SearchBrowseAboutContactDonate
Page Preview
Page 1155
Loading...
Download File
Download File
Page Text
________________ चरम 9 बिसेसाहिया इति लोकालोकबरमाचरमान्तप्रदेशेयः सर्व पाणि विशेषाधिकानि अनन्तसंक्यानां जीवानां तथा परमाण्वादीनामनन्त परमाण्यात्म कस्कन्धपर्यन्तानां प्रत्येकान मनन्तयानां पुचक २ व्यत्वात् तेभ्योऽपि सर्वप्रदेश अनन्तगुणाः तेभ्योऽपि सर्वपर्यया अनन्तगुणाः प्रतिप्रदेशं परमेभिन पर्यायाणामत् , ( ११३२) अभिधानराजेन्द्रः । (६) इदानीं परमाण्वादिकं चिन्तयन्नाहपरमाणुमालाने किं चरमे अचरमे भवत चरमाई अचरमाई अवतव्वयाई ६ उदाहु चरमे य अचश्मे य ७ उदाहू चरमे व अचरमाई 0 उदादु चरमाई अचरमे य tu उदाहु चरमाई च अचरमाई च १० पढमा च भगी । दाहु चरमेय अवतन्त्र य ११ उदाहु चरमे य अवत्तब्याई च १२, उदाहु चरमाई च अवतन्त्रए य १३ उदाहु चरमाई च अवत्तन्वयाई च १४ बीया चउजंगी। उदाहु चरमे थ अवत्तव्वर य १५ उदाहु अचरमस्स य अवतन्त्रया च १६ उदाहु अचरमाई च प्रवत्तन्वए १७ उदाहु अचरमाई व अवतव्ययाई च १० वया च जंगी । उदाहु चरमे य अचरमे य घवतन्त्रए १६ उदा चरमेव अचरमेय अरणन्नपाई च२० उदाद चरमेव अपरमाई च भवतव्य १२१ उदाचरमे याच रमाई च अवतव्वयाई च २२ उदाडु चरमाई अचरमे य अवतन्त्र य २३ उदाहु चरमाई चरमे य अवसव्वपाई २४ उदाहु चरमाई च अचरमाई च अब सव्वए य २५ तदातु चरमा च अपरमाई च अवसन्नपाई च २६ एवं उपसगा ? गोपमा ! परमापोले नो परमे नो अरमे नियमा अवसर, सेसा गंगा परिदेवया । Jain Education International तत्र ब्रह्मसूत्रे पर्विद्यतिमा, पतस्त्रीणि पदानि परमार माणानि तेषां वैकैकसंयोगे प्रत्येकमेकवचनात्रयोभङ्गःः। तद्यथा-वरमः १ अचरमः २ अवक्तव्यकः ३। त्रयो बहुवच मेन । तद्यथा चरमाणि १ अचरमाणि २ अवक्तव्यानि ३। सर्वसंपया द्विसंयोगाखव तद्यथा परमार कर मापकम्यकपरितीयः अधरमा कल्पकपदोस्ती मित्रो त प्रथमे द्विफसंयोगे एवं परमा उचरमश्च १ चरमश्चाऽचरमाश्च २ चरमाश्वारमश्ध ३ परमाचरमेव चतुराभ्यपद्य मे चाचरमावतव्यपदयोः, सर्वसंख्याया विकसंयोगे द्वादश भांग एकदचनवमाध्याम, सर्वना पतिः अत्र निर्वाचनमाद" सोचमा ! परमाण मंचर इत्यादि परमाणुश्रमो न भवति परमार्थ हा यापेक्षं न चान्यदपेचणीयमस्ति तस्याविवकणान्न च सांगः परमापैशापेक्षया चरम प्रका चस्मा चरमो नाप्यचरमा निरवयवतया मध्यत्वायोगात, किं स्कायः, नरमाचर मध्य पंदेश कारणतः शून्यतया चरमशब्देग्राऽचरमशब्देन वा व्यपदेष्टुमशक्यत्वाद्, वक्तुं शक्यं हि वक וי चरम व्यं च परमशब्देन या स्वस्थमा यतुमशक्यं सम्यमिति शेषास्तु परम तेषामभवात्। यति च परमामय स्था यमर्थः परमाणो परम चिन्तायां तृतीयो भङ्गः परिप्रा शेषा निरवयवत्वेन प्रतिपत्याः । प्रका० १ पद । , परमाणुपासे णं भंते । किं परिमे चरिमे । गोयमा ! दम्यादेसेणं णो परिये अपरिमे, खेसा देसेणं सिय चरिये सिय अचरिमे, कालादेसेण सिय परिये सिय प्रचरिमे, जावादेसेणं सिय चरिमे सिय अचरिमे ॥ "परमाणु" इत्यादि । (चरमे ति) यः परमापूर्यस्माद्विवक्षितभाषायुतः पुनस्तं मायं न प्राप्स्यति सद्भावापेक्षा चरमः पतद्विपरीतस्त्यचरम इति तत्र ( दन्यासेति ) आदेशः प्रकारो रूव्यरूप आदेशो द्रव्यादेशस्तेन नो वरमः, स दि अन्यतः परमाणुत्वाच्च्युतः संघातमवाप्यापि ततदयुतः, " परमात्य इन्यत्वमपास्यति इति ( बेदेसेणं ति क्षेत्र विशेषितत्व क्षणप्रकारेण स्यात्कदाचिचरमः कथम् ?, यत्र क्षेत्रे केवल समुद्धा गतस्तत्र क्षेत्रे का परमा सुरगादोऽसीत , तेन केलना समुद्रालगतेन विशेषितो न बनाहं सस्ते केपनादित्येवमो ऽसाविति । निर्विशेषणापेक्षा त्यचरमस्तत्केावगाहस्य तेन सम्यमानायादिति (कालादेसेणं ति प्रकारे (सिय परिमेति कथचिचरः कथ कालना समुद्रातः कृतस्तच परमा परमाणुतथा संवृतः स तं कालविशेषं केमिसमुद्धातविशेपितं न कदाचनापि प्राप्स्यति, तस्य केवलिनः सिद्धिगमनेन पुनः समुदावाभावादिति तदपेक्षया कालतकारमो ऽसाविति निर्विशेषणकालापेक्षा त्वचरम इति भाषायसेति ) नायो पर्यादिविशेष विशेष प्रकारेण स्थावरमा कथम् ? . विवचितकेवसिसमुद्वातावसरे यः पुलो वर्णादिभावविशेष परिणतः स चिचतियखिसमुद्रात विशेषत परिणामापेक्षमा चरमो यस्मात् तत्केवलि निर्माणे पुनस्तं परिणाममसौ न प्राप्स्यतीति इदं च व्याख्यानं चूर्णिकारमतमुपजीव्य कृतमिति । भ० १४० ५ ४० । • • - दुपदेसिए णं भंते ! खंधे पुच्छा १ । गोयमा ! दुपदेसिए खंधे सिय चरमे नो अचरमे, सिय अवत्तव्वए, सेसा भंगा पमिसेsयन्वा ॥ For Private & Personal Use Only "दुपयसिप नंते!" इत्यादि प्रह्मसूत्रं प्राग्यय निर्वाचनमाह" गोयमा ! सिय सरमे तो अचरमे, सिय सम्म " इत्यादि । द्विप्रदेशकः स्कन्धः स्यात् कदाचित चरमः कथमिति चेत् ?, उच्यते-इह यदा द्विप्रदेशकः स्कन्धो द्वयोराकाशप्रदेशयोगादो भयति समस्या व्यवस्थितया तदायको पि परमार पर परमापचयेऊया चरमोऽपरोऽप्यपरपरमाहया चरम इति चरमः श्रचरमस्तु न भवति, सर्वपाणामपि केवलाचरमत्वस्यायोगात् । यदा तु स एव द्विप्रदेशिकः स्कन्धः एकस्मिनाकाशप्रदेशे अवगावे, तदा स तथाविधापरिमाणपरिणतया परमाणुवत् चरमा चरमव्यपदेशकारणशून्यत्वान्न चरमशब्देन व्यपदेष्टुं शक्यते, नाप्यचरम www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy