SearchBrowseAboutContactDonate
Page Preview
Page 1203
Loading...
Download File
Download File
Page Text
________________ ( ११००) अभिधानराजेन्द्रः | चियंसु चिसु - क्रिया-अतीतकाले चिन्वति, स्था० २ ठा० ४ ० गृहीतवति, स्था० ६ ० । चिखिनंवचीयमान त्रि० विध्वंस' शब्दार्थे, प्रा० ४ पाद चिम- चीर्ण-त्रि० चरक इबी प्र 1 ढितः साधुत्वम् । श्रन्यथा चरितमिति युक्तम् । उत० १३० पञ्चा० । अङ्गीकृते निषेविते, उत्त० ३१ अ० । हारिते, भ० १ए श० ३ ड० । सू० प्र० । पञ्चा० । “ सव्वं सुचिष्ठं सफलं नरा" सुचीर्ण सम्यक् प्रकारेण कृतं संयमतपः प्रमुखं सर्वम् । उस० १३ अ० । । चित्त-चित्र-त्रिभू विपा०१०६० मानाप्रकारे प्रव० ४ द्वार | जी० । श्रनेकविधे, स्था० १० ठा० । द्वा० । प्रज्ञा० स० । श्री० । विशे० । उत्त० दर्श० रा० । आश्चर्यकारिणि, कल्प० ३ कृण । अतिरम्यतयाऽद्भुते, श्र० । शोजवाऽद्भुतभूते, तंo | अनेकरूपवति, सू० प्र०१८ पाहु० । विचित्रे, झा० १ ० १ अ० । चित्रकारिणे, कल्प० १ कृण । चित्रवति, उत्त १० अ० प्र० । शा० । भित्यादिल्लेख्ये, " चित्रमेव हि संसारो, रागादिक्लेशवासितम् " । द्वा० ३१ द्वा० । विशे० औ० । कर्बुरे, [झा० १० ८ अol आलेखने, रा० । श्रा० म० । वेणुदेववेणुदारिणोः प्रथमे लोकपाले स्था० ४ ठा० १ उ० ज० । शङ्खराजजागिनेये, आ० म० द्वि० । प्रदेशिराजदूते, श्वेतव्यां नगचित्रनामा दूतः प्रदेशिराज्ञा प्रेषितः श्रावस्त्यां नगयो 3 जितशशुसमीपे स्वगृहान्निर्गत्य गतः । नि० १ वर्ग । काम्पिचित्तकट्टर - चित्रकहर - न० । चित्रशब्देन कलिञ्जादिकं वस्तु व्यनगरे ब्रह्मदत्तचक्रिपूर्वभवजीवस्य सम्भूतस्य चापमालयो म्रतरि, उत्त०१३ अ ( स च यतिर्भूत्वाऽनिदान एव मृतः पुरिमतालनगरे श्रेष्ठिकुले उत्पन्नः प्रवग्राजेति 'बंजदन्त' शब्दे पदवते) प्रातर्सिनो राजमदिष्यो विदुम्मालावि न्मत्योः पितरि उत्त० १३ श्र० । किच्यिते तस्य कट्टरः खहरुः चित्रबहने, अनु० । चित्तकणगा-चित्रकनका स्त्री० । द्वितीयायां विद्युत्कुमारीमहसरिकाग्राम, जं० ५ चक्क० | स्या० । विदिगुरुचकादिवासि म्यां दिक्कुमारिकायाम्, द्वी० आ० क० ति० । चित्तकम्प (ण्) -चित्रकर्म्मन् -- [-न० । चित्रलिखित रूपके, अनु०| चित्त- न० । अन्तःकरणे, श्रावण ४ श्र० । श्राचा० । विश्वं मनो विज्ञानमिति पर्यायाः । अनु० भ० । मानसे, भौ० । श्रतु । भावे पश्चा०२ विष चेतनाभावे, पो० १३ विय० । चे तयति येन तब चित्तम् । झाने, श्राचा० १ ० १ ०५४० । मतौ, श्राव० ४ अ• । श्राचार्याभिप्राये, आचा० १०५ अ०४ ४० | सामान्योपयोगे, धनु चित्तं चेतना संज्ञानमुपयोगोऽ धानमिति पर्यायाः प्रा० ६ ० त्यागतिस्थिति व्ययहारनिबन्धनस्थ बुद्धेराधारे दर्शवित्तमुपयोगो का नम् । सूत्र० १ ० १ ० १ उ० । दृढाऽध्यवसाये, वृ० । विविधम् , फायादिविशि चिर्च तिव्वं मयं च मछं च जह सीहस्स गती, मंदा य पुता दुया चैव ॥ माध्यवसायात्मकं वित्तं त्रिधा कायिक, वाचिकं मा मखिकाधिकं नाम यत्काव्यापारेणोपयुको का रणिकां करोति, कुर्मा संगापाठति वाकिंतुमवेशी निरवद्या भाषा भाषितव्या, नेदृशी सावद्येति विमर्शरस्सरं यज्ञापते । यद्वा विक्रयादिव्युदासेन तपरावर्त्तनादिकमुपयुक्तः करोति तद्वाचिकम मानसं त्वस्मित् वस्तुनि स्यैकाप्रता पुनरेकैकं धनी मृकं च मध्यं च तत्र Jain Education International चित्तकूट 2 समुत्कटं, मृदुकं मन्दं मध्यं च नातितीयं नातिमृडुकामत्यर्थः । यथा सिंहस्य गतयस्तिस्रो भवन्ति । तद्यथा मन्दा च ता] चंताच रात्र मन्दाविलम्बिता प्लुता जातिमन्दाना तित्वरिता, दुता चातिशीघ्रवेगा स्यात् । बृ० १ उ० । आव० । (अंरिमाणं चितं तं ज नावणा वा अणुपेा वा श्रहव चिंता ॥ " इति ध्यानाश्चित्तस्य भेदो ' काण ' शब्दे वक्ष्यते ) चित्तउत्त-चित्रगुप्त-पुं० । षोमशे भविष्यजिने, स० । ० । ० यमने, चित्रगुप्ताय वै नम इति सर्पसमन्त्रः वाचः । चितंग चित्राङ्ग-पुं० चित्रस्यानेकविधस्य विवकायाः प्राधान्यात्, माल्यस्य कारणत्वाच्चित्राङ्गाः । स्था० ७ ग० सुषमसुपमा कर्मभूमिषु सदा चाकर्ममिषु युगः समनुध्यसमये जायमानेषु कल्पद्रुमजेदेषु, आ०म०प्र० स० जी० । “वित्तंगेसुय मल्लं " चित्राङ्गेषु माध्यमनेकप्रकारसरससुरभिनानावर्णकुसुमदामरूपं भवति । तं । श्री ऋषभदेवस्याष्टमे पुत्रे, कल्प० ७ कण । चिचतरलेस्सा- चित्रान्तरलेश्या - पुं० | चित्रमन्तरं लेश्या च येषां ते तथा तथाविधेषु ज्योतिकेषु यथा चित्रमन्तरं सुणां चन्द्रान्तरितत्वात् त्रिया चन्द्रमां शीतरमित्याद सूर्याणामुष्णरश्मित्वात् । जं० ७ वक्क० सू० प्र० । " ग०। आचा० । चित्तकर-चित्रकर- पुं० । चित्रकारे शिल्पिनि श्राव० ४ परिनिष्किारोऽमाप्यापि रेखादिकं प्रमाणयुक्तं चित्रं करोति तापनमा वा वर्षकं गृह्णातियावन्मात्रेण समाप्यते । श्रा० म० द्वि० चित्तक-चित्रकथत्रिकाकथके, उ० ३ ० । विचकूम-चित्रकूट पुं० चित्राणि चित्ररूपाणि कूटानि यस्य सः॥ नं०। जम्बूद्व | पे मन्दरस्य पर्वतस्य सीताया महानद्या उत्त रकूले वक्षस्कारपर्वते, स्था० ४ ० २ उ० स० । ' दो चित्तकूडा ' स्था० २ ० ३ उ० । कहि जंते ! जंबुद्दीचे दीवे महाविदेहे वासे चित्तकूडे णामं वक्खारपन्चए पत्ते । गोयमा ! सीखाए महाएईए उत्तरे शीलवंतस्सवासहरपव्ययस्तदाई जयस्स पुरच्छिमेणं सुकच्छविजयस्स पच्चच्छ्रिमेणं एत्य अंबुदवे दीने महाविदेहे वाले चिचकूटे शार्म वक्खारखव्त्रए पत्ते । उत्तरदाहिणाए पाईपमीणविच्छिन्ने सो लस मोअन सदस्साई पंच या जो For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy