________________
(१९२३) चम्मकोसिया प्रानिधानराजेन्डः।
चयन चम्मकोसिया-चर्मकोशिका-श्री शस्त्रकेपणकोत्यके, सूत्र०चम्मपरिच्छेयणग-चर्मपरिच्छेदनक-न० । वधे, तद्विच्चि२ श्रु०२०।
नसंधानार्थम्। अथवा-द्विस्खएडसन्तानहेतोधियते । व्य. ८ उ०। चम्मखंडिय-चर्मवधिमक-पुं०।चर्मपरिधाने, चर्ममयं सर्वमे | चम्मपाणि-चर्मपाणि-पुं० । चर्म अङ्गष्ठाङ्गल्योराच्छादनरूपं ययोपकरणं यस्य स चर्मखण्डिकः । सर्वचर्मोपकरणे, अनु.।। स्य तस्य तथा । स्फुरकहस्ते, रा० । भ० । ग० । का।
चम्मपाय-चर्मपात्र-न । धर्मनिर्मिते पाने, प्राचा० २ श्रुः ६ चम्मखेम-चर्मखेट-न । कलाभेदे, स० ७३ सम.।
अ० १ उ.। चम्मग-चर्मक-न० दुकादो, सूत्र १० २ ० २ ०। पं० चम्मरयण-चर्मरत्न-न । चर्मजातौ यद् वीर्यत उत्कृष्टं तमा० । प्राचाः।
चर्मरत्नम् । चक्रवर्तिनामेकेन्द्रियरत्नभेदे,स्था० ७ ठा० स०। चम्मचक्खु-चर्मचकुष-त्रि० । चर्मचकुर्भूते, अष्ट० २४ अष्टः । प्रा० चू० । चर्मरत्नं छत्रस्याधस्ताच्चक्रवर्तिहस्तस्पर्शप्रजावचम्मच्छेयणग-चनेच्छेदनक-न । वज्रपदिकायाम, पिप्प. संजातद्वादशयोजनायामविस्तारं प्रातरुप्ताऽपराएहसंपन्नोपलकादौ च । ध०३ अधिः। श्राचा।
भोग्यशाल्यादिसंपत्तिकरम् । प्रव०११२ द्वार । (भरतचक्रिणो
ऽधिकारे एतत्स्वरूपं बयते) चम्मडिल-चौष्ठिल-पुं। चर्मचटके, प्रश्न.१ भाभ• द्वार । चम्मतिग-चर्मत्रिक-न० । वर्धतक्षिकाकृतिरूपे चर्मत्रये , ध० | चम्मरुक्ख-चर्मवृक्ष-पुं० । वृक्षनेदे, न. श० ३२० । ३ अधिक।
चम्मलक्खण-चर्मलक्षण-न० । कलानेदे, प्रा० । चम्मपक्खि (ण)-चर्मपक्षिण-पुं०। चर्ममयपक्षाः पक्षिणः च.
चम्मेढगा-चर्मेष्टका-स्त्री० । चर्मनद्धपाषाणे, प्रश्न ३ आश्र० मंपविणः । वल्गुलीप्रभृतिषु पक्किनेदेषु, स्था० ४ ठा०४ उ०।।
द्वार । शष्टिकाशकलादिनृतचर्मकुतुपे, यदाकर्षणेन धनुर्धरा सूत्र० । " से किं तं चम्मपक्खी? | चम्मपक्खी अणेगविधा प
व्यायाम कुर्वन्ति । उपा० ७ अ• । लोहमये लोहादिकुसत्ता । तं जहा-बगुल। जलाया अडिला नारंडपक्खी जीवं
हनप्रयोजने लोहकागद्युपकरण विशेषे, न० १६ श०१ उ. जीवा समुद्दवायसा कमात्तिया पक्विविराली, जे यावझे तह- |
" चम्मेठगदुहणमोट्टिय-समाहयनिचितगायकाए ति!" चपगारा, सेत्तं चम्मपक्खी।" जी. १ प्रतिः ।
मेष्टका इष्टिकाशकवादिनृतचर्मकुतुपरूपा, यदाकर्षणेन ध. चम्मपट्ट-चर्मपट्ट-पुं० । वर्षे, विपा० १ श्रु०६०।
नुर्द्धरा व्यायाम कुर्वन्ति, द्रुघणको मुद्रो, मौष्टिको मुष्टिप्रमाचम्मपणग-चर्मपञ्चक-न। प्रजादिचर्मपञ्चके , (प्रव० )
णः प्रोतचर्मरज्जुकः पाषाणगोलकस्तैः समाहतानि व्याअयएलगाविपहिसी-मिगाणमजिणं च पंचमं होई ।। यामकरणे प्रवृत्तौ सत्यां तामितानि निचितानि गात्रातलिगा खल्लग वके, कासग कित्ती अवीभ तु॥
एयनानि यत्र स तथा एवंविधः कायो यस्य स तथा।
भनेनाभ्यासजनितं सामर्थ्यमुक्तम् । उपा० ७ अारा! जी0। मजावगलिकाः, एडका अजविशेषाः, गावो महिण्यश्च प्रती- ताः, मृगा हरिणाः, एतेषां संबन्धीनि पचअजिनानि चर्माणि |चय-त्यज्-धा० । हानी, त्यजेश्चयादेशः। 'चय' त्यजति। शकभवन्ति । अथवा-द्वितीयादेशेन श्दं चर्मपञ्चकमा यथा-(तलि | स० धा।"शकेश्चयतरतीरपाराः" ।८।४ । ८६ । इति गति) उपानहस्ताश्च एकतलिकाः, तदभावे याववतुस्तलिका
शकेश्चयादेशः । 'यह' शक्नोति । प्रा०४ पाद। अपि गृह्यन्ते, अचक्षुर्विषये रात्री गम्यमाने सार्थवशाद दि- जत्थ एगे चिसीयंति, ण चयंति जवित्तए । [१] बापि मार्ग मुक्त्वा उन्मार्गेण गम्यमाने स्तमस्वापदादिभयन
महोपसर्गपरिकाध्ययने उपसर्गाः प्रतिपादिताः, ते चानुकूलाः त्वरितं गम्यमाने कण्टकादिसंरक्षणार्थमेताः पादयोः क्रियन्ते ।
प्रतिकृयाश्च । तत्र प्रथमोद्देशके प्रतिकूलाः प्रतिपादिताः, वह बदा-कश्चित् सुकुमारपादत्वासन्तुमसमर्थो भवति ततः सोऽपि गृहाति, तथा खल्लकानि पादत्राणानि, यस्यहि पादौ विचचिका
त्वनुकूलाः प्रतिपाद्यन्ते । सूत्र०१ श्रु०३ अ०१ उ०। त्वेन स्फटितौ नवतः, स मार्गे गच्छन् तृणादिभिर्दयते । यदा-क
चय-पुं०। चयनं चयः। पिएमीभवने, अनु० । वृक्षौ, प्राचा०१ स्पचित्सुकुमारपादत्वात् शीतेन पाएयादिप्रदेशेषु विपादिकाः भु.१०५ उ० । श्रा०म० । परमाणूपचयाश्चयः ।संघाते, स्फुटन्ति , ततस्ताक्षणार्थ तानि पादयोः परिधीयन्ते। तथा ओघ । प्राचा०११०५०२ उ० । शरीरे, श्राव०५०। (बत्ति) वर्धास्ते च त्रुटितोपानहादिसंधानार्थ गृह्यन्ते । विपा। देवनवसंबन्धिनि देहे , विपा० २ श्रु० ११०। तथा कोशकधर्ममय उपकरणविशेषः, यदि हि कस्यचित्पाद- च्यव-पुं० । च्यवने , स्था० ग० । मा० । भ० । नि। नखाः पाषाणादिषु प्रतिस्फलिताः भिद्यन्ते तदा तेषु कोशकेवाल्योऽष्ठी वा क्षिप्यन्ते । अथवा-नवरदनिकाधीधार:
चयंत-शक्नुवत-त्रि० । सामर्थ्य भजमाने, सूत्र०१७० ३ अ० कोशका, तथा कृत्तिर्मार्गादावनलभयाच्छन् यच्चर्म ध्रियते, ३००। वत्र वा प्रचुरः सचित्तः पृथिवीकायो भवति तत्र पृथि- चयण-चयन-न० । कुशलकर्मण उपचयकरणे, प्रव०२द्वार । वीकाययतनाथै कृत्तिमास्तीर्य अवस्थानादि क्रियते । यता- प्राकषायादिपरिणतस्य कर्मपुजोपादानमात्रे, स्था०५ ग० कदाचित्तस्करमुनिता भवेयुस्ततोऽन्यप्रावरणानावे तामपि १०। विशे०। प्रावृपवन्तीत्वत् द्वितीयं यतिजनयोग्यं चर्मपञ्चकं जपति। | रयवन-नाच्युतिश्च्यवनम् । वैमानिकज्योतिश्चक्राणां मरणे, प्रव. २३ द्वार । पा० । भाव । ०। जीत• ।
"पगे बयसे" च्यवनमेकजीवापेक्षया नानाजीवापेकवा च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org