SearchBrowseAboutContactDonate
Page Preview
Page 1229
Loading...
Download File
Download File
Page Text
________________ ( १२०६ ) अभिधानराजेन्द्रः । चेहव सिकायपणं च इमं चेपण विसिदि ।। ६६० ॥ भतीति दस्य प्रत्येकमनिसंबन्धाभक्तिम मयत्यनिसि पञ्चममदिनामतः कथितं जिनवरेन्द्रैरिति या "महज इत्यादिमायाम् गुड़े जनप्रतिमायां यथोकलचणापेतार्या प्रतिदिनं त्रिकालपूजा वन्दनाथ कारि तायां प्रतिचैत्य तथा उत्तराय द्वारोपरिवर्तितज्ञा ठस्य मध्यभागे घटिते निष्पादिते जिनबिम्बे मङ्गलचैत्यमिति समया तवेदिनो से बदन्ति राय हि नग वो गृहे ते मङ्गखनिमिश प्रथममतिमा प्रति ष्ठाप्यन्ते, अन्यथा तद् गृहं पतति । तथा चाचोचामः स्तुतिषु"जम्मि सिरियासपडिमं संनिकर करे परिनिबारे विजयो विपूरित-मरमधन्ना न पश्यति ॥ " तथा निधाकृतं यच्छस्य कस्यापि सत्कं स एव गच्छस्तत्र प्रतिष्ठादिप्रयो जनेष्वधिक्रियते, अन्यः पुनस्तत्र किञ्चित्प्रतिष्ठादिन ते इत्यर्थः । तथा-( तदिवरं ति) तस्माशिश्राकृतात् इतरदिति अनिक्षाकृत | पत्र सर्वेगाः प्रतिष्ठानमाला रोपणादीनि प्रयोजनानि कुर्वते इते तथा सिद्धायतनं च शाश्वतजिनापवनं च इदं विनिर्दिष्टं विशेषेण कथितमिति ॥ ६६ ॥ अथवा अन्येन प्रकारेण पञ्च वैत्यानि भवन्ति । तत्राहनीबाई सुरलोर, भतिकवा च नरहमाईहिं । निस्साऽनिस्कपाई, मंगल कयमुतरंगम्मि ।। ६६ ।। वारचयस्य पुचो पनि कासी य चेहए रम्ये । तत्य व थली भद्देसी, साम्मियचेइयं तं तु ॥ ६७० ॥ " नीया " इत्यादिगाथाद्वयम् । नित्यानि शाश्वतानि चैत्यानि तानि च सुरलोके देवजूमौ उपलक्कृणत्वान्मेरुशिखरे कूटनन्दीश्वररुचकचरादिषु च भवन्ति । तथा जक्तिकृतानि जरतादिभिः कारितानि मकारोऽयमलानि तानि तानि निश्रा कृतानि चेति द्विधा तथा मामला मथुराद पुरीषु उत्तराङ्गप्रतिष्ठापितम् ॥ ६६६॥ तथा वारतकमुनेः पुत्रो रम्ये रमणीये चैवे देवगृहे प्रतिमां तस्यैव वारत क मुनेः प्रतिकृति[[मकाषीत् तत्र च स्थीति रूढिरभूत्। त मिति । जावांथस्तु कथानकादवसेयः । तश्चेदम्-वारत्तकं नगरम, अभय सेनो राजा, तस्य च वारतको नाम मन्त्री | एकदाच धर्मघोषनामा मुनिर्मित प्रतिज्ञाय च तस्मै निक्कादानाय दान्तस्वएमसंमिश्रपाय सपरिपूर्ण पात्रमुत्पादिती अम्रे व कथमपि तत्खण्डसंमिश्र तमि पतितः, ततः स महात्मा धर्म्मघोषमुनिर्भगवदुपदिष्टनिक्का विधिविधानविदितोयमश्वर्दिदोषऐषं मिका, तस्मान कल्पते ममेति मनसि विचिन्त्यभिकामत्वा वृद्धाभिर्जगाम । भारतकमन्त्रणा च मत्तवारणोपविपेन से नगवाधिन्यन किमनेन मुनिना मदीया भिक्षा न वेति । पर्व याचितयति तावतं भूमौ निपतितं खरमयुकं घृतबिन्डुं मक्षिकाः समेत्याशिश्रियन्, तासां च भक्षणाय प्रधाविता गृहगोधिका, तस्या अपि वधाय प्रधावितः खरटः, तस्याऽपि च भक्षणाय प्रधावति स्म मार्जारी, तस्या अपि च वचाय प्रभावितः प्राचूर्णकः भ्या, तस्यापि Jain Education International चेय च प्रतिद्वन्द्वी प्रधावितो वास्तव्यः श्वा ततो द्वयोरपि तथोः शुनारदन्योऽन्यं युद्धम; निजनिजशुनक पराजवपीडया च प्रधा वितयोर्द्वयोरपि तत्स्व. मिनोरनूत्परस्परं लकुटालकुटि महायुसर्वमपि वारकमन्त्रिणा परिभाषितं च घृता देवन्मात्रेऽपि भूमी पतिले यस संविधाऽधिकरणभित पवाधिकरण भगवान् मिकां न गृहीतो को भगवतो धर्मः को हितं भगवन्तं वीतरागमन्तरयमनपानधर्ममुपदेषुमतितो ममापि स एव देवता तदुक्तमेवानुष्ठानमनुष्ठातुमुचितमिति विचिन्त्य संखारसुखविमुखः शुभध्यानोपगत संजातजातिस्मरणो देवतार्पित साधुलिङ्गो दीर्घकालं संयममनुपालय केवलज्ञानमासादितवान् । कालक्रमेण च सिद्धः ततस्तत्पुत्रेण स्नेहात्परीतमानसेन देवारा रजोहरणमुखपोस कापरिग्रहचारिणी पितृमतिमा तत्रपिता, सत्रशाला च तत्र प्रवर्तिता । सा च साधर्मिकस्थनीति सिकान्ते भएयते । प्रव० ७९ द्वार । अथैनामेव विवरीषुः प्रथमतश्चैत्यस्वरूपं न्यास्यातिसाइम्मियाण अड्डा चतु लिंग तुज कुसुंबी मंगल सासय जती - ऍ जं कयं तत्थ आदेसो ॥ तु तद्यथा-साधर्मिक चेत्यानि मङ्गलचे त्यानि, शाश्वत चैत्यानि, भक्तिचैत्यानि चेति । तत्र साधर्मिकाणामर्याय यत्कृतं तत् साधर्मिक वैश्य साधर्मिद्विधा-तिः प्रवचनतश्च । तत्रेद लिङ्गतो गृह्यते । स च यथा कुटुम्बी। कुटुम्बी नाम प्रभूतपरिचारकलोकपरिवृतो रजोहरणमुखपोसिकादिलि कुमारी बारजकप्रतिच्छद तथा मधुपुर्वी तेषु म निमित्तं निवेश्यते तम्मस चैत्यं पुरलोकादी नित्यस्थायि शा स्वतंत्य मया मनुष्यैः पूजायन्दनाय कृतं का रितमित्यर्थः, तद्भक्तिचैत्यम् । तेन च प्रक्तिचैत्येनादेशो ऽधिकारः, श्रनुमानादिमहोत्सवस्य तत्रैव संभवादित्येषा निर्युक्तिगाथा । अथैनामेव विभावयिषुः साधर्मिकचैत्यं नवेदाहवारसगस्स पुतो, पाभयं कासी य चेश्यपरम्पि । तत् य थलीसी, माहम्मियचेश्यं तं तु ॥ दावश्यके योगसमदेषु "बारस पुरे समय सेवारते "इत्यत्र प्रदेशे प्रतिपादितचरितो यो वारतक इति नाम्ना महर्षिः, तस्य पुत्रः स्वपितरि प्रतिरात के कारितवान ततो रजोहणसुखत्रिकाप्रति प्रधारिणीं पितुः प्रतिमामस्थापयन् । तत्र च स्थली सत्रशाला तेन प्रवर्त्तिता श्रासीत्, तदेतदसाधार्मिकत्वम् अन्यस्थ नार्थाय कृतमस्माकं कल्पते । अथ मङ्गलत्यमाहअरहंत पट्टाए, महुरानगरीऍ मंगलाई तु । गेहेसु चथरे य, उचउईगाम असुं ॥ मथुरानगर्यो गृद्दे कृतेषु प्रथममा: प्रतिष्ठाप्यन्ते, अन्यथा तत् पतति मलयानि तानि च तस्यां नगर्यो गेहेषु चत्वरेषु च भवन्ति, तानि न केव तस्यामेव किं तु तत्पुरप्रति पतिसंख्याका प्रामाफी, तेप्यपि नवन्ति इहोत्तरापथानां ग्रामस्थ ग्रामार्थ इति 1 For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy