SearchBrowseAboutContactDonate
Page Preview
Page 1200
Loading...
Download File
Download File
Page Text
________________ चारुदत्त प्रन्निधानराजेन्द्रः। चारुवम पत्तो जमुणादीवं, तस्स पुरेसुंगमागमेणं च। गंधब्बसेणधूया, तह जाया विजयसेणपत्तीए । अजेइ चारुदत्तो, कहमवि कणगष्टुकोमीनो ॥१७॥ रजं जुवराजमह, दाउं पुत्ताण पब्वइओ ॥४३॥ अह तस्स निययदेसा-भिमुहं तस्स पवहणं फुढे । कक्कोमगसेलोऽयं, लवजले कुंजकंगे दीवे । तो फलगगो सत्तहि, दिणेहि किच्छेण नत्तिनो ॥ १६ ॥ अहमित्थ तवेमि तवं, तुमं पि साहसु नियमबंधं ॥४४॥ उन्वरवश्वेलतमे, पत्तो रायपुरबादिरुजाणे । सिधिसुरण वि सम्वो, नियवुत्ततो मुणिस्स तो कहियो । तत्थ तिदमी दिणकर-पहनामो तस्स संमिलिभो ॥२०॥ अह साहुसुया ते दो, पत्ता नेहिं मुणी ममिओ ॥ ४५ ॥ तेणं सह सो पत्तो, रसहे पव्वयस्स कूवीए ।। भणिया ते वरमुणिणा, पुत्ता सो एस चारुदत्त ति। मंची विभो तुंबय-सहिमो रज्जू ओइन्नो ॥ २१॥ इत्थंतरे महिली, तत्थेगो आगो तियसो ॥ ४६॥ ता केण वि भणियामयं, को सि तुमं तयणु तेण श्य वुतं । तेण नमो सो पढम ,पच्ग साह तओ य खबरेदि। चसियो मि चारुदत्तो, तिदंडिएणित्य पक्खित्तो॥१॥ पुछो साहरु देवो, हेवं वंदणविवजासे ॥४७॥ सो भण पुणो वणियो, इमिणा खिविमो पि इत्य मे देहो । तथाहिअद्धो रसेण खद्धो, तुम पि ता इत्थ मा विससु ॥ २३ ॥ सुलसा तह व सुभद्दा, ससाउ चरियाऊ भासि कासीम । श्य भणिऊणं तेणं, समप्पियं तस्स भरियरसतुंबं । वेयंगपारगाओ, तीदि जिया वाश्णो बहवे ॥ ४ ॥ रज्जू' कापियाए, तिदंडिणा करिसिओ सा उ ॥ २४ ॥ अह जमवायपरिवा-यगेण सुलसा जिया कया दासी। मगह रसतुंबतं. नो तार तेण तो रसो चत्तो । वहुसो संसगीप, तेण य तीए सुनो जात्रो ॥ ६ ॥ अह लिगिणा स खित्तो, पमित्रो रसकृवियापे तमे ॥१५॥ लोगोवहासभीया-णि ताणि तं मुत्तु पिप्पलस्स अहे । तो वणिणा सो वुत्तो, गोहाणुच्छेण उत्तरिजासु। नहाणि सुभद्दाए, दिछो मुहपमियपिंपो सो ॥५०॥ पवमिमो उत्तरिओ, सुमिरतो पंचनवकारं ॥ २६ ॥ कपिप्पलायनामो. तीए संबोि गहिवविजो। जा गिरिकुहराउ बहि, निक्खंतो ताव धावियो महिसो । पियमायमेहपमुहे, जन्ने पन्नविय ते दण ॥ ५१ ॥ तो सो सिलाएँ उवरिं, आरूढो जाव चिछेह ।। २७ ॥ तस्स विणेप्रो वलि-नामाऽहं पसुवहाइ बहु जन्ने। ता निम्गओ अयगरो, तेर्सि जुझतयाण सो नट्ठो । का नरयम्मि गो, पंचभवे तो पस् जाओ ॥ ५२ ॥ मिलियो माउलपुत्तो, अहन्नया रुद्ददत्तो सो॥२७॥ हपिनो दिएहिँ जन्ने, गहनवेऽणेण दित्तणवकारो। भंडं अलत्याएं, चित्तुं चलिया सुबन्ननूमुवरि । सोहम्मे स्वधनो, तो पुन्यमिमो मर नमिओ ॥ ५३॥ तरि वेगवश्नई, गिरिकूमे ते गया दो वि ॥ २६ ॥ इय भणिय चारुदत्तं, नपिउं च गयो सुरो सगणम्मि । तो चित्तवणे तत्तो, टंकणदेसम्मि तत्थ दो मेसा। खयरेहि तेहि सो पुण, नीओ सिवमंदिरे नयरे ॥ ५४॥ किणि तेसुं चडिउं, पंथो अश्लंधिो बहुओ ॥३०॥ सक्कारिओ य संमा-णिो य अश्गरुयगमरवेण तर्हि । रुद्देण तो वुत्तं, अश्रो परं नस्थि नूमि चारुति । खयरेहि तेहि सकि, जा चलिमो नियपुरीसमुहं ।। ५५ ।। तो मेसे मारेउ, उच्चद्वेउं च पविसामो ॥ ३१ ॥ ता तत्थ सुरवरो सो, पत्तो तबिहियवरविमापम्मि । तो पबम्भंतीए , भारुंडविहंगमेहि मक्खित्ता। आरूढो सिटुिसुरो, समागओ झत्ति चंपाए ॥ ५६ ॥ वच्चिस्सामो अम्हे, सुवनभूमि सुहेणावि ॥ ३२ ॥ बहुयाच कणयकोमी-उदाउमह सो सुरो गमो सम्गं । श्रद तेणुत्तो रुद्दो, जोहं उत्तारिया विसमभूमि । नमिऊण चारुदत्तं, स्त्रयरा वि गया सगणम्मि ॥ ५७ ॥ ते मेसे कह दणिमो, हियजणए परमबंधु ब्व ? ॥ ३३ ॥ सबमाउलो तह, मित्तवई सा वसंतसेणाय । रुहो भणहन एसिं, तं सामी तेण मारिओ मेसो। सम्वे वि तस्स मिलिया, फुरिया विमला तहा कित्ती ॥५॥ निदो वीश्रो य पुणो, तरलच्छो नियइ माणुसुयं ॥ ३४ ॥ अह सो अस्थमणस्थि-कमंदिरं जाणि विसुकमणो। तो वुत्तो तेण श्मं, ताउमसत्तो तुम किमु फरेमि । पणिहपरिमाणजुलां, गुरुमूले लेइ गिहिधम्मं ॥ ५ ॥ जिणधम्म पमिवज्जसु, सरणं विहुरे वि बंधुसमं ॥ ३५॥ जहजुम्गं नियदव्वं, सन्वं वविऊण सत्तखित्तेसु । दिन्नो नवकारो त-स्स चारुदत्तेण, अह हो उगलो । मुच्चामच्छरचत्तो, स चारुदत्तो गमो सुगरं ॥ ६ ॥ रुदेण, तो सुन्नि वि. तब्भत्थासुं पविता ते ॥ ३६॥ एवं ज्ञात्वा चारुदत्तस्य वृत्तं, सुरियाहत्या विहगे-हिं उहिया एगआमिसत्याण । नित्यं शिष्टाः! सुष्ठ संतुष्टिपुष्टी । तेसिं जुज्झताण, प्राणुसुरो सरवरे पडिनो ॥ ३७ ॥ अर्थेऽनर्थक्लेशसंबन्धबद्ध, छुरिया छित्तु भत्थं, निस्सरिऊणं गयो नगं पगं । धर्मकोभं मा स्म धत्त प्रलोभम् ॥ ६१ ॥ ध०२०। दिछ तत्थुस्सम्गे, विप्रो मुणी वंदिनो तेण ॥ ३० ॥ पारियकालसम्मो, भणश् मुणी धम्मलाभ मह दाउं । चारुपाण-चारुपाणि-त्रिका चार प्रहरगविशेषः 'गणी येषां ते कदमित्थ भूमिगोयर-अविसयसेसे तुमं पत्तो ? ॥ ३५ ॥ चारुपाणयः। करेण चारुनामकप्रहरणधारके,जी०१ प्रति० राण खयरोऽहं अमियगई, तश्या तुमए वि मोइओ पत्तो। चारुपेहिणी-चारप्रेक्षणी-स्त्री०। चारु प्रेक्तितुमवलोकितुं शीलअट्ठावयगिरिपासे, मंद सो परी नको ॥४॥ मस्याश्चारुपोक्किणी। अधोहितादिदोषादुष्टायाम्, उत्त०१ म०। ता हं नियमजं गि-रिहऊण सिवमंदिरम्मि संपत्तो। सुन्दरावलोकनायां, सुन्दरनयनायां वा । उत्त० २२० । रजे म उविकणं, मज्झ पिया गिण्डए दिक्त्रं ॥४१॥ चारुरूव-चारुरूप-त्रि० । मनोहररूपे, कल्प०३ क्षण। पुत्तो मे सीहजसो, पत्ती मणोरमा सजाओ। बीओ वराहगीयो, मम तुद्धा विक्कमबलेहिं ॥ ४२ ॥ चारुवा-चारुवर्ण-त्रि सत्कीती, शौर्यादिशरीरवणयुक्त, भौग २६५ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy