SearchBrowseAboutContactDonate
Page Preview
Page 1149
Loading...
Download File
Download File
Page Text
________________ चरण प्रभिधानराजेन्दः। चरण व्याश्रो परिम्गहारो वेरमणं " इति व्रतानि । "दसविधे सम- तु नदीण क्रोधाद्यनुदयरूपत्वात् । अथवा-कान्त्यादयो ग्राह्याः, णधम्मे पम्पते।तं जड़ा-खंतीमुत्ती२ अञ्जवे ३महवे ४ नाघवे ५ क्रोधादयो हेय इति भेदात् इत्युक्ता मूत्रगुणाः। ध० ३ अधि०। मचे६संजमे७ तवे चियाए । वंभचेरवासे १०॥" क्रोधजयः१, दश० । चर्यते इति चरणम् । चारित्रे, उत्त.१० । सूत्र। निर्लोभता ५ मायात्यागः ३ अहंकारत्यागः परिग्रहत्यागः ५ नं० । सर्वतो देशतश्च चारित्रे, विशे• । चारित्रक्रियासत्यं ६ प्राणातिपातविरमणरूपः ७ तपः त्यागः सुविहिते- याम, अनु० । सूत्रः । आचा०। विशे० । उत्त । दर्श । विरज्यो वस्त्रादिदानरूपः । ब्रह्मचर्यम् १० इति श्रमणधर्मः। पृथि- तिपरिणामे, सूत्र०२६०६ अादर्श०। समग्रविरतिरूपेचारित्रे, व्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाणां पासनानव भे- दश० ३ भ० । सकलयतिसमाचाराचरण, दर्श०। चरणं त्रिवि. दाः ९, अजीवसंयमः पुस्तकचर्मपञ्चकादीनामनुपभोगो धं त्रिप्रकारम् । तद्यथा-क्षायिकम्, औपशमिकम, क्षायोपशमिकं बतनया परिभोगो वा हिरण्यादित्यागो वा १० प्रेवासंयमः च। तत्र क्षायिकं सम्यक्त्वं वायिकसम्यग्दष्टेः,ौपशमिकमुपशस्थानादि यत्र चिकीत तत्र चक्षुषा प्रेक्कां कुर्यात् ११ उपेक्कासंयमो मश्रेण्यां शेषकालं कायोपशामिक चरणमपि क्वायिक, कपक निग्रन्थस्य औपशमिकमौपशमिकण्यामन्यदा क्षायोपशमिव्यापारविषयतया द्वधा तत्र सदनुष्ठाने सीदतः साधूनोपेक्वेत, प्रेरयेदित्यर्थः। गृहिणस्तु प्रारम्ने सीदतः उपेक्षत,न व्यापारयेत् कम् । व्य०२ उ०। विशे। १२ प्रमार्जनासंयमः पथि पादयोर्वसत्यादेश्व विधिना प्रमार्जन तस्स वि सारो चरणं,सारोचरणस्स निव्वाणं ॥११२६॥ १३ परिष्ठापनासंयमः अविशुद्धभक्तोपकरणादेविधिना त्यागः तस्यापि श्रुतकानस्य सारश्चरणं,सारशब्दोऽत्रफलवचनः प्रधा१४ मनोवाकायसंयमाः अकुशलानां मनोवाक्कायानां निरोधाः। नवचनश्च मन्तव्यः, तस्य फसं चरणम् । यदि वा-तस्मादपि श्रुत१५भीउमास्वातिवाचकपादैस्तु संयमभेदाः प्रशमरतावेवमुक्ताः ज्ञानाचरणं प्रधानम्, न तु चरणं नाम संवररूपा क्रिया, क्रियाच "पाश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः। दरामत्रयविर- बानाभावे हता "देया प्रमाणतो किरिया" इतिवचनात, ततो तिश्चे-ति संयमः सप्तदशभेदः ॥१॥” इति संयमः।"दसविधे शानक्रियाभ्यां समुदिताभ्यामेव मोक इति समानत्वमेवोभघेयावच्चे पपत्ते । तं जहा-आयरियावच्चे १ उवज्ञाय २ र ३ यो,कथं ज्ञानस्य सारश्चरणमिति । उच्यते-ह यद्यपि 'सम्य. तवस्सि४गिलाण ५ सेह ६ कुन ७ गण संघ बेयावसा- ग्दर्शनशानचारित्राणि मोक्षमार्गः' इति समानं ज्ञानचरणयोनिइम्मियवेयावशे १०॥" इति वैयावृत्यम् । “नव भचेरगुत्तीओ र्घाणहेतुत्यमुपन्यस्तं, तथाऽपि गुणप्रधानभावोऽस्ति । तथा पमत्तानो । तं जहा-विचित्ताई सयणासणाई सेवित्ता भवति, ज्ञानं प्रकाशकमेव, “नाणं पयासयमिति" वचनात, चरणं नो स्थिसंसत्ताई नो पसुसंसत्ताई नो पंगसंसत्ताई १ नो त्वजिनवकर्मादाननिरोधफलं, प्रागुपातकर्मनिर्जराफलं च, तइत्थीणं कहं कहेत्ता हवइ।" नो स्त्रीणां केवलानां कथां धर्म तो यद्यपि ज्ञानमपि प्रकाशकतयोपकारीति कानचरणम्पदेशनादिलकणवाक्यप्रतिवन्धरूपाम् २ "नो इत्यिहाणाई सेवे. द्विकाधीनो मोक्तस्तथापि प्रकाशकतयैव व्याप्रियते ज्ञानं, कसा जवति । गणं निषद्या ३, णो इत्थीणं मणोहराई मणोरमाई गंमतशोधकतयाऽनुचरणमिति प्रधानगुणभावाच्चरणं ज्ञानस्य इंदिया मासोश्त्ता निन्जाइत्ता भव ४, णो पणीयरसभोई ५, सारः । उक्तं च-" नाणं पयासयं वी, गुत्तिविसुष्फिलं च णो पाणभोयणस्स अश्मात्तमादारए सया भवति ६, यो जं चरणं । मोक्खो य दुगाहीणो, चरणं नागास्स तो सारो पुन्वरयं पुव्वकीलियं सरिता नवर ७, णो सद्दाणु ॥११३०॥" अपिशब्दात्सम्यक्त्वस्यापि सारश्चरणम् । अथवा बाती णो रूबाणुवाई णो सिलोगाणुवाई ८, णो सायासोक्ख- अपिशब्दस्य व्यवहितः संबन्धः,तस्य श्रुतज्ञानस्य सारश्चरणमपि, पमिवके यावि भव । इति ब्रह्मगुप्तयः । ज्ञानदर्शनचारि- भपिशब्दानिर्वाणमपीत्यर्थः । अन्यथा ज्ञानस्य निर्वाणहेतुता अलकणं ज्ञानादित्रिकं तपो द्वादशधा पूर्वोक्तम् १२, क्रोध- न स्यात्, किं तु चरणस्यैव, अनिएं चैतत्, 'सम्यग्दर्शनकानमानमायालोजत्यागः ४ क्रोधादिनिग्रह इति चरणम् । ग० चारित्राणि मोक्षमार्गः' तथा-" नाणकिरियाहि मोक्खो " १ मधि० । सप्ततिसंख्याश्वग्णस्य चारित्रस्य वेद इत्यादिवचनात्कवलं साझानस्य निर्वाणहेतुता गौणतया प्रतिभवन्तीति, चरणसप्ततिसंज्ञा इत्यर्थः । अत्रायं विवे- पत्तव्या, मुख्यतया तु चरणस्य, यतः केवलज्ञानलानेऽपि का-चतुर्थव्रतान्तर्गतत्वेऽपि नवब्रह्मगुप्तीनां पृथगुपादानं न तत्क्षणमेव मुक्तिरुपजायते, किंतु शैलेश्यबस्थाचरमसमतुर्यव्रतस्य निरपवादत्वसूचनार्थम् । यत उक्तमागमे-" न यभाविचरणप्रतिपत्त्यनन्तरमतो मुख्य कारणं निर्वाणस्य चरव किंचि अणुण्णायं, पमिसिर्फ वा वि जिणवरिदेदि । णम् । तथा चोक्तम्-"जं सव्वनाणलंभा-नंतरमहवा न मुबएसमुत्तुं मेहुणनावं, न विणा तं रागदोसेहिं ॥१॥, वो । मुच्चर य सम्वसंवर-लाभे तो सो पदाणयरो" ॥ तत तथा व्रतग्रहणेन चारित्रस्य गतार्थत्वेऽपि ज्ञानादित्रिके चारि उक्तं तस्य सारश्चरणमिति । तथा " सारोचरणस्स नियाप्रग्रहणं शेषचतुर्विधचारित्रसंग्रहार्थ, व्रतशब्दने सामायिका- णं" इत्यत्र सारशब्दः फलवचनः,चरणस्य संयमतपोम्पस्य सादिपञ्चविधचारित्रस्यैकांशरूपसामायिकाभिधेयत्वेन शेषच-1 रः फलं निर्वाणम् । दापि शैलेश्यवस्थाभाविसर्वसंवररूपतुर्विधचारित्राग्रहणात् तथा श्रमणधर्मान्तऋतत्वेऽपि संयमत चारित्रमन्तरण निर्वाणस्य नावातजावे चावश्यं भावादिति प्रधापसोः पृथगुपन्यासस्तयोर्मोक्षाङ्गं प्रति प्राधान्यस्यापनार्थम् | दृष्ट नभावमधिकृत्य उपन्यस्तम,अन्यथा शैलेश्यवस्थायामपिनायिभायं न्यायः-यथा ब्राह्मणा आयाता वसिष्ठोऽप्यावात इत्यादि । कज्ञानदर्शने स्त इति सम्यग्दर्शनादिरत्नत्रयस्य समुदितस्यैव प्राधान्य च तयोः क्रमेणापूर्वकर्माधवनिरोधहेतुत्वेनानशनादि निर्वाणहतुत्वमिति । ज्योऽतिशायित्वोपदर्शनार्थ, तथा श्रमणधर्मग्रहणेन गृहिणा নখ কা নিযুকিঙ্কাमपि क्रोधनिग्रहादीनां पृथगुपादानम् , उदयप्राप्तक्रोधादीनां मुयनाणम्मि वि जीवो,बट्टतो सोन पाउण मोक्खं । निष्फलौकरणं क्रोधादिनिग्रह इति व्याख्यानात, कान्त्यादीनां | जो तवसंजममइए, जोगेन चएइ बोई जे ॥ ११४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy