SearchBrowseAboutContactDonate
Page Preview
Page 1192
Loading...
Download File
Download File
Page Text
________________ चानुम्मासी सकं तन्नियमाः संक्षेप्याः, श्रप्रतिपन्ननियमेन तु यथास्वं प्र वितुमखर्क नियमा ब्राह्या वर्षाचतुर्मास्यां पुनर्वे नित्यानी यमाः सम्यक्त्वाधिकारे प्रागुक्तास्ते विशिष्य ग्राह्याः । तथादिशिर्फियां देवपूजाऽष्टभेदादिका संपूर्णदेवचन्दनं चैस् सर्ववि मात्रमहोमहापूजाप्रभावनादि गु द्वन्दनम, अङ्गपुजनप्रभावा स्वस्तिकरचनादिपूर्व व्याख्यानश्रवणं विश्रामणा अपूर्वज्ञानपावायनेकविधस्वाध्यायकरणं प्रा सुकनीरपानं सत्यागस्तद्ायमुपयोगित्वादङमितिस्तम्भखट्टा पट्टी का सितलजलादिभाजने मधनधान्यादिसर्ववस्तूनां पनकादिसंसक्तिरकार्थ चूर्णकर कादि जलस्य खरएटनमलापनयनातपमोचनशीतलस्थापनादिना द्विखगनादिना स्नेहगुडनजलादीनां सम्पायनादिना स्नानादीनां पनकायसंसकरजोब पृथक पृथक त्यागेन दीपादेरनुद्वाटमोचनेन पेषणन्धनमा जनादानादी सम्पक प्रत्युपेत्यशालादेरपि विलो मानसमारवर्तन गृहे व व्यापारणस्थानो यथाई यतना अन्यायान पपपपचननिरर्थकपाच जन दिन रातथाशको पतिथिपावनं शेषदिनेषु दिवाऽब्रह्मत्यागो रात्रौ परिमाणकरणं च इच्छापरिग्रहपरिमाण संकेपतरः सर्वदिग्गमननिषेधस्तदशक्तावनुपयोगिदिग्गनननियमः यथाशक्ति स्नानशिरोगुम्फनदन्तका पानादिरयाग भूखनन व खादिरशन शंकट लेटनादिनिषे धादिना लिपि राजगाद लिपिकादिपदिकादिशुष्क शाकीय कादिकनागपीपल परकब खाकादीन फुलिकुन्थ्विलिकादिसंसक्तिसंभवात् त्यागः, श्रोषधादिशेषकार्ये तु सम्यग् शोधनादियतनतयैव तेषां ग्रहणं खरकर्मव्यापारवर्जन जलकीडादिनियमन स्नानोवरधनादिदे शाकाशिक सामायिक पोषपतानां विशेषतः पर्वसु करणं नित्यं पारणे वाऽतिथिसंविभागः यथाशक्त्युपधानमासादितिमाचाद्रियसंसारतारणाष्टाहिकापत कृपणमासप दिविशेोविधानं रात्री चतुर्विधाहारस्य त्रिविधाहारस्य वा प्रत्यास्थानं दीनानाथादरणमित्यादीनि दिन्यश्वतुर्मास्यनिग्रहप्रतिपादिकाः पूर्वाचार्यप्रणीता गाथाः विधि तथाहि "चाउम्मासिश्रभिग्गह, नाणे तह दंसणे चरित्ते श्र । तत्रविरिश्रायारम्मिश्र, दब्वाइ अगहा हुंति ॥ १ ॥ परिवार्ड सभाओ, देसणसवणं च चिंतणं चेव । सती काय, सिश्रपंचमि -माणपूआ य ॥ २ ॥ संमोचवण गृहनियामंगणं चायभवणे । बेहद निम्मलकरणं च विचाणं ॥ ३ ॥ चारित्तम्मि जलूश्रा, जूनागंडोलपाडणं चेव । चणकीमखारदा, इंधणजवणऽन्नतस रक्खा ॥ ४ ॥ बज्जर अभक्खाणं, अक्कोसं तद य रुक्खवणं च । देवगुरुमकरणं, पेसुम्नं परपरीवार्य ॥ ५ ॥ पिमाणि जयणं निहि रुपमाविसम्म । दिणें मरयणिवेला परनर से वाइपरिहारो ॥ ६ ॥ घणयन्नानवदिच्छामि निश्रम परपेलसंदेसय, अह गमखाईऍ दिति साये ॥ ७ ॥ हागवण-विक्षेचा रवलं । २६३ ( १९६०) अभिधानराजेन्द्रः । Jain Education International - - चाउरंत ॥ घणसागुरुकुंकुमपोहिसमयमा हिपरिमाणं मंगुलियरागारा पत्थपरिमाणं । र बजे मणिका रुपमुत्ताश्परिमाणं ॥ ५ ॥ जंबीर- नारिंग जरा। डिक्लोमायमचं ॥ १० ॥ बजुद डिमना लिफेराई । विविणार फभिडवणं ॥ ११ ॥ कपरकरमंया नोरविला च । अत्यागं अंरिमाणाविलपताणं ॥ १२ ॥ समय पहुची अकार्यकमसो । निगाणं इष्याणं कुण परिमाणं ॥ १३ ॥ सुत्रधोअपुलिंपण- - खत्तक्खणणं च न्हाणदाणं च । जूत्रक मुलमन्द-स्स खित्तकजं च बहुश्रं ॥ १४ ॥ संगणचीणमाईण कुमार संक्षेच जल जिन्ननण रंघण - उब्बट्टएमा आाणं च ॥ १५ ॥ देसावगाविप, पुढवीखणणे जलस्स आणवणे । तद् चीरघोणे न्दा-णपिश्रणजलणस्स जालणप ॥ १६ ॥ तद दीयो पापणे हरिणे चेव । अणपणे गुरु-जये ॥ १७ ॥ पुरिसा सणसणी, तह संत्रासणपलोषणाईसु | यद्वारे परिमाणं दिसि माणं भोगपरिभोगे ॥ १ ॥ तद् सत्य, सामाश्यपोस तिदि विभागे । सव्वेसु विसंखेवं, काढं पदिवसपरिमाणं ॥ १६ ॥ खंडणीसणरंण मुंजयविणवत्थरपणं च । । २० ॥ - ॥ २२ ॥ कलियो वाहणरोहण लिफ्लाइज परिभोगे । निंदणादणा कम्मे ॥ २१ ॥ संवरणं कायव्वं, जहसंभवमणिं तहा पढणे । जिणभवने सुरा रागुणणजंराभव किच्चे कलातही सबसे काहामि उज्जनम, धम्मत्थं चरिसमज्जाम्मि ॥ २३ ॥ धम्मन्थं मुदतीजला भोसहाइदाणं च । साहम्मिश्रवच्छलं, जहससि गुरुण विणश्रो श्र ॥ २४ ॥ मासे मासे सामा-श्रं च बरिसम्मि पोसद् तु तहा । कादाम सत्तीप, श्रतिहोणं संविभागं च ।। २५ ।। इति चतुर्मासीकृत्यानि । ६०२ अधि० । श्राब० । ( 'पमिका' शब्देातुमणि) - 1 चाउरंगिज्ज - चातुरङ्गीय- न० । उत्तराध्ययनेषु चतुर्थेऽध्ययने, तत्र हि मानुष्यं १ श्रुतिः २ धर्मः २ श्रद्धा ४ चेति चश्वारि परमाङ्गाणि गतानि स० ५१ सम० मनुः । चाउरंत चातुरन्त त्रि० । चत्वारोऽस्ताः पर्यन्ताः पूर्वदक्षिणप मिसमुद्रमिशणा यस्याः पृथिव्याः सा चतुरन्तात स्या श्रयं स्वामित्वेनेति चातुरन्तः । स्था० ४ ० १० । चत्वारोऽन्ता जुमिजागाः पूर्वसमुषादिरूपा यस्य स तथा स एव चातुरन्तः । चक्रवर्त्तिनि, प्रश्न० ४ श्रश्र० द्वार | चतुरन्वन० चतसृणां गतीनां नारकनिरामयानाम न्तो यस्यास्तच्चतुरन्तम्, समृध्यादित्वादात्वम् । घ०२ अधि० । चत्वारोऽन्ता गतयो यस्य स तथा चतुर्गतिके, सूत्र० २ ० २ For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy