SearchBrowseAboutContactDonate
Page Preview
Page 1209
Loading...
Download File
Download File
Page Text
________________ (१६) चित्तसमाहिट्ठाण अभिधानराजेन्षः। चित्ता पयुक्तम (तामिणो ति) भात्मत्राता, परत्राता, उभयत्राता, तस्य ते पुनरहुराः, तथा कर्मबीजेषु इति व्यक्तम् ॥ १५॥ "चि. wn (सन्वत्ति)सर्वे च ते कामाश्च सर्वकामाः शब्दादयः,तेच्यो | चा" इत्यादि । त्यत्तवा औदारिकं वोनि शरीरं, तत्रौदाविरक्त,सर्वकामविरक्तस्तस्य नयेन भैरवं रौऊ भयभैरव, सिंह- रिक नाम उदारं, प्राधान्यं चास्य तीर्थकरगणधरशरीरापेकया, व्याघ्रपिशाचशिवादिवतं, क्षमतः सहता, ततस्तस्यैवंगुणजाती- ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनत्वात् । अथवायस्य (ोदी ति) अवधिर्भवति,पदैकदेशे पदसमुदायोपचारात् | 'बरालं' नाम-विस्तरवत्, विस्तरवत्ता चास्यावस्थितखमावस्य अवधिकानं जवति । कथंभूतस्य?-सयमवतः(तवस्सिणो ति) सातिरेकयोजनसहनमानत्वात् । चशब्दात् तैजसं.कार्मणं च । तपस्विन शति गाथार्थः॥ ५॥ ( तवसति) तपसा द्वादश- उक्तंच-"पोरालियतेयाकम्माया सव्वाहि विष्पजहचाहिं वि. प्रकारण अपहृतकृष्णादिलेश्यात्रयस्यावधिदर्शन परिशुद्ध्यति प्पजहति" च पुनर्नामगोत्रं, तत्र नामयति गत्यादिपर्यावानुभवनं विद्यखतरं भवति । पाह-तेन किं पश्यति । उच्यते-कर्द्ध- प्रति प्रवणवति जीवमिति नाम, तथा ग्यते शन्द्यते उच्चावचैः मधस्तिर्यक् सर्व सम्यम् अनुपश्यति । तत्र-छमित्यू लोक- शब्दैर्यत् तद गोत्रम-उच्चनीचकुलोत्पत्तिलकणः पर्यायविशेषः, म, अधोलोकं च, तथा तिर्यगसंस्थेयद्वीपसमुद्रात्मकं लोकं तद्विपाकवचं कर्मापि गोत्रं, कार्ये कारणोपचारात । यदा-कपश्यति । कोऽर्थ:- ये तत्र जावाः जीवादयः कर्माणि वा, यैर्वा मणोऽपादानविवक्षा-गूयते शन्धते बच्चावचैः शब्दैरात्मा बविर्यत्र गम्यते पुमलाझोके यथापरिणामस्तथा सर्व सर्वात्म स्मारकर्मण उदयात्तोत्रं चेत्युत्तरेण सह संटका केवतीति के. ना सर्वासु च दिह ॥ ६॥ "सुसमाहित" इत्यादि । सुष्ठतिश- वलज्ञानवान्, तथा-(भाग्यमिति) एति प्रागच्छति च प्रतिव. येन समाहिताः स्वचेतसि स्थापिता लेश्यास्तेजःपदाः शुक्ला- न्धका स्वकृतकर्मबाह्यनरकादिकुगात निष्कमितुमनसो जन्तोस्या येन स सुसमाहितलेश्यः, तस्य सुसमाहितलेश्यस्य रित्यायुः। अथवा-श्रा समन्तादधिगच्छति मवाद्भवान्तरसंक्रा(अवितकस्सत्ति) वितकों नाम-कहो विमर्श इति पर्यायः। सो न्तौ विपाकोदयमित्यायुः, उनयत्राप्यौपादिक उम्प्रत्ययः। तथा ऽस्ति विद्यते यस्य स वितर्कः,न विद्यते वितर्कोऽश्रद्धानक्रिया (वेवणिजं च ति) चकारोन क्रमदर्शकः, पंचते माहादादिकफलदेहरूपो यस्य सोऽवितर्कः, तस्य (निक्खुणो ति) भिक्कण पेण यदनुभूयते तवेदनीयमत्र कर्मण्यनीयः। यद्यपिच सर्व कर्म शीसो भिक्षुः, तस्य निक्षोः (सम्बतो त्ति) सर्वतः सर्वबाह्यान्य घेद्यते तथापि पकूजादिशब्दवत् वेदनीयशदस्य कढिविषय. म्तरभेदभित्रपरिग्रहाद्, विविधैातनावनादिभिः प्रकारैः,प्रकर्षे. स्वात, नित्त्वेति प्रात्मप्रदेशेभ्यः कर्मदनिकान पातयित्वा (भवति ण परीषहादिसहिष्णुतया मुक्तस्य, एवंविधस्व माधोरात्मा जी. जोरपति) भवति नीरजाः कर्मरजोरहितः ॥१६॥ "एवं" इ. बो,कानेन मनःपर्यायलकणेन,पर्यावान् जीवस्य मनोगतान, जा त्यादि । पवमवधारणे,अभिराभिमुस्खे, समेकीमाबे,'पा' म. नीते ॥७॥अथ कीदृशं केवलयानं जवति !, तदाह-"जदा से" बादाजिविध्यो । 'गम्''सिप' गती, सर्व पब गत्यर्था काइत्यादि । यदा यस्मिन्नवसरे,सेत्यनिर्दिष्टनाम्नो जीवस्य ज्ञाना नार्था केयाः । भजिसमागत्य मानिमुख्यं सम्यग् कात्वेत्यर्थः। वरणे विशेषावबोधरूपप्रस्तावात केवलज्ञानावरणं , सबै निर किं कर्तव्यमित्याह-(चित्तमादाय ति) चित्तशब्देन कानम, श्रावशेषं वयं गतं भवति । ननु केवलकानं तदेवोत्पद्यते यदा सर्वा. दाय गृहीत्वा,एतावता रागादिकालुण्यवर्जितं ज्ञानं प्रगृह्य (मा वरणविगमो भवतीत्यर्यादागते किमर्थ सर्वग्रहणमित्याशङ्का । उसो ति) आयुष्मन्नित्यामन्त्रणे। एतानि च दशचित्तसमाधितत्रोच्यते-सर्वग्रहणं कानान्तरभेदसूचकं केयं , यावदावरण. स्थानानि समादाय, किंकर्तव्यम् ? । उच्यते-(सेणिसोधिमुविगमे कानान्तरव्यपदेशो दर्शितः ततो न निरर्थकता माश. घागम्म ति)श्रेणिशोधि उपागम्य।णिर्विधा-कन्यभेणिर्भावकनीया, (तदा ति) तदा लोकं चतुर्दशरज्ज्वात्मकम, मसोकं श्रेणिश्च न्यश्रोणिः-प्रासादानां श्रेणिर्नाम सोपानपङ्किरुच्यते चानन्तं, जिनो जानाति केवली लोकालोकं च सर्वे, नान्यत- यया प्रारुह्यते । भावणिरपि विधा-विशुबा प्रविादा च। रमित्यर्थः ॥०॥ "जया" इत्यादि व्यक्तं , नवरं दर्शनं संसाराय आविशुका,मोकाय विशुबा,तस्याः शोधिरिति शुषिः, सामान्यावबोधरूपम् ॥ ए॥"पमिमाए" इत्यादि । प्रतिमा- कर्मणां शुद्धिर्येन भवति साशुद्धिरित्यभिधीयते। शोधिग्रहणात याम "सप्तम्यर्थे तृतीया" । विशुझायाम् , प्रतिमा तु द्वादशभि- | संकमणिहीता भवति । उक्तं च-"अकलेवरसेणिसुस्सिकुप्रतिमारूपा। अथवा-नयमेव रजोहरणतग्रहणधारणरूपा। माइति" उपागम्य ज्ञात्वा, उप सामीप्ये आगम्य प्राप्य, कि अथवा-मोहनीयकर्मविवर्जित आत्मा च वसति, सैव प्रति- भवति । उच्यते-पात्मनः शोधिरात्मशोधस्तां, तपसा (सवेश माप्रतिरूपता । प्रथना-इहलोकपरसोकानाधितत्वेम विगुका ति) पश्यति, य एवं करोति ११७॥ दशा०५० स्था। प्रतिक्षा, मोहनीये च कर्मणि क्षयं गते सति, शेषं व्यक्तं, नवर चित्तसमाहिय-चित्तसमाहित-त्रि०। चित्तनातिप्रसन्ने, दश म(सुसमाहिए ति) सुष्ठतिशयेन समाधिनः समाधिमन्तः ॥१०॥“जहा" इत्यादि । बथा मस्तकसूची हन्यते करत १०० मेन, तदा करतलोऽपि हतो भवति, एवं कर्माणि हन्यन्ते, | चित्तसहाव-चित्रस्वजाव-त्रि०ा नानास्वभावे, पं० १० बार। 'हन' हिंसागत्योः । ततो हन्यन्ते घातमाप्नुवन्ति, क सति !, चित्तसाहु-चित्रसाधु-पुं० । भवान्तरे चाण्डालपुनः चित्राग्यो कमाण क्षयं गते सति ति गाथार्थः ॥ ११ ॥ (से- भूत्वा सार्थवाहपुत्रीभ्य प्रमजिते ब्रह्मदत्तचक्रिणो मित्रसाधी, जापतिम्मि) सेनापती कटकनायके (दते ति) यथा सेना प्रण- सूत्र.१७०३.२ उ०। स्थति, पवं कर्माणीति, सर्व सुगमम ॥ १२॥ "धूम" इत्यादि । सिमेणग-चित्रसेनक-go ब्रह्मदत्तचक्रिराज्याः प्रकायाः पितधूमहीनो यथाऽग्निः क्षीयते स निरन्धनो नाम-इन्धनरहितः | एवं व्यक्तम् ॥ १३ ॥ (सुकमूले ति) शुष्कमूलो यथा वृकः | रि, उत्त० १३ अ.। सिग्यमानो रोहति-न किमानोति, पवं व्यक्तम् ॥१४॥ चित्ता-चित्रा-स्त्री०सनकत्रोदे, अं०७ बक्षासू०प्र०ाज्यो। "जह" इत्यादि । यषा-दग्धेषु बीजेषु न जायन्ते नोत्पद्य- विशेाभनु०। स्था।"दोचिसाओ" स्था०२ ठा०३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy