SearchBrowseAboutContactDonate
Page Preview
Page 1214
Loading...
Download File
Download File
Page Text
________________ ( ११५१ ) निधानराजेन्द्रः । चिलाई त प्रायंते ३ तालुग्घाडा विज्जं आवादर, आवाहइचा रायगिहस्स पयरस्स दुबारकवा मे उदएण अच्छोडेर, अच्छोमेइता कवारं विज्ञामेश, विहा मइत्ता रायगिहं अणुपविस‍, अपविसरता महया २ सद्देण उग्घोसेमाणे उग्घोसेमाणे एवं वयासी - एवं खलु प्रहं देवायुप्पिया ! चिलाए नाम चोरसेावई पंचाईं चोरसएहिं सार्क सीहगुहाश्री चोरपल्लीओ इहं हन्यमागए घण्णस्स सत्यवाहस्स गिहं धाउकामे, तं जो णं णवियाए माउपाए दुई पाठकामे, से णं णिग्गच्छ इति कट्टु नेणेव घण्णस्स सत्यबाइस्स गिहे तेणेव लबागच्छति, उनागच्छतित्ता घरस्स गिहं बिहार, तर यं से धरणे सत्यवाहे चिलाएं चोरसेणा दिवणा पंचाई चोरसएहिं सकि गिहं घाइजमाणं पासइ, पासइत्ता जीए तत्येव पंचाईं पुत्तेहिं सर्फि एगते अवकम । तए णं से चिलाए चोरसेणादिवई घण्णस्स सत्यवास्स गिर्द घाएइ, घारइत्ता सुबनुं तां धणकणगं० जाव सावएज्जं सुंसुमं च दारियं गिराहति, गिएहतिचा रायगिदाओ मिणिक्खमति, पमिणिक्खमातिता जेणेव सीहगुहा पक्षी तेणेव उवागच्छति पहारेस्वगमणाए, तर णं से घणे सत्यवादे जेणेव सर गिहे, तेणेत्र उचागच्छति, उबागच्छतित्ता सुबहुं क्षणकरणगं, सुसुमं च दारियं प्रवहरियं च जाणिला महत्यं० जाव पाहुडं गहाय जेणेव नगरगुत्तिया, तेथेव उवागच्छाते, नवागच्छतित्ता तं महत्यं जान पाहुरुं जवणेति, एवं बयासीएवं खदेवाप्पिया ! चिलाए चोरसेणाहिवई सीहगुहातो चोरपवीतो इहं दन्त्रमागम्प पंचाहिँ चोरसएहिँ सकिं मम गिहं घाता सुबहु घरणकणगं, सुसुमं च दारियं गहाय० जाव परिगए, तं इच्छामो णं देवाप्पिया ! सुसुमाए दारियाए कुत्रं गमित्तए तुम्भ णं देवाप्पिया ! से विजले धणकणगं, मम सुसुमा दारिया । तए णं ते नगरगुत्तिया घरणस्स सत्यबाहस्स एयम पमिसुति सबका जाव गहियाउहप्पहरणा महया २ उक्किहसीइरणायं करेमाणा समुद्दरवभूयं पिव करेमाणा रायगिहाम्रो नगराओ निक्खमंति, निक्खमंतित्ता जेव चिलाए खोरसेथाहिवई, तेथेव उवागच्छंति, उवागच्छंतित्ता चिलाएणं चोरसेणावतिया सर्फि संपलग्गा यावि होत्या । सते ते नगरगुतिया चिलायं चोरसेणावरं इतमहिय०जाव पढिसेहेति । तते णं ते पंच चोरसया नगरगुचि एहिं हतमहिय० जान पमिसेहिया समायातं विपुलं धणकणगं विच्छूमेमाला य विपरिमाणा य सन्य समता वि पलाइत्था । तते णं ते नगरगुक्तिया तं विपुलं घusri बिरहांत, Jain Education International चिलाई पुत गिएहतित्ता जेलेव रायगिहे नगरे, वेशेव उवागच्छति । तते णं से चिलाए तं चोरसेणं तेहिं नगरगुत्तिएहिं हयमहियपत्ररजीते तत्थे सुसुमं दारियं गहाय एगं महं आगामियं दीमक अणुप्प विडे । तते णं से धो सत्यबाहे संसुमं दारियं चिलाएणं श्रमविमुहं अवहीरमाणि पासित्ता पंचहिं पुत्तेहिं सद्धिं अप्परट्ठे समद्धबद्ध चिलायस्स प दमग्गविहिं अगच्छमाणे अभिगज्जंते अणुगिज्झमाणे इकारेमाणे पुकारेमाण अभितज्जेमाणे अभिचासेमाणे पि. 1 अगच्छंति । तते णं ते चिनाए तं ध ं सत्यवाई पंचा पुत्तेहि अप सन्नकबक समणुगम्ममाणं पासति, पासतित्ता अत्थामे अवले ० ४ जाहे नो संचाएइ सुसुमं दारियं निव्वाहेत्तर, वाहे संते तंते परितंते नीलुप्पलमसिं परामुसति, परामुसतित्ता सुंसुमाए दारियार उत्तममं छिंदति, बिंदतित्ता तं गहाय आगांमियं प्रविं श्रणुपविट्टे । तते से चिलाए तीसे आगामियाए तहहाए अभिभूते समाणे पहुदिसाभार सीइगुहं चोरपनि संपत्ते अंतरा चेब कालगए, एवामेव समरणाउसो० ! जाव पव्वइए समाणे इमस्स उरालियम्स सरीरस्स वंतासवस्स० जाव विद्धंसणधम्मस्स वन्नहेडं वा० जाव प्रहारं आहारेइ, से णं इहलोए चेव बहूणं समयाणं ४ हीलज्जेि० जाव अणुपरियहिस्सर, जहा वा से चिल्लाए तकरे, तते एां से धो सत्यवाहे पंचहि पुतेहिं परडे चिलायं तीसे श्रागामियाए सव्वधो समता परिधाडेमाणे २ संते तंते परितंते नो संचाए‍ चिलायं चोरसेगाव साहित्यि गिरिहत्तर से णं तम्रो पमिनियचर जेणेव सुंसुमा दारिया चिलाएणं जीविश्राम्रो क्वरोविआ तेणेव उवागच्छति, उवागच्छतित्ता सुंसुमं दारियं चिलाए जीविया ओ बवरोवियं पासति, ( पासतित्ता ) परमुणियत्तेव चंपगपायवे, तते गं से धले सत्यवाहे पंचि पुतेहिं सद्धि अप्पट्टे आसत्ये कूयमाणे कंदमाणे बिलवमाणे महया महया सद्देणं कुहुकुहस्स परुले सुचिरं कालं वाहमोक्खं करेति । तते णं से धो सत्थवाहे पंचहिं पुरोहि पर चिल्लातीसे आगामियाए सव्वतो समंता परिघामाणे २ तहाए बुहाए य पराजुए समाणे तीसे प्रागामिया hair सव्वतो समता उद्गस्स मग्गरागवेसणं करोति, संते तंते परितंते निव्विम् तीसे आगामिया अडवी नदगस्स मग्गणगवेसणं करेमाणे णो चैत्र उदगं साए । तए णं उदगं श्रणासाएमाणे जेणेव सुंसमा दारिया जीवितो वक्रोबिया, तेणेव उवागच्छवि । तए णं से धष्छे सत्यम हे जेडं पुत्तं सद्दावेति, सहावत्तत्ता एवं वयासी एवं खलु पुत्ता ! संसुमाए दारियाए हाए चिनायं तकरं सव्वतो समंता परिधाडेमाणे For Private Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy