SearchBrowseAboutContactDonate
Page Preview
Page 1171
Loading...
Download File
Download File
Page Text
________________ चस्तिकप्प असत् अचिरादीनं दिजति वाति में बोई । सोत्तूण कप्पियपदं, करेति प्रालंबणं मतिविहूणो ॥ रहसं च रस्सं, करेति मतिसूयो पुरिसो । माइहाणविमुकं कप्पियं जो तु सेवते भिक्खू ॥ तं वा कप्पति पदं, मायासहिते चरणनेदो पं० भा० । श्यानि वरिप्पो, गाड़ा- (पंचविम्मितं चरितं पंचवि ई सामामा अभागो नाम सामाश्च विहोरो आवकडिओ, बेओहावणिओ घेण परियागं परिहारविसुदिप निव्विसमाणे निव्विको य, एवं सव्वे वि भाणियध्वा, जो जस्स अनुभागो तम्म पुर्ण चरिते गुरुलाघवं नाय पंच चिप परं मारियतरं वा ? उच्यते सम्या सरसेाणि तयांतरं मेड तताद ततो मोसं, सम्बलडुओ परिग्दो सम्यावस्थासु रामदासाणि श्रवणेकणं तु.न विणा रागेण लोप पुरा मुसावाओ नारिश्रो, जहा दव्वयि सङ्केहिं कवडेण मुसावायवज्जाणि सिक्वापयाणि घेण विदा लिलिओ, एसा पुण गुरुलाघवा विसोही कारणे कीर पढमं जं लहुयं तं सेविज्जत पुणो कत्थ सेविज । गाहा(गाणुकंपयाए) बोदियाइस वालबुकाओ ण गच्कुलाइजे वा, आयरियाणं गिलाणाइनजाइकज्जसु वा दब्वखेकानभावावसु वा पपसु गच्छाशुकंपयाश्सु कारणेसु प्रयन्तेसु सुहसीलया 9 1 वयाणि छे, सो माषख तारापसिंगाडा - प) सो पुर्ण सु गच्छाशुकंपास कारणेसु पचेसु गुरुलाघवावसोदीय वयाणि पेल्लेइ, जाणि वेब पमिसेवियाणि चैव पमिसेवेइ सो सुद्धो । गाहा - ( पुरिमस्स ) एवं पुरिमपच्छिममकिमाणं तत्थगराणं कारणे पत्तेचा 33 सेवसार भवर, पडिसेवियपयाणं सच्चरितया य। कहूं पुरा, अत्थश्रो अणुगमिता । गाहा (जे के अवराहपया) हिंसादयो किन्ह त्ति गुरुया, सुकि सचिव निधसमय परिपिया मवधारणीसमिति कडुकेय जयणपुरिसकारो मुलासमो नाखइरिण परिसट्ठी दुपहाणं नाम मूलगुना उत्तरगुणा च ते कति एवं सम्यस्य वि पमिसेदे मुखो अगुवा कया। गाढा (पाकिस असा) पायच्चितं पुण दुविहं ओहियं निष्ठश्यं च । श्रहेण जं चेत्र भावसो तं चेव दिज्जर, दि, निष्पक्ष पुरा अत्येविरेण विणिच्णं तमणिवं दोस्तो दिग्ज, विरेगो पुरा वितर गाढा -(कस्स कहं) कस्स वाई, गीयत्थस्स वा, गीयत्था भायरिबा, उबकाया, भिक्खु वा आयरियचवज्जाया नियमा गीयत्था, ते पुणो कपकरणा या कयकरचाणं तदाक दिग्जह, निक्खु अभिगयं अभिगयं थिराधिरकय करणा य भयणीओ कहंति, जयेणार अजयणापवा पडिसेचियं कति, श्रद्धाणे वा जणवर वा पमिसेचियं कयामि दुवा. दिया, राम्रो कम्म कारणे अकारणे वा । केश्चिरं कश्वारे कालं वा एवं बर्हि ठायो वोकमे जंण दिज्जर, तत्थ जइ सुरूण सुका चैव सुद्धति, कारणे सुका कारणे सेवियं अगीयत्थासु वा असुखं तस्स पुण सडु अस शिविग्ज स द थिरसंजमो जेण गाड़ा( सोच्न कवियप कपिपदमिति अवाओ सत्य यति ममविद्यो चि महविणणाअंबोण करे, रहस्साणि भरहस्वाणि कर महसुयगो नाम सो पावो । गाहा - ( माश्झाविमुकं ) गादा सिमेव । एष चरितकप्पो । पं. चू० । 3 " Jain Education International ( १९४०) अभिधानराजेन्द्रः " चरितधम्म चरिया चारित्रार्थताखी० सदनुष्ठानरूपेऽर्थे, स्था० ५ ० २४• । वर्षास्वपि अन्यत्र गच्छेत्-"चारिया " बारिशार्थतया तु तस्य क्षेत्रस्थानेपणा स्यादिदोषदुष्टतया तरुणार्थम् । स्था० ५ ० २ उ० । चरितवणा चारित्रस्थापना श्री० ६४० चारिवस्यानिर्वाह्यत्वेन म्यासे, यथा-" सझायरकप्पट्टी परिसषणा " शय्यातरस्य कल्पस्थिकायामाचार्येण चारित्रस्य स्थापना कृता प्रतिसेवते इति भावः । वृ० ४ उ० । 66 | 1 चरित्चधम्म चारित्रधर्म्य - पुं० । चरित्रं क्षयोपशमरूपं तस्य प्रावधारित्रमशेषकर्मवाययेत्यर्थः ततश्चारित्रमेव धर्मचारित्रधर्म इति भ्रमराधर्मे " परिधम्मो समणथम्भो । चि " वचनात् । दश० १ अ० । स्था० । स च कान्त्यादिरूपो दशधा । नं० | चारित्रं मूलोत्तरगुणकलापः, तदेव धर्मचारिधर्मः । स्था० २ ठा० ६ उ० । कान्त्यादिश्रमणधर्मः । अयं च द्विविधोऽपि द्रव्यभावभेदे धम्र्मे भावधर्म उक्तः । यदाह-" दुविहो उ भावधम्मो, सुयधम्मो बहु चरित्तधम्मो य । सुपधम्मो समझाओ चरितधम्मो समणधम्मो ॥१॥ चिस्या०२२२४० प्राणातिपातादिनिवृत्तिरूपे धर्मभेदे दश० ४ म दुहिं च रित्तधम्मं " द्विविधं देशसर्वचारित्रनेदात् विप्रकारं चर्यते मुमुभिराचिते वा गम्यतेनेन निर्वृति परिजम | अथवा चचस्य कर्मणां रिकीकरणाचरिचं निद कन्यायादिति । चारित्रमोदनीययायावर्तत मात्मनो विरतिकपः परिणामस्तलकणो धर्मः श्रेयश्चारित्रधर्मस्तम्। पा । बारित्रं मूलोजर गुणकलापस्तदेव धर्मश्चारित्रधर्मः । स्था० । चरितम्मे दुबिहे पद्म से नहा-अगारचरितम्मे चैव अणगारचरितधम्मे चैव। अणगारचरितधम्मे दुबिहे पछते । तं जहा सरागसंजमे क्षेत्र, वीयरामसंनमे चैव सरागये दुबिदे पाते । तं जहा मुहुमसंपरायसरागसंजये चेब, बादरसंपरायसरागसंजमे चैव सुडुमसे पराय सरागसंजमे · विदे पाते । तं जहा पदमसमयमसंपरायसरागसंये । चेव, अपढमसमयसुमपरायसरागसंनमे चैव महवा चरमसमयनुपपराय सरागसंजमे, अचरमसमवयसं परायस-रागसंजमे । श्रहवा-सुहुमसंपरायसरागसंजमे दुविहे पष्ठते । तं जहा - संकिलेस माणए चेव, विसुज्झमाणए चेव । बादरसंपरायसरागसंजमे दुविहे पष्मत्ते । तं जहा- पढमसमयबादरसंपराय सरागसंजमे, पढमसमयदादर संपराय सरागसंजमे । अहवा - चरमममयबादरसं परायसरागसंजमे अचरमसमयवादरसंपरा पसराग संगमे । अहा वायरसंपरायसरासंजमे दुविहे पत्ते । तं जहा - पडिवातिए चैत्र, अपमिवातिए चैव । वीयरागसंजमे दुविहे पण ते । तं जहावसंतकसायनीयरागसंजमे चेव, खीएकसायवीयरागसंजमे चैव । जवसंतकसायवीयराय संजमे 5विहे पणते । तं जड़ा-पदमसमयसंत कसायवीयरागसंजमे चेव, अपदमसमय जब संतकसायचीय रागसंजमे चैव । हवा चरमसमय " For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy