SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ (१००) प्रोवाइय अभिधानराजेन्द्रः। भोसमा अोवाइय-औपपातिक-न० उपपतनमुपपातो देवनारकजन्म- प्रोसचारण-अवश्यायचारण-पुं० अवश्यायमाश्रित्य तदाभसिद्धिगमनं च । तदधिकृतमध्ययनमौपपातिकं प्राकृतात्वा- यजीवानुपरोधेन याति । चारणनेदे, ग०२०। द्वर्णलोपः । आचाराङ्गस्योपाने, पा०। प्रोसम्म-अवसन-पुं० सामाचारीविषये भवसीदति प्रमाधश्रावपातिक-पुं० अवपातः सेवा सा प्रयोजनमस्येति भाव ति यः सोऽवसन्नः । प्रव०२ द्वा० । व्य० । सूत्र० । आव० । पातिकः। सेवके, तल्लकणे पुत्रभेदे, स्था० १० ठा। अवसन श्व धान्त श्वावसनः। आलस्यादनुष्ठानात् सम्यकरणाअोवाई-अवपायी-स्त्री० पोताकीप्रतिपक्षभूतायां परिव्राजक- त् (भ०६ २०७०) अवसीदति स्म। क्रियाशैथिल्यान्मोक्तमन्थिन्या विद्यायाम, " ततो पोयागि मुयद इयरो तासिं श्रो- मार्गे श्रान्त श्वावसनः । ध०२ अधि० । विवक्तितानुष्ठानाससे, याई" प्रा० म० द्वि०। आवश्यकस्वाध्यायप्रत्युपेक्कणध्यानादीनामसम्यकारिणि, का अोवाडण-अवपातन-न० विदारणे, शा०१६ अ०। स्था। ६ अ०। आवश्यकादिष्वनुद्यमे, व्य०द्वि०३०॥ प्रोवाय-अवपात-पुं० गर्तादौ, दश०४ अ०। प्राचा। सा तद्भेदो यथारूणां सेवायाम, स्था० ३ ठा० । ज्ञा० । गर्तविशेषे, प्रश्न०।। विहो खलु ओसन्नो, देसे सच्चे य हीति नायव्यो। प्रपातस्थाने यत्र चलन् जनःसप्रकाशेऽपि पतति।जं०२ वक्षः। देसोसन्नो तहियं, आवासाई इमो होई ॥ ओबायपव्वजा-अवपातप्रव्रज्या-स्त्रीअवपात सद्रूणांसेवा अवसन्नो खलु जवति द्विविधो ज्ञातव्यः । तद्यथा देशे देशतः ततो या प्रवज्या साध्वपातप्रवज्या । प्रवज्याभेदे, स्था०४ ठा० तत्र देशावसन्न भावश्यकाद्यविकृत्यायां वकमाणो नवति । तमेवाह ॥ अोवायवं-अवपातवत्-त्रि० वन्दनशीले, निकटवर्तिनि च ।। दश० अ० । आवासगसकाए, पमिलेहणजाणजिक्खजत्तट्टे । ओवारि-अपवारि-न० दीर्घतरधान्यकोष्ठागाराविशेषे, अनु०॥ आगमणे निग्गमणे, गणे निसीयणतुयढे ।। आवश्यकादिप्ववसीदन् देशतोऽवसन्न इत्यायातो गाथाकरअोवाहिय-औपाधिक-त्रि० उपाधिरेव विनयादित्वात् स्वार्थे योजनार्थः । जावार्थस्त्वयम् । आवश्यकमनियतकासं करोति । ठञ् । साध्यसमव्यापकत्वरूपे उपाधौ, वाच । उपाधेरागत- यदि वा हीनं हीनकायोत्सर्गादिकरणात् । अतिरिक्तं वा अनुपेमोगाधिकम् । समवायसंबन्धलक्षणेनोपाधिनाऽऽत्मनि समवेत क्वार्थमधिककायोत्सर्गकरणात् । अथवा यहैवसिके भावश्यशानादी, प्रात्मनः स्वयं जडरूपत्वात्समवायसंबन्धोपदौकिते, के कर्तव्यं तत् रात्रिके करोति । रात्रिके कर्तव्यं देवसिके । स्या । उपाधिना निवृत्तः वा ठम् । उपाधिकृते, स्त्रियां ङीप् । तथा स्वाध्यायं सूत्रपौरुषीलकणं वा । अत्र गर्दितं “कुरु स्वमि" रूढं संकेतवन्नाम सैव संक्षेति कीर्त्यते । नैमित्तिकी पारि- ति" गुरुणोक्ते गुरुसन्मुखीनूय किंचिद्यदनिष्टं जस्पित्वा भप्रिभाषिक्यापधिक्यपि तद्भिदा" वाच । यण करोति न करोति वा सर्वथा विपरीतं वा करोति । ओविय-ओपित-जि० उज्ज्वालिते, का० १६ अ० । स्वचिते,।। कालिकवेलायामुत्कालिकं वा कालवेलायां प्रतिलेखनामपि प्रा०म०प्र० । परिकर्मिते, भ० श. ३३ उ०। प्रौलारा वस्त्रादीनामावर्तनादिनिरूणामतिरिक्त वा विपरीतां वा दोषैर्धा ओवीलय-अपनीमक-पुं० लज्जयाप्तीचारान् गोपायन्तमुप- संसक्तां करोति तथा ध्यानं धर्मध्यानं शुक्ष्यानं वा यथा देशविशेषैरपवीडयति विगतलज्जं करोतीति अपवीडकः । कालं न ध्यायति । तथा निकां न दिएमते गुरुणा वा निक्कानियुबालोचनाकारयितरि योग्ये गुरौ, अयं ह्यालोचकस्यात्यन्तम् तो गुरुसन्मुखं किंचिदनिष्टं जल्पित्वा हिएडते । तथा नक्तपकारको भवति । पंचा० १५ विवा। विषयं प्रयोजनं सम्यक् न करोति न मएमस्यां समुद्दिशति । काकशृगालादिनकितं वा करोति । अन्ये तु व्याचकते (अ. श्रोस-अवश्याय-पुनेहे, "उदगं या प्रोसंथा हिमं वा” दश तहत्ति ) अभक्तार्थग्रहणं सकप्रत्याख्यानोपनक्कणं ततोऽय४ अा विशे। श्राचा "अवश्यायो रजन्यां यःनेहः पतति । मर्थः । प्रत्याख्यानं करोति गुरुणा वा नणितो गुरुमुखं किंचिउदकसूक्ष्मतुषारे, अकायभेद एषः । श्राचा० २ श्रु० १०॥ दनिष्टमुक्त्या करोति आगमने नैधिकीं न करोति निर्गमने प्रोसकइत्ता-अवष्वप्क्य- अव्य० पृष्टतो गत्वेत्यर्थे, प्रा०म०प्र० आवश्यिकी च स्थाने ऊर्ध्वस्थाने निषीदने उपवेशने त्वब" प्रोसकश्त्ता " विवादे अवष्वक्य अपसृत्यावसरलाभाय तने शयने एतेषु क्रियमाणेषु न प्रत्युपेकणां करोति । नापि कालहरणं कृत्वा यो विधीयते स तथोच्यते। विवाददे, स्था० प्रमार्जनां करोति । अथवा प्रत्युपेक्षणप्रमार्जने दोषदुष्टे । ग०॥ ___ सांप्रतमावश्यककारं व्याख्यानयति ॥ ओसकंत-अवध्वष्कत-त्रि० अपसरणं कुर्यति, ग०२ अधि०॥ श्रावस्सयं अणिययं, कर हीणारित विवरीयं । ओसकण-अवष्वष्कण-न० स्वयोगप्रवृत्तिकालावधेरे अर्थात गुरुवयणेण नियोगे, वलाइ इणमो उ अोसन्नो ।। रणमवपकणम् । ध०३ अधिस्वयोगप्रवृत्तिनियतकालावधेर- आवश्यकमनियतमनियतकानं यदि वा हीनमथवाऽतिरिक्त चीकरणे, पिं०। विवक्तिविध्वंसमादिकालस्य न्हासकरणे, अर्वा- विपरीतं वा करोति गुरुराचार्यस्तस्य वचनं गुरुवचनं तेन निकरणे, वृ०१ उ०। (अवकणे प्रानृतिकदोष इति तत्स्थान योगो व्यापारस्तस्मिन् सति सन्मुखो बलति । किमुक्तं भएवास्य स्वरूपमाख्यास्यते ) अपसर्पणे, पंचा० १३ विव० । वति । गुरुणा भिकादिषु नियुक्तः सन् गुरुसंमुखमेष किंचिज्वलफुलमुकानां प्रज्वलनार्थमुदीरणे, वृ०२० । इनिष्टं नाषमाणो वक्षनेन गुरुवचस्तथैवानुतिष्ठति । एकदेशतोश्रोसकिय-अवष्वष्क्य-भव्य० अतिदाहनयापुल्मकान्युत्साये | ऽवसन्नः । अत्र प्रायश्चित्तविधिः पार्श्वस्थस्यैवानुसरणीयः । त्यर्थे, दश०४०॥ यदुक्तं "गुरुसन्मुखो बलते" इति तत्सविशेष विवृणोति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy