SearchBrowseAboutContactDonate
Page Preview
Page 1178
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्स:। चरियापविट्ठ "परं चउरायपंचरायातो" इत्यत्र परमिति व्याख्यानतो वि. अधुना “येउट्टियं" इत्यस्य भावार्थ कथयतिशेषप्रतिपत्तिः । ततोऽयमर्थः-परिणते गच्चगन्मया निमित दिवसे दिवसे वेन-हिया उपक्खे य बंदणादीसु । वमित्येवं परिणते भावे, अत एव गच्तात्परिभूतः सन् पट्ठवणमादिएमुं, उववायपमिच्छणा वहुधा ।। चतूगत्रात्पश्चरात्राद्वा परत प्रारतो का स्थविरान् पश्येत, भावश्च पुनर्गच्छावस्थायितया यदि प्रत्यावृत्तोऽजायत ततः स दिवसे दिवसे, प्रतिदिवलमित्यर्थः । पक्के पाक्तिकदिने, चशपुनर्भूयो न चोपसंपदीव तत्प्रथमतयोपसंपदीव तत्र तेषु दाचातुर्मासिकदिने, सांवत्सरिकदिने च,बन्दनादिषु,आदिशस्थविरषु पार्वे पालोचयेत्, प्रतिक्रामेश्च । ब्दात् क्षामणकादिपरिग्रहः । तथा प्रस्थापनादिषु स्वाध्याय. जइ पुग्ण किंचापलो, तस्स उ आलोइउं उवहाति । पस्थापनादिषु, अत्रादिशब्दात् उद्देशसमुद्देशादिपरिग्रहः । विपरिणयम्मि जावे, एमेव अविप्परिणयम्मि॥ यवधा भनेकप्रकारमुपपातप्रतिच्छन्नं तदनुजानीत । विपरिणते भावे यदि किश्चित प्रायश्चित्तस्थानमापन्नः, तस्य सम्प्रति " कायसंफासं" इति व्याख्यानार्थमाहप्रथमत मालोचयितुमालोचनां दातुमाचार्याणामुपतिष्ठते,पवमे भन्नुवगए न गुरुणा, सिरेण संफुसति तस्स कमजुयलं । व अविपरिणतेऽपि यम किमुक्तं नवति ?-अविपरिण कितिकम्ममादिएमु य, नितीनते य जे फामा ॥ तेऽपि जावे यदि किञ्चिदापनः प्रायश्चित्तस्थानं ततः सूत्रा- अनुशापनायां कृतायां गुरुणाऽज्युपगते दृष्टः सन् तस्य गुरोः एयालोचयति, रवमाचार्याणामुपतिष्ठते, ततो विपरिणत अवि- क्रमयुगलमात्मीयेन शिरमा संस्पृशति, प्रणमतीत्यर्थः । तदेवं परिणते वा भावे प्रायश्चित्तस्थानापत्तावालोचितायामाचार्य- ततःपश्चात्कायसंस्पर्श कुरुते इति व्याख्येयम् । अथवाऽयमर्थःय छदं परिदारं वा प्रयच्छन्ति । तस्य श्रकापूर्वकं कारणाया- ततः पश्चात्कायसंस्पर्शमनुज्ञापयति । तथा चाह-कृतिकर्मादिभ्युत्तिष्ठति। पुरुतिकर्म चन्दनकं, विश्रामणादिकं वा, मादिशब्दात्क्षाम"भिक्खुनावस्स अघाए" इत्यत्र पागन्तरम्-"भिक्ख णादिपरिग्रहः, तेषु कर्तव्येष्वागच्छति गच्छति वा ये स्पर्शाः ग्ववायस्स अछाप"शति । तत्रोपपातशब्द कायस्पर्शाः, तान्, भनुजानीतति वाक्यशेषः । व्याख्यानार्थमाह-- सम्प्रति यत्पागन्तरं "निक्खुजावस्सेति" तद्याख्यानार्थमाहनववाो निद्देसो, आशा विणो य होंति एगा। जिक्खूभावो सारण-वारणपफिनोयाणा जहा पुदि । तस्सट्टाए पुणरवि, मितोगगहोबासगाडामा !! तह चेव इयाणि पी, निम्जुन मुद्धका-सा ।। सपपातो निर्देश आज्ञा विनय इत्येतानि जवन्त्येकार्थानि, ततोऽयमर्थः-निक्षुस्तस्योपपातस्य आझाया अर्थाय करणाय त्रिशुनावो नाम सारणा, वारणा, प्रतिचोदना। अत्र प्रति चोदनांगहाणं चोदनाया उपकणं, तत्र विस्मृतेऽर्थे स्मारणा, पुनरपि द्वितीयमपि वारं मितावग्रहानुना । किमुक्तं भवति - अन्नाचारस्थ प्रतिषधनं धारणा, स्वाक्षतस्य पुनः शिकणं चोमिता चासावनुझा, एतेन मितावाहपदव्यास्थानं कृतम्। मितावरणं सूत्रे मितगमनादीनामुपलक्षणमतस्तदुप दमा, पुन पुनः स्ववितस्य निर्व शिक्षापणं प्रतिचोदना । पतानियथावस्थितो भिकुभाव उपजायते, ततः कारण का. दर्शयति यांपचारादेता एव निकुभाव इत्युक्तं तदायति । किमुक्त मितगमणचेछणातो, मियाना भियं च जोयणं भंते!। जवति?-यथा पूर्वमेताः स्मारणादय श्रासी रन् तथा इदानीममक दुवं अजाणह, जा य धुवा गच्छमनाया ॥ । पिस्यरित्येवमर्थः, तदेवं कृता विषमपदव्याख्या जायकृता, मितं गमनं,प्रयोजनवशतः तःकरणात मितम. (चिहणत्ति साम्प्रतमेषा वक्ष्यमाणा सूत्रस्य स्पर्शिका नियुक्तिः। अवस्थान से तस्य यत् प्रवृत्ततया विश्रामनिमित्तं, तस्य कि तामेव प्रथमसाधर्मिकसूत्रविषयामाहयत्कालं भावात, पितं भाषितं, कार्य समापतिते तस्यावरूर आकियो सो गच्छो, मुहदुक्खपच्चिएहिँ सीसेहिं । भावात्,मितं भोजनम्,पककुक्षिपूरणमात्रस्य जगवताऽनुशानात्। नदन्त ! परमकव्यागयोगिन् ! मम ध्रुवमनुजानीत, या च ध्रुवा दुननखमगगिलाणे, निम्गमसंदेसकहणे य॥ गच्छमर्यादा,तामप्यनुजानात यह ध्रुवं नियत नैस्विकमिति त्रयो- बहवः सार्धाम्नका इच्छेयुरेकतो अभिनिचारिकां चरितुमि. ऽप्येकार्थाः, तथाऽप्यर्थ नेदोऽस्ति, तत्र या ध्रुवा गच्छमर्यादेत्या त्युक्तम् तत्र पर आह-केन कारणेन तेषां निगमेच्छा । नियक्तिनेन धूवशब्दार्थो व्याख्यातो, धुवमवश्यकरणीयमिति ।। कृदाह-सुखपुःखप्रतीच्चिकैः सुखदुःखार्थमुपसंपन्नैः प्रतीचिकैः संभ्रति निस्तनैश्चयिकशब्दज्याख्यानार्थमाह शिष्यैश्च स गच्च बाकीर्णः समाकुत्रः, आकीर्णत्वेन च सन गरे स्थितोऽन्यत्र स्थितानामेषणीयभक्तपानासंभवात् , तत्र च तृनिययं च न हाविस्म, अहमवि श्रोहाणिया इजा मेरा। तीयस्यां पौरुष्यां जिक्षावला, चिरं च हिण्डितव्यं, धान्याम्सनिचं जाव सहाए, न लभामिइहावसे ताव || कारादिकं च तत्र नक, ततः केचित्साधयो दुर्बला जाताः, यावदवधावनिका मर्यादा तावदहमपि नियतं न हापयिष्या- कपका अपि पारण के प्रायोग्यालाभतो दुर्वला अभवन् , म्यवश्यकरणीयम्। किमुक्तं भवति ?-नियतमवधावनमर्यादातो. ग्लाना अप्यधुनोत्थिताः सीदन्ति,एतैःकारणैर्निगन्तुमिच्छन्ति। अवश्यमहापनीयमिति । तथा नित्यमिति कोऽर्थः-यावलहाया- दृष्ट्वा चाचार्य पृच्छन्ति, ते चाचार्येण तान् दुर्बवान् ज्ञात्वा मुमलने तावदिहावस्लामीति, सहायलाभमर्यादाकमावसनं या- कलनीयाः,ये पुनर्निष्कारणं गन्तुकामा आपृच्चन्ति ते न मुत्कबदवश्यमनुष्ठेचं, नित्यमित्यर्थः । बनीयाः, ये चानुशाता व्रजतेति तेषामाचार्यः संदेशं कथयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy