SearchBrowseAboutContactDonate
Page Preview
Page 1226
Loading...
Download File
Download File
Page Text
________________ (११०३) चुहिमवंत अभिधानराजेन्द्रः। चुबहिमवंतकूड केपो शेयः, पानामेकजातीयत्वाताकिमुक्तं भवति ?-महापरियोजनमर्यादयैव कर्तव्या, ततः परं ध्याससत्कपञ्चशतयोजनाक्षेप एकया पतचा न समानि,हपरिधिवेत्रस्याल्पत्वात्,पमानां | नां पर्षपसितत्वात् शोभमानाश्चोकरीत्यैव नबन्तीति । किं चच बहुत्वात्, ततः पङ्किनिः पनानि पूरणीयानि, एवं परिकेपः मानि पद्मानि शाश्वतानि पार्थिवपरिणामरूपत्वात,वानस्पतापूर्यो भवति, सहपरिधेश्व प्रतिपरिक्षेपं भिन्नमानकत्वात स न्यपि बहुनि तत्रोत्पद्यन्ते । यदाहुः श्रीउमास्वातिवाचकपादाः पद्मपरिक्केपो प्रिन्न एव लक्ष्यते इति । न च द्रहकेत्रस्याल्पमिति स्वोपजम्बूद्वीपसमासप्रकरणे-नीलोत्पलपुएमरीकशतपत्रसौवाच्यम,अत्र गणितपदक्षेत्रस्य पश्चलक्षयोजनप्रमाणत्वात्, सह- गन्धिकादिपुष्पार्चित इति । अन्यथा श्रीवज्रस्वामिपादाः श्रीनयोजनप्रमाणायामस्य पश्चशतयोजनविष्कम्नेण गुणने एता. देवतासमपितानुपमे महापद्मानयनेन पुरिकापुर्य्या कथं जिनवतामेव लाभात , पद्यावगाढकेत्रं तु सर्वसंख्यया विंशतिः स- प्रवचनप्रभावनामकार्षुरिति ?, एतानि च शाश्वतानि, तत्रत्यश्रीइस्राणि पञ्चाधिकानि योजनानां,षोडश्वभागीकृतस्यैकस्य योज- देवतादिभिरवचीयमानत्वात् । यदचः श्रीहेमचन्द्रसरयः स्वोनस्य त्रयोदश भागाः२००५ है । तथाहि-मूलपद्मावगाहो यो- पकपरिशिष्ठपर्वणि-"तदा च देवपूजार्थ-मवचित्यकमम्बुजम् । जनमेकं, जगती च द्वादशयोजनानि मूखे पृथुरिति जगती पूर्वा. श्रीदेव्या देवतागारं,यान्त्या वज्रर्षिरैयत" ॥१॥इति । नन्वयमपरजागसत्कालव्यासपद्मव्यासयोर्मीलनेन पञ्चविंशतिर्योजना- नन्तरोक्तार्थः कथं प्रत्येतव्यः। उच्यते-दमेव द्वितीयपरिक्केपसूत्रं नीति । तथा तत्परिधी प्रथमः परिकेपोऽष्टोत्तरशतपमानां प्रत्यायकम् । तथाहि-अत्रैकादशाधिकचतुरिंशत्सहस्रकमलातदरगाहकेवं सप्तविंशतिर्योजनानि , अयोजनप्रमाणत्वेन नि उक्तदिशमापयितव्यानि, तानि च क्रोशमानानि एकपतचा तेषामेकस्मिन् योजने चतुर्णामवकाशाचतुर्जिरोतरशतैयक्त च तदाऽवकाशं सभेरन, बदा द्वितीयपद्मपरिधिरकादशाधि. पतावतामेव लाभात्। ननु योजनार्द्धमानवतां तावतां चतुःपश्चा- कचतुर्विंशत्सहस्रक्रोशप्रमाणः स्यात् । स च तदा स्याद्यदा शयोजनानि सजवेयुरिति । सत्वर-केत्रबहुत्वादेकपतया व्य मूलकेत्रायामव्यासौ साधिकाशितिशतप्रमाणौ स्यातां, तो पस्थितत्वेन प्रत्येकं योजनचतुर्थाशावगाहकत्वे च उक्तसंख्यैव प्रस्तुते न स्तः, तेन यथासंभवं पङ्किनिद्धितीयपरिकपपनजातिः समुचिता, अत्र पमरुद्धकेत्रस्यैव जणनादिति, तथा द्वितीयः प. पूरणीयति तात्पर्यम् । एवमन्यपरिक्षेपेयपि यथासंजवं रिक्षेप एकादशाधिकचतुस्त्रिंशत्सहस्राणां तदतगाह के द्वे स- भावना कार्येति । अथ कथमयमर्थः सिमान्ततां प्रापित इति । हने पञ्चविंशत्यधिकं शतं च योजनानां, एकादश च भागा उच्यते-अन्यथानुपपत्या, न हि यथाऽकरमात्रसंनिवेश सूरयः योजनस्य षोमशभागीकृतस्य ११२५३४ उपपत्तिस्तु-योजनपा- सूत्रव्याख्यानपरा भवन्ति, किंतु प्राक्परार्थाऽवरोधेन । दप्रमाणस्वादिमानि षोडशमानानाति ३४०।११। इत्ययं परि- यमुक्तम्-"जं जह सुत्ते भणिग्रं, तहेव तंजर विमानणा केपपद्मराशिः १६ षोडशनिर्भज्यते आगच्छत्यनन्तरोक्तो नत्थि । किं कानिआतुअोगो, दिछो दिटिप्पहाणेति ॥१॥" राशिः । अस्यां च परिकेपजाती पतयः सूत्रोक्तस्वस्वदिशि | असं प्रसनेनेति । जं. ४वक० । ( मङ्गासिन्धुवक्तव्यता निवेशनीयपनिवेशनेन विषमवृत्ताः संभाव्यन्ते,पमानां विषम- स्वस्वस्थाने अष्टव्या) संख्याकत्वादिति । अथ तृतीपपरिकेपः-पोरशसहस्त्रपमानांत अथास्य नामान्वर्थ व्याचिख्यासुराहदवगाहक्षेत्र द्वे शते पञ्चाशदधिके योजनानाम् ५५० । उपपत्तिस्तु-अममि योजनाष्टमभागप्रमाणत्वाद्योजने चतुःषष्टि मान्तीति से केणटेणं भंते ! एवं वुचइ-चुनहिमवंते वासहरपन्चए चतुःषष्टयाः १६००० प्रमाणः पद्मराशिज्यते, सपतिष्ठते चुहिमचंते वासहरपन्चए । गोयमा ! महाहिमवंतवासहरचायं राशिः। अत्र च पङ्क्तयः समवृत्ता एव निवेशनीया,यथेच्छ पवयं पणिहाय आयामुच्चत्तुबेहविक्खंजपरिक्खेचं पमुच्च चतुर्दिक्षु पनानां निवेशनादिति। अथ चतुर्थः परिकेपः-द्वात्रिंश इसि खुइतराए चेव इस्सतराए चेव पीअतराए चेव चुद. स्लकपद्मानां तदवगाहक्षेत्र द्वादश सहस्राणि पञ्चशताधिकानि योजनामाम १२५००, आनयनोपायस्तु-एषां योजनषोमशभाग हिमवंते अ इत्थ देवे माहिहीए. जाव पलिओवमविईए प्रमाणत्वाद्योजने २५६ मान्तीति षट्पञ्चाशदधिकशतद्वयन परिवस, से एएणतुणं गोयमा ! एवं बुच्चा-चुतहिम३२००००० इत्ययं पाराशिनज्यते,ततो यथोक्तो राशिरायाती- वंते वासहरपव्यए चुल्लहिमचंते वासहरपव्वए , अदुत्तरं च ति । तथा पञ्चमपरिक्केप:-चत्वारिंशल्लकपमानां तदवगाहक्षेत्र णं गोसासए णामधेजे पसते ॥ त्रीणि सहस्राणि नवशतानि च षमधिकानि योजनानां चत्वा "सेकेणट्रेणं" इत्यादि । अथ केनार्थेन नदन्त ! एवमुच्यतेरच घोडश भागा योजनस्य ३६०६-पई । उपपत्तिस्तु-एषां | योजनद्वात्रिंशत्तमांशप्रमाणत्वादमूनि योजने १०२४ मान्तीति च सुल्लदिमवर्षधरपर्वतः क्षुहिमवर्षधरपर्वतः । गौतम!मतुर्विशत्यधिकसहस्रेण ४०००००० रूपस्य पाराशेर्भागहरणन हाहिमवर्षधरपर्बतं प्रणिधाय प्रतीत्याश्रित्येत्यर्थः । मायामोप्राप्यते यथोक्तराशिरिति । अष्टषष्ठपरिक्षेपोऽष्टचत्वारिंशसक्तप पात्वोद्वेधविष्कम्भपरिकेपम् । अत्र समाहारवन्धः, तेन सूत्रे एमानां तदवगाहकेत्रम एकादशशतानि एकसप्तत्याधकानि यो कवचनम्, प्रतीत्य प्रेक्ष्य ईषतचुभतरक एव लघुतरक एव जनानां, चतुर्दश च षोमशभागा योजनस्य ११७१४, सपपत्ति यथासंभवं योजनाया विधेयत्वेनायामाद्यपेक्या हस्वतरक श्वात्राऽमीषां योजनचतुःषष्टितमांशप्रमाणत्वाद्योजने ४०६६ एवोवेधापेक्वया नीचतरक एवोचत्वापेक्षया, अन्यश्च तुल्लाहमान्तीति पएणवत्यधिकचतुसहस्रैः ४८००००० इत्यस्य पझरा मांश्चात्र देवो महद्धिको यावत्पल्योपमस्थितिका परिवसति। शे गहरणात् यथोक्तो राशिरुपपद्यते इति पूर्वापरपनत्रयो खेषं प्राग्वत । जं.४वका क्षुफदिमववर्षधरपर्वतदेव च । जनमीलनेन च पूर्वोक्तं सर्वाग्रं संपद्यते, परिक्वेपाश्चात्र वृत्ताका "दो चुल्लहिमवंता" स्था० २ ग० ३०० । रेण बाह्याः केत्रस्य बहुत्वात संभवन्तीति, पञ्जयश्चात्र बह-चुसहिमवंतकूम-कुहिमवत्कूट-न० । सुझाहमवता भरतकूकेत्रस्यायतचतुरनत्वेन पायामविस्तारयोर्विषमस्वेऽपिपञ्चशत- टस्य पूर्व सिहायतनमस्य पश्चिमे कूटलद। तदाप दव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy