SearchBrowseAboutContactDonate
Page Preview
Page 1184
Loading...
Download File
Download File
Page Text
________________ (१९६१) अनिधानराजेन्ऊ:/ चरियापवि तो द्वितीयेऽपि दिवसे पुनः कृतः कायोत्सर्गः एवं तृतीयेऽपि। चतुर्ये दिवसे कृतं निर्विकृतिकम पुनः पञ्चमपलसमेषु कायोसर्गः ततो भूयोऽष्टमे दिवसे निर्विकृतिकं, नवमे दिवसे कायोसर्गः पिदिन स्थित ग्लानत्वं ततो दशमे दिबसेोगनिषः स्तृतीयोऽपि भङ्गः । संप्रतिचतुर्थमाह " तिथि तिया "यादि प्रयत्रिका न दिवसा इत्यर्थः । अन्तरिता एकान्तारतातुन कर्तव्याः तथाप्यतिष्ठतिम्ला नत्वे योगस्य निक्षेपणम् । अत्रापीयं भावना एकस्मिन् दिवसे कायोत्सर्गो द्वितीयादव निर्विकृति तृतीयदिवसे कायोचतुर्थी निर्विकम्पमारिकासनि "" नव दिवसान् वायत्कार येश चाप्य तिष्ठति दशमे दिवसे योगो विपि प्रतिदिवसं ग्लानप्रायोग्या लाभे तत्परिवासयितव्यं भवति तत्रापि योगो निचिप्यते । अथ कदाचित हीरादिभिन्नस्य प्रयोजनमायत तदा ग्रामे सम्मातिथ्यम् अति स्वत्रे परमदया तथाऽप्यसति क्षेत्राद् बहिरपि गत्वा समानेतव्यम् । अथ कदाचितायामस्तर्हि मजकामपि ग्लानं समयेव पतितं द्वितीयं व्रजिकाद्वारम् । तत्रेयं यतनावया अभोगि जोगी, व अदद अतरंगस्स दिते । निव्वयं श्राहारो, अंतर विगतीऍ निक्खिवणं ॥ जिकायां गोकुले गन्तुकामस्य (अतरंतगस्स त्ति) ग्लानस्य लानत्वेन विना दुर्बलस्य द्वितीया दीयन्ते प्रयोगवाहिनः, त दमाये योगवानि वाताहानिमित्त च कायोस्वर्गतः। अथ सय प्रतिदिवस विकृतिस्तदा योगस्य नि पणम् । अत्रेयं भावना-ग्लानस्य दृढस्य वा व्रजिकागन्तुकस्य द्वितीया दीयन्ते प्रयोगवाहिनः । अथ ते न सन्ति तदा अनागाढयोगवाहिनो दातव्याः, तत्र गता विकृती: परिहरन्ति निर्वृकृतिकमाहारमाहारयति अन सय दिने दिने निकृति सदान्त विकृतिग्रहणाय कायोत्सर्गे कुर्वन्ति अथ दिने दिने विकृतिदेव प्रायो लज्यते नान्यसदा योगस्तेषां निष्यते। संप्रतिनिधिकृतिकमाहारमाहारयतां विधिमादप्रायविलस्सऽलंभे, चनत्थमेगंगियं च तक्कादी | असतेयरमागाडे, निक्खेव तहि चेव ।। यद्याचाras श्राचाम्लप्रायोग्यं न सभ्यते तदा चतुर्थमनका कर्वन्ति । अथ न शक्नुवरयन्त्रकार्य कर्तुं त कातिकमाहारयन्ति तावामाम्लं कुर्वन्तीत्यर्थः आदि शब्दात एकाक्रिकं काष्ठमूलमाहारयन्तीति रुष्टव्यम् । अथन स नागादयोगवादिनो द्वितीयास्तव इतरे धागादयोगपाहिनो द्वितीया दीयन्ते तत्र यदि तेषां प्रायोग्यं लभ्यते ततः सुन्दरम् अथन लभ्यते केवलं तंत्र कीरादीनि लभ्यन्ते तदा योगो निक्षिध्यते निपानन्तरं च पुनरदेशस्तचैव यथाऽधस्ताणितम् । जति निविखप्पर दिवसे, भूपीए तचिए उपरिट्टे । अपरिमितुसो, भूमीत परं कमसो ॥ गर्त जिकाद्वारम इदानीं महामहद्वारमाहसक्कमहादी वा पमत्त मा णं सुरा बजे ग्वणा । २९१ Jain Education International पिज्जंतु व ददा, इतरे न दिसंति न पति ॥ महामहाः शक्रमद्दादयः आदिशब्दात्सुची धमक महादिपरिग्रहः सेषु (उवण ति) मनागादयोगप्रतिपन्नाः तेषां योगो निप्ते, किं कारणमिति चेत् ? श्रत श्राह मा तं प्रथमतः सन्तं काचित् मिष्याचिताइयेत्। अभ्यश्च तेषु दिवसेवियो न्ते ततो ये अदृढा दुर्बलाः सन्ति तैर्विकृतिपरिभोगत श्राप्यातामिति योगनिक्षेपणम ये पुनरितरे भगादयोगवाहिनस्तेयोगो निपते, केत्तो दिशन्ति नापि पठन्ति । गतं महामदद्वारम् । चरियापविट्ठ 1 इदानीमद्विर्ण द्वारत्रयमादअकाणे जोगी, एसियं तु सगाण पणगादी | असती अणगाडे, निविखयमवासी इमरे || अप्रामानुग्रामिके योगं वहति, अच किं तदा यत पषितं प्रासुकमित्यर्थः । ततो योगिनां योगवाहिनां दीयते, शेषाणां पञ्चकादि दातव्यम् । किमुक्तं भवति - शेषाः पञ्चकपरि हाएया पञ्चकादिषु यतन्ते । अथ सर्वे योगवाहिनो न संस्तरन्ति ते प्रासुकेन रात भाद-सति सर्वेषां तेषां योगवादिनां प्रा सुके अनागाढे योगवाहिनां योगस्य निक्केपः करणीयः । अथ सर्वथा तत्र प्रासुकं न लभ्यते । तत श्राह सर्वेषां प्रासुकस्यासत्यभावे इतरेऽप्यागाढयोगवाहिनो निक्विप्यन्ते । एवमवमौदराजद्विष्टेऽपि च भावनीयम् । साम्प्रतमागाढे नवकवर्जनमिति व्याख्यानार्थमादगाढम्म उ जोगे, विगतीड नव विवज्जणीओ य । दसमाएँ होइ जया, सेसन जयणा वि इयराम्य ॥ आगाढयोगे पक विकृतिव्यतिरेकेण शेषा मयापि विकृतयो वि वर्जनीयाः, दशम्याः पुनः पक्षविकृतेर्भवति भजना विकल्पना भागाई लानत्यमधिकृत्य पूर्वप्रकारेण तस्याः सेवना भवति, शेषका नेति भावः । इतरस्मिन्नागाढयोगे शेषकाणामपि कीरादीनां विकृतीनां भजना विकल्पना, श्रागाढग्नानस्याना गाढग्लानस्य चेतरा विकृतिग्रहणाय कार्योत्सर्गस्याधिकरणाभ्यनुज्ञानात् । संप्रति " निक्कारण कारणे विगत " इति व्याख्यानयतिनिकारणे न कप्पति, विगतीतो जोगपाहिणो कति कारणे चोत्तुं, अमाया गुरूहिँ उ ॥ योगवाहिन भागादयोगवादिनो या निष्कार ग्लानत्वादिकारणाभावे चिकतयः पूर्वप्रकारेमोन ननुज्ञाता गुरुनिमकुं कल्यन्ते नवकारणे ऽपि दोषः । कारणे पु योगनिपे For Private & Personal Use Only तथा चाद विगतीकरण जोगं, निक्लिए दहनले । से जावतो निक्खित्ते, निक्खिसे वि य तम्मि उ ॥ यः संहननेोऽपि सन् शरीरेण दुर्बल इति कृत्वा वि तिकृतेन विकृतिपरिभोगाय योगं निक्षिपति से तस्य नि हिसेऽपि तस्मिन् योगे भावतः स योगोऽनिति एमा निकेपणात् । 3 विगतकए जो जोगं, निक्खिवे अढे वले | www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy