SearchBrowseAboutContactDonate
Page Preview
Page 1239
Loading...
Download File
Download File
Page Text
________________ चेय । म्यादि प्रतिमार्चनादि गुणा कम्पोनेन संमन्यते मत्यादि सदां तदाचरणतः कर्त्तव्यमाह योगेच्छामनुगुण वा व्रतमतचित्रो विजोरुक्रमः ||२०|| (साययमिति ) वकिल पापादि प्रतिमार्जनादि च ययारतोऽपि स्लज्यपदारेणाऽपि सावधं सावधपराविष यः साक्षात् कण्ठरवेच अनादिशन् नगयाम्मीनेन गुरुद संमन्यते, मोनाप्तिविधिना तत्र प्रवर्तयतीत्यर्थः । अप्रमादसारो हि भगवदुपदेशोऽनग्धादी स्वस्वोचित्येन विशेषेच श्राम्यतीति तदाऽयं चातिशयविजृम्भितम । श्रत एव "सन्वे पाणा सब्बे भूया" इत्याद्युपदेशात् तदीयात् केचिचारि केविदेशति के खित्केवलसम्ममा प्रतिपन्तः प्रमादविधिशेषभूतात् स्वस्वविधा नमायामतिवाद्वा प्रतिसंधाय तत्सर्वेऽप्रमेव पुरस् ( १९१६) अभिधान राजेन्द्रः । प्रत्यर्थः समुपदेशसां देवानां नत्यादि चन्दनादि, तदा चरणतः चरणमाश्रित्य स्फुटं कर्तव्यमाह । श्रत वाऽऽ"मोदेवानुप्रिय बन्दे" "पोरानमे यं " इत्याद्युक्तैर्भगवतां पुर पव नाट्यकरणादिपर्युपासनाया अप्युपदेशः । अन्यथा जाव परजुवासाभि " इत्य प्रवेन्यूनतापतेः न च नामविधिः स्वतन्त्र एतस्य सुखम्पम्यतरत्वाभावेन फमविनि साधनविधिः, पर्युपासनाया एव साधनत्वात्, समकृतमा नामगोत्रप्रवणस्य साधनासिक किंतु किसान फूलप्रतिष्ठाविधिशेषतया तस्योपयोगः शेषेण आप कर वेति व्युत्पन्नानां न कश्चिदत्र व्यामोह व्रतं चारित्रं, स्फुटं प्रकटं, प्रयोगिनं प्रत्याह एवं देवतामा " योगिनं प्रतियोगेच्छामा पाह" महासुदेवा सुया! मा परिबंध करे इतीष्ठानुखोमायादे त्यर्थः, वाकारोवस्थायाम् । एवं विभोगवतो, वाक्क्रमो वनरचनानुक्रमः, चित्रो नानाप्रकारः । मौनमपि च विनीतमभि पुरुषं प्रतीचानुप्रमादिकमेवेति तात्पर्यप्रतिसंधानेनैव प्रेक्षावत्प्रवृत्तिः सुघटा। अत एव मौने स्वव्यवहारानुरोधेन कृतेऽपिपारिणामिक्या बुद्ध्या स्वकृतिसाध्यत्वेष्टसाधनत्वाद्यनुसंधा नाट्यकरणमारब्धं सूर्यत्रेण देवेन । तदुक्तं राजप्रश्रीयवृत्ती"तप णं" इत्यादि । ततः पारिणामिक्या बुद्ध्या तस्वगम्यमानमेव भगवत उचितं न पुनः किमपि वक्तुं केवलं मया भक्तिरारमीयोपदर्शनीयेति प्रमोदातिशयतो जातपुलकः सन् सूर्याभदेवः भ्रमणं भगवं महावीरं ते स्तोति नमस्वति कायेन वन्दित्वा नमस्कृत्य, "उतरपुर निमं" इत्यादि सुगममिति ॥२०॥ एकाधिकारिक तुल्यायन्ययत्वादेव भक्तिकर्मणि विनोमनमुचितमिति मतं निषेधयति-दानादाविव किमैणि दिषाभिविध मौनी स्थादिति गीपेन कुधियां पृष्ठे निषेस्थिते: । अन्यत्र प्रतिबन्धतोऽनभितत्यागानुपस्थापनात्, प्रज्ञाप्ये विनयान्विते विफलताद्वेषोदयासंभवात् ॥ २१॥ " Jain Education International ( दानादाविति ) दानशालादिषु श्राकस्थानेषु दीयमाने हा मादाय मतिकर्मणि यादी विविध व दोषानयतः पात रज्जुस्थानी स्वात् । तथाहि दानादिनि चेय उत्तराय भयं तद्विधाने प्रघातानुमतिरिति तत्र साधून मीनमेव युक्तम् । "जे तुपसंति वदति पाणि पमिति विकिि प्र मिति अस्थि वा मत्थि वा पुणो । श्रयं रहस्से हिचा णं, निव्वाणं पाठणंति ते " ॥ इति सूत्रकृद्वचनात् । तथा भक्तिकर्मण्यपि निषेधे भक्तिव्याधातभयं, विधी व बहुप्राणिध्यापत्तिभयादिति मौनमेवोचितमिति जावः। इतीयं गीः कुधियां कुबुद्धीनां मृषैव । कुतः ?, पृष्ठे दोषवति, निषेधस्थितेः निषेधव्यवस्थानात् । एतदपि कुतः १, प्रतिबन्धतः प्रतिबन्धो व्याप्तिस्ततः । प्रतिबन्धाकारश्चायम्-यद्यत्र येम दोपवता ज्ञायते तत्र तेन निषेध्यमिनि निषेधार्थः । पापजनकत्वमनिष्टजन्यशोधनत्वं तावत् यदि दोषवति न स्वात् तर्हि स्वप्रविपक्षवाधकतर्केण तद्मद अथ दुष्टमशुकाहारदानं तच्चन्यास्यानशक्त्याचे अनुकूलत्यनीकेन नि षियत इति व्यभिचारः, तदाह- श्रन्यत्र तेनानभिमतो यस्त्यागस्तस्यानुपस्थापनमुपस्थापनानुकूल शक्यभावस्ततः । तदुक्तमाचारे सप्तमस्य द्वितीये "ते फासे मुद्धो धीरो अहियार अदुबा आधारगोवरमाश्के सहिपागमणेलिस अया वयगुतीच गोयमस्स" इत्यादि तर्कयित्वा पुरुषं, कोऽयं पुरुष इत्यनन्य सडामायकीत विमानुपातिर्विध्येत्याद"अनुषा" वाद्यर्थः । तथाच यदूति नियम कान्तस्य निवेशेन यादिनो निषेधेऽपि वागुतिसमान्य प्रतिरो धात्र दोष तदुकं तच-"अदुवा पायाम विजहा अस्थि सोप णत्थि सोप, धुबे लोप, अधुवे सोए, साइए लोप, अ भाइ हो, सपासप सो, अपवत्रिए हो, सुकमे दुक्कमेति वा कमाणे ति वा पवित्ति वा सार सिवा असार ति वासिद्धित्ति वा असिद्धित्ति वा निरप तिवा अनिरप तिवा जमणिविप्पविना मामंग धम्मं पशवेमाणा परथ विजाए "अकस्मात् एवं तेर्सि णो सुक्खाए णो सुपा ते धम्मे भवति । से जदेयं प्रगवया पवेइया श्रासुपश्येणं जाणया पालया अदुवा गुप मोयमस्स सिमि "स्तिनास्तिवावाकामल काधिकानां प्रादुतानां वादे प्रतिहारतोपवासेन तत्पराजयापादनतः दे यम् अथवा गुतिमोचरस्य विधेये तीमीति फलितथे तथा प्राप्ये प्रज्ञापनीये, विनयान्विते पुरुष इत्यपि विशेषणीश्रम कुतः निषेधस्य विफलतायाः श्रोतुर्देषोदयस्य पासंभ वात् । तेन जमालिना विहारक तव्यतां पृष्टो भगवांस्तदुष्टतां जाaralsपि न निवान्, किं तु मौनमास्थितवांस्तत् न दोषः। अविनीते हि सत्यवच्चः प्रयोगेऽपि फलतोऽसत्य एव । तदाह“अविणीयमाणवं तो, किनिस्साई भासई मुलं चैव। घंटा बोहं णाउं, को कम करणे पवन्ति ॥ " ति । तत्प्रज्ञाप्ये विनीते सूर्याने नाट्यकर्त्तव्यतां पृच्छति भगवतो मौनमनुमतिमेव व्यज्जयतीति स्थित. म् । वस्तु भक्तिनिषेधे जे दाइत्यादिनानि वादाननिषेधः सुतमिति पनि तयोः सोप्य " 'जे तुदत्यादिसूत्रस्य दातृयात्रयोदशविशेषगर स्वात् श्रपुष्टाऽलम्वनगोचरत्वादिति यावत् । पुत्रालम्बनं तु द्विजन्मने भगवद्वस्त्रदानवत् सुहस्तिनो रङ्कदानवत्साधूनामपि गृहिणामनुकम्पादानं श्रूयतो " गिहिणो वेयावमियं न कुज्जा" इत्यादिना For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy