SearchBrowseAboutContactDonate
Page Preview
Page 1196
Loading...
Download File
Download File
Page Text
________________ चाराष्ट्रिय अभिधानराजेन्द्रः। चारमा पस्य स्थितिरजावो येषां ते चारस्थितिकाः । अपगतचारेषु, चारणस्स णं जंते ! कह सीहागती, कई सीहे गतिविसए सू०प्र० १६ पाहु । जी० । पएणते ? । गोयमा ! अयं जंबुद्दीचे दीवे एवं जहेब चारण-चारण-पुं० । चरणं गमनं तद् विद्यते येषां ते चारणाः। "ज्योत्स्नादिज्योऽण" ॥ ७॥२॥ ३४॥ इति मत्वर्थीयोऽण प्र विज्जाचारणस्स, एवरं तिमत्तवृत्तो परियट्टित्ता एं त्ययः। तत्र गमनमन्येषामप्यस्ति ततो विशेषणान्यथाऽनुप हव्वमागच्छेजा, जंघाचारणस्स णं गोयमा ! तहा सोहागई पत्या चरणमिह विशिष्टम अाकाशे गमनमागमनं वाऽभिगृह्य- तहा सीहे गतिविसए पत्ते, सेसं तं चेव । जंघाचारणस्स तेऽत एवातिशयितो मत्वर्थीयोऽयम, यथा रूपवती कन्येत्यत्र । णं नंते! तिरियं केवइए गतिविसर पाते । गोयमा! से अतिशयितगमनागमनलब्धिसपनेषु, प्रा. म. प्र०। श्राव। एं इओ एगणं उप्पारणं रुयगवरेदीचे समोसरणं करेइ, नं०। प्रा० चू।न। साधुविशेषेषु , विशे० । औ०। करइत्ता तहिं चेइयाई वंदर, वंदइत्ता तो पमिणियत्तमाणे काविहा एंजते ! चारणा पत्ता | गोयमा विहा वितिएणं उप्पारणं गंदीसरवरे दीचे समोसरणं करे, चारणा पत्ता । तं जहा-विज्जाचारणा य, जंघाचारणा करेइत्ता तहिं वेश्याई वंदइ, वंदना इइं हव्यमागच्छन, इहं य। सेकेणद्वेणं भंते ! एवं बुच्चइ-विजाचारणा, वि०५ चेइयाई बंदइ, जघाचारणस्स एं गोयमा ! तिरियं एवइए ?। गोयमा ! तस्स णं छ8 बढेणं आणि क्खित्तर्ण त श्रो गइविसए पाप्यते । जंघाचारणस्स णं ते ! न केवश्र कम्मेणं विज्जाएसु उसरगुणलचिखममाणस्स विज्जाचार गतिविसए पामते ? । गोयमा ! सेणं इओएगणं मगवबाबची णामं लदी समुप्पजइसे तेणढेणं० जाव विजा णे समोसरणं करे, करेइत्ता तहिं चेइयाई वंद, वंदश्त्ता चारणा, वि० । विज्जाचारणस्स पं नंते ! कह तओ पमिणियत्तमाणे वितिएणं उप्पारणं णंदणवणे सीहागई, कहं सीहे गइविसए पसत्ते। गोयमा ! अयं णं जंबुद्दीवे दीवे० जाव किंचि विसेसाहिए परिक्खेवणं देवेणं समोसरणं करेइ, करेइत्ता तहिं चेइयाई वंदप, वदत्ता इहमहिडीए० जाव महेसक्खे० जाच णामेव त्ति कहु केवल मागच्च, मागच्चश्त्ता इह चेइयाई वंदइ, जंघाचाकप्पं जंबुद्दीवं दीवं तिहिं अच्चिराणिवाएहिं तिक्खुत्तो रणस्स एं गोयमा ! उहुं एवए गतिविसए पत्ते । अणुपरियट्टित्ताणं हव्वमागच्छज्जा । विजाचारणस्स णं से णं तस्स हाणस्स प्रणालोश्यपमिकते कासं करेइ,णास्थ तहासीहागई तहा सीहे गइविसए पालत्ते । विज्जाचारणस्स तस्स आराहणा । से णं. तस्स हाणस्स आलोइयपमिकते जते! तिरियं केवइयं गतिविसए पपत्ते । गोयमा ! से कालं कर, अत्थि तस्स राहणा । सेवं भंते ! भंते ति।। णं एगेण उप्पारणं माणसुत्तरे पचए समोसरणे करेइ, करे ते च द्विनेदा:-जवाचारणाः, विद्याचारणाश्च । तत्र ये चारित्र तपोविशेषप्रजावतः समुदतगमनागमनविषयलब्धिसंपन्नाइत्ता तहिं चेइयाई वंदइ, बंदइत्ता वितिएणं उप्पाएणं णं-| स्ते जलाचारणाः। ये पुनर्विद्यावशतः समुत्पन्नगमनागमनक्षदिस्सरवरदीवे समोसरणं करे, करेइत्ता तहिं चेक्ष्याई | न्धयस्ते विद्याचारणाः । जलाचारपाश्च रुचकवरती यावत् बंदइ, वंदइत्ता तो पमिणियत्तइ, पमिणियत्तइत्ता इह गन्तुं समर्थाः, विद्याचारणा मन्दीश्वरं, सत्र जङ्गाचारणा यष मागच्चड, मागच्चइत्ताहं चेझ्याइं बंदश,विज्जाचारणस्सणं कुत्रापि गन्तुमिच्छवस्तत्र रविकरानपि निरीकृत्य गच्छन्ति, विद्याचारणास्त्वेवमेव । जलाचारणश्च रुचकवरद्वीपं गगोयमा तिरियं एवए गतिविसर पाते । विज्जाचारणस्स च्छन् एकेनैवोत्पातने गच्छति, प्रतिनिवर्तमानस्त्वेकेवोत्पातेन णं भंते ! उन केवइए गतिविसए परमत्ते ?। गोयमा! से एं नन्दीश्वरमायाति, हितीयन स्वस्थानं, यदि पुनरुशिखरं इओ एगणं उप्पाएणं णंदणवणे समोसरणं करेइ, करेइत्ता जिगमिषुस्तहि प्रथमेनैवोत्पातने पाकवनमधिरोहति, प्र. तिनिवर्तमानस्त्वेकेनेति । प्रथमेनोत्पातेन नन्दनवनमागच्छतहिं चेश्याई वंदइ, वंदत्ता वितिएणं नपाएणं पंमगवणे ति, हितीयन स्वस्थानमिति, जङ्घाचारणो हि चारित्रासपासरणं करहे, करेइत्ता तहिं चेइयाई वंद, वंदइत्ता तो | तिझयप्रभावतो भवति, ततो लभयुपजीवेन औत्सुक्यभापमिणियत्तह, पमिनियत्तइत्ता इहमागच्चइ, मागच्छइत्ता इहं बतः प्रमादसंजवात् चारित्रातिशयनिबन्धना लम्धिरपि ही. चेक्ष्याई वंदर, विजाचारस्स णं गोयमा ! नई एवइयं गइ यते, ततः प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभ्यां स्वस्थानमाविसए पपत्ते । से णं तस्स हाणस्स अणालोश्यपडिकते याति, विद्याचारणः पुनः प्रथमेनोत्पातेन मानुषोत्तरं पर्वतं गच्छति, द्वितीयन तु नन्दीश्वरं, तत्र च गत्वा चैत्यानि बन्दते, काल करे, पत्थि तस्स राहणा। से णं तस्स हाणस्स ततः प्रतिनिवर्तमानस्त्वेकेनोपातेन स्वस्थानमायाति तथा श्रालोइयपमिकते कालं करेरे, अत्थि तस्स राहणा। मेरुं गच्छन् प्रथमेनोत्पातेन नन्दनवमं गच्छति, द्वितीयेन प. से केणढणं ते! एवं वुच्चइ-जंघाचारणा, जं०श गोयमा! एमकवनं, तत्रैव चैत्यानि वन्दित्वा ततः प्रतिनिवर्तमान पकेनतस्स णं अट्ठमं अट्ठमेणं अणिक्खित्तणं तओकम्मणं वोत्पातन स्वस्थानमायाति । विद्याचारणो हि विद्यायशाचति, विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते । ततः प्र. अप्पाणं नावमाणस्स जंघाचारणलकीणामलद्धी समुष्प तिनिवर्तमानस्थ शक्त्यतिशयसंजवादेकेनवोत्पातेन स्वस्थाज्जइ, से तेण्डेणं० जाव जंघाचारणा, जंघा०। जंघा- नागमनमिति । २६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy