SearchBrowseAboutContactDonate
Page Preview
Page 1234
Loading...
Download File
Download File
Page Text
________________ चेहय दिमिति अहो ! तथ्यमिदं भगवञ्ज्ञानमित्यनुमोदते इत्यर्थः चैत्यपदस्य ज्ञानार्थत्वादिति मुग्धपर्षदि मूर्धानमाधूय व्याख्यातुरूपहसन्नाह " ज्ञानं चैत्यपदार्थमाह न पुनर्मू मनोयों द्विपन, बन्यं तदपूर्ववस्तुकलानादाचार्यपि । धातुप्रत्ययरूढिवाक्यवचनन्यारूयामजानमसो महावस्तु नमः श्रियं न लजते काको मरासेष्विव ॥ ८॥ यो द्विपन जिनशासने नाममा पुनः प्रभो, किंभूतं ज्ञान तथ्य यापूर्वे वस्तुमा कमनात्परि छेदा बन्धमनुमोद्यमिति योगः किंभूतमपि दृष्टाचार्य, हद लोके चैत्यचन्दनसंचरिष्णुन विष्णु शब्दार्थमपि अपूर्वदर्शनेन विवोत्पादकत्वाद् भगवानस्व बनाये "दाई बंदर" इत्यस्यानुपपत्तिः, श्ापूर्वादर्शनात् अपिना निपातेनानौचित्यं दर्शयति असौ जमः, प्रश्चाधत्सु प्रेक्षावतां मध्ये, श्रियं सडुतरस्फूर्तिसमृद्धिं न लभते, केषु क श्व, मरालेषु राजहंसेषु काश्य इत्युपमा। किं कुर्वन् जानन् कां धात्वादिव्याख्याम् । सपादिस्वामी 'बिती' संज्ञाने इति धातुकर्म तथा चात्यतिमा पार्थ चितीसंज्ञाने संज्ञानमुत्पद्यते काष्ठकर्मादिषु प्रतिकृर्ति दृष्ट्वा -'जहा एसा भरिहंतपडिम सि चूर्णिस्वरसादिति प्रकृते ज्ञानमर्थे वदन् प्रकृतिप्रत्ययानजिक एव । तथा रूढरप्यनभिज्ञ एव, वैत्यशब्दस्य जिनगृहादाढत्वात् । स्यं जिनकस्तद्वियोजनसमाता" इति कोशात् । एतेन विपरीतभ्युत्पचानामभेदप्रत्यययोगार्थोऽपि निरस्त योगा क पाखादिप्रसंगात वाक्यस्यापि । वाक्यं साकासमुदायाचे बंद " इति। स्थानि - त्यानि वन्दते इति हि वाक्यार्थः । स च चैत्यपदस्य मार्थत्वेन घटते भगवज्ञज्ञानस्य नन्दीश्वरादिवित्वाभा बाद जयचित्वस्याम्यसाधारणयेनाविस्मापकत्वात् तेन न दीश्वराः प्रतिमाचाचकतयाः प्रामादयानि च प्रामगवचनाविश्वासेन मिध्यादृष्टित्वप्रसंगादिति । वचनस्य । ज्ञानस्यैकत्वात् ज्ञानार्थे चैत्यशब्दस्पापीष्टबहुवचनस्य कुत्राप्यननुशासनात्सिद्धान्तेऽपि तथा परिभाषणस्यानावाव् । अन्यथा " केबलनाणं " इत्यत्र स्थले " श्राई वि" प्रयोगापते, यदि वा पूर्वभगवानप 46 प्रयोगः स्यादिति कल्पते तदा गर्भगृहस्यमयाचित मृगपुत्रस्य यथोक्तस्य दर्शिनो गौतमस्याधिकारेऽपि तथा प्रयोगः स्वादिति किमसंवादिना पामरेण सह विचा रणया । तस्स छाणस्स " इत्यत्र तच्छन्दाव्यवहितपूर्ववसिंपदार्थपरामर्श करायसादि चैत्य बन्दननिमितको चनयुकाया एवानाराधनाया अभिधाना गीतमेतदिति । मै यम् तवदेन व्यवहितस्याप्युत्पतन गमनस्यैवालोचनानिमित कालोचनानि परामर्थात्, वतनयाऽहितेन योगमा पि दोषायाएव च यतनया ग्रामानुधामं चिता गौतम स्वामिनोदयाय चारणमाथि प्र मे निर्दोषता द्वन्द चोकमुत्तराध्ययननिर्युकी"बरमसरीरो साहू, आरुती जगवरंण श्रष्ठो सि । एयं तु उदाहरणं, कासी य तर्हि जिणयरिंदो ॥ २५ ॥ Jain Education International " 9 ( १२१९ ) प्रभिधानराजेन्द्रः । 3 चेश्य सोहण तं भगवो, इति वहिं गोयमो पहितकिसी आरुज्झतं गवरं, परिमात्र बंदर जिखाणं " ॥ २६ ॥ चि ॥ उस० नि० १० अ० ।" भगवं व गोयमो जंघा - चारली तासंतुम्मि विस्तार उप्प for " चूर्णिः । न च लब्धिप्रयोगमात्रं प्रमादमग्लान्या धर्मदेशनादिना तीर्थोऽपि तत्प्रसंगाव किं तु तत्कालीनत्यमिति निरुत्सुका नभोगमनेनापि चन्दनेन दोष इति दृढतरमनुथेयम् मत एव भगवत्य तृतीयशतके पञ्चमोद्देशके सङ्घकृत्ये साधोबैक्रिय करणस्य विषयमात्रमुक अनगारपूर्वमभियोगे चामालोचनायामनियोगेषु गतिरुका प्रशस्तपापारेषु न कितित्तथा तत्पाठ:- "अणगारे से ! जाविया बाहिर पो दि ' अणगार' शब्दे प्रथमभागे २७४ पृष्ठे उक्तः ) ( प्रति० ) (७) अथ देववन्द्यतामधिकृत्य देवानां शरणीकरणीयां भगवन्मूर्त्तिमभिष्टौति चैमुनीन्द्रनिश्रिततया शक्रासनदमावधि, मौ भगवान् जगाद चमरस्योत्पातशक्ति भुवम् । जैनीं मूर्तिमतो न पोऽत्र जिनवजानाति जानातु कस्तं मदरहितं स्पष्टं पशुं पण्डितः ||५|| (अदिति) अस्तीकराः चेत्यानि तत्यतिमा मुनीन्द्र परम सौम्य भावनात तिता किरणेन हेतुना, भगवान् ज्ञातनन्दनः, चमरस्यासुर कुमारराजस्य, शक्रस्य चासनमाऽऽसनपृथ्वी, साऽयधित्र पस्यो क्रियायां तथा चम रस्योत्पातस्य शक्ति भुवं निश्चितं जगाद मतः-मदनगरमध्ये चैत्यपादयोऽत्र जिनशासने, जैन मूर्ति जिनवत् जननुल्यां न जानाति तं मये मनुष्यं कः परितः मोशानुगतप्रज्ञावान् जानाति १, न कोऽपीत्यर्थः । सर्वेषामपि प्रेक्षावतां स मनुष्यमध्ये न गयनीय इति तात्पर्यम् फीड तम अविवेकितथा स्पष्टं प्रत्यक्षं पशुभ्यां रहितं पुन्हामामात्रेण तस्य पशोर्वैधर्म्य नाम्यदित्यर्थः व्यतिरेकालङ्कारगर्भोऽशापः प्रति असुरकुमार' शब्दे प्रथमभागे ८५२ पृष्ठे, ' चमर' शब्दे अस्मिन्नेव भागे १९१२ पृष्ठे च तत्कृत बन्दन कपाठ ततः ) अत्र लुम्पक:-" भरते बा अरिहंतवेश्याणि वा " इति पदद्वयस्यार्थः " समर्थ बा माहणं वा " इति पदद्वयस्यैव । अन्यथा-" तं महाडुक्वं खलु" इत्यादी अर्हतां भगबता मनगाराणं च भगवत्याशातनया महादुःखमत्याशासनाद्वयस्यैवोपनबादुपकमोपसंहारविरो धापचेरिस्वाद तनुच्यस्योपक्रमे एकार्थत्वे, उपसंहारेऽपि तब गले पादिकया पदद्वयपाठप्रसङ्गात्, अन्यया शैलीमङ्गदोषस्य वज्रपतानुपपत्ते करत विरोधपरिहा रोपाय इति चेत्, माकय कर्णामृतं सनम, अरुण मातुः । उपकने त्रयाणां शरणीकरणीयत्वे तुझ्यत्वे विचासु प्रकृतिवज्रस्य शक्रस्योपद्वारे पाशातनया दाशानायामेचान्तचा विवक्षितानां प्रयत्रिशत एवं परिणयनाद्दिरोध इति । यदपि भाबाईतां भावसाधूनां च महान्मध्ये - स्वयमयुक्तमिति कल्पते, सिद्धान्तापरिज्ञानसं. उग्रस्वकालिकस्य भगवतो ज्याईत वासुकुमारराजेन शरणकराव, म्यादेवः शरणीकरणे स्थापनाईतः शरयकरणस्थ न्यायप्राप्तत्वात् चैत्यशरणीकरणीयत्वे स्वस्थानादौत For Private & Personal Use Only " www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy