SearchBrowseAboutContactDonate
Page Preview
Page 1152
Loading...
Download File
Download File
Page Text
________________ चरम (८) स्थिति (१९२५) चरणविहि अभिधानराजेन्द्रः। ने निक्व रुंजए निचं, से ण भच्च ममले ॥५॥ चरणहीण-चरणहीन-त्रि० । सर्वथा चारित्रससायिफसेकविगहाकसायसनाणं, झाणाणं बहुयं तदा । म्यचरणहीने, घ०३ अधि० । प्रधः । प्रायः। मे भिक्व बज्जए निश्चं, से ण भच्छइ मंडले ॥६॥ चरणाराहणाणिमित्त-चरणाराधनानिमित्त-1०1 मस्सलिपएस इंदिअत्येम, समिईसु किरियासु य । तचारित्रपासनायें, पञ्चा० २ विव.। ने भिक्ख जयई निचं, सेन अच्छा ममले ॥ ७॥ चरणोरिया-चरणेा -श्री. । 'अभ्र-वन-मन-चर' गस्यों । सेसामु उसु काएम, उके आहारकारणे । चरतेभीवे ल्युट चरणं, तपेया चरणे- । श्रमणस्य केनापि मे जिक्खू जयई निचं, से न अच्छइ मंमसे ॥ ७ ॥ प्रकारेण भावरूपे गमने, प्राचा० २ श्रु० ३ म. १३.। पिंडुग्गहपमिमासु, भयहाणेसु सत्तसु । ('इरिया' शदे द्वितीयभागे ६२६ पृष्ठे विस्तरतः प्रतिपादितम) ने जिक्ख जयई निच, सेप अच्चा मंडले ॥५॥ चरम-चरम-त्रि० । अवसानवृत्तौ, पो० ३ विवापर्यन्तपतिमंदेसु वंभगुत्तीसु, जिक्खुधम्मम्मि दसविहे । नि , प्रबा० ५पद । भ० । ने जिक्व जयई निचं, से न अच्चइ ममले ॥१०॥ विषयसूचीनवासगाणं पमिमासु, भिकवणं पमिमासु य । (१) चरमाघरमनिर्वचनम् । (१) चरमाचरमलत्तणम्। मे निक्खू जयई निश्चं, से न अच्छश् मंडले ॥ ११ ॥ (३) रत्नप्रजादीनां नैरयिकादीनां च चरमाचरमविभागः । किरियामु नूयगामेसु, परमाहम्मिएम य । (४) रत्नप्रनादिषु प्रत्येकं चरमाचरमादिगतमस्पबहुत्वाने मिक्ख जयई निच, से न अच्छा मंमले ॥१॥ निधानम् । गाहासोनसएहि, तहा अस्संजमम्मि य । (५) लोकालोकविषये प्रश्नाः। (६) परमाणुपुमलानां चरमाचरमत्वविचारः। ने निक्खू जयई निचं, से न अच्छइ मंडले ॥ १३ ।। (७) जीवादीनां चरमाचरमविनागेन चिन्तनम् । भम्मि नायज्य णेमु, गणेस य समाहिए। स्थितिचरमे विचारः। जे भिक्खू जयई निचं, से ण अच्छा मंडले ॥१४॥। (ए) जीवादयो जीवभावेन चरमा अचरमा त्याहारा दिविशेषेण प्रभाः। एगवीसाएँ सवले. बावीसाए परीसहे । ने निक्ख जयई निचं, से ण अच्छइ मंमसे ॥ १५ ।। (१०) अपस्थितौ चरमाचरमविचारः । (१)अथ केयं चरमाचरमपरिभाषे? तत्रोच्यते-चरमं माम तेवीसाए स्यगमे, रूवाहिएम सुरेसु य । प्रान्तं पर्यन्तवर्ति,प्रापेक्तिकं च चरमत्वं, यदुक्तम्-अन्यव्यापेमे भिकरवू जयई निचं, से ण अच्छद मंमले ॥ १६ ॥ क्षया चरमं व्यमिति, यथा पूर्वशरीरापकया चरमं शरीपणवीसभावणेहिं, नदेसेसु दसाइणं । रमिति । तथा अवरमं नाम अप्रान्तं मध्यवर्ति, श्रापेक्विकंचाने निकाय जयई निश्चं, से ण अच्छइ समझे ।। १७॥ चरमत्वस, यमुक्तम्-अभ्यद्रव्यापेकया इदमचरम द्रव्यं, यथाअणगारगुणेहिं च, पकप्पम्मि तहेर य । उन्यशरीरापेकया मध्यशरीरमिति । भ०९ श० ३ उ.। जे भिक्खू जयई निचं, से ण अच्छा ममले ॥ १०॥ (२) अथ चरमाचरमलकणाभिधानायाऽऽहपावेसु य पसंगेसु, मोहहाणेसु चेव य । जो जं पाविहिति पुणो, नावं सो तेण अचरिमो हो । ने भिक्खू जयई निचं, से ण अच्छद मंडले ॥१५॥ प्रचंतविजोगो ज-स्स तेम भावेण सो चरिमो । सिघाइगुणजोगेसु, तेत्तीसासायणासु य । (जो जंपाविहिति त्ति)यो जीवोनारकादिये जीवत्वनारकत्वाने निकाबू चई निचं, से व अच्छा मंमले ॥२०॥ दिकमप्रतिपतितं प्रतिपतितं वा प्राप्स्यति लप्स्यते पुनः पुनरइत्यादि एकोनविंशतिः सूत्राणि । उत्त० ३१ अ०। (घिरत्या-1 पि जावं धर्म, स तेन भावेन, तद्भावापेक्तयेत्यर्थः; भचरमो दीनामर्थोऽन्यत्रान्यत्र) भवति । तथा अत्यन्तवियोगः सर्वयाविरहो यस्य जीवादेयेन नावेन स तेनेति शेषश्वरमो जवतीति । भ०१६ श० १३० । अध्ययनार्थ निगमयितुमाहश्य एएसु ठाणेमु, जे भिक्खू जयई सया। (३) रत्नप्रभादीनां नैरयिकादीनां च चरमाचरमविभागमाहखिप्पं सो सन्चसंसारा, विप्पमुच्चइ पंमिश्रो ॥१॥ इमा णं ते ! रयणप्पना पुढवी किं चरमा, अचरमा, इत्यनेन प्रकारेणतेप्यनन्तरोक्तरूपेषु स्थानेषु असंयमादिषु यो| चरमाई,अचरमाई,चरमंतपदेसा, अचरमंतपदेसा ?। गोयमा! मिक्षुर्यतते उक्तन्यायेन यत्नवान् भवति सदा क्षिप्रं स संसारा इमा ण रयणप्पनापुढवी नो चरमा,नो अचरमा,नो चरमाई, विप्रमुच्यते पण्डित इति सूत्रार्थः । उत्त० ३१ अाएकत्रिशे उत्तराध्ययने, स० ३६ सम। नो अपरमाई, नोचरमंतपदेसा, नो अचरमंतपदेसा, नियमा परणसंपल-चरणसंपन-विकासम्यग्दर्शनकानचारित्रतपास- अचरमं चरमाइ य चरमंतपदेसा य, अचरमंतपदेसा य, पसे, पं.पू. एवं० जाव अहे सत्तमा पुढवी सोहम्मादी० जाव अनुत्तर२०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy