________________
चमरचचा
अपत्य पुरा सहि उर्वेति, से तें० जाव आवासे || सुधर्माद्याः पञ्चेह सभा न वाच्याः, कि यहां यावदियमिह चमरचञ्चाराजधानीवक्तव्यता भणितव्येत्याह- ( जाव च तारि पासाप्रतीओ त्ति ) ताश्च प्राग्दर्शिता पवेति ( उबगारिवणावति) पकरिया प्रासादादिपीक व्यामिति वति नानामुपकारकगृहाणि नवरप्राणि वा निखाणियाविति नगरनिर्गमगृहाणि । ( धारवारियलेणाति वत्ति ) धाराप्रधानं वारि जलं येषु तानि धारावारिकाणि तानि च तानि अपना बेति वाक्यम[आसयति ]ि आश्रयन्ते
जा
2
3
जन्ते तच ते मास ) यति पित्स्वपन्ति सति) मनीपास्वपन्ति रायप्यसेजेस अनेन सूचितं चिति स्थानि निसांपति उपविशन्ति इंति' आसते हसति परिहासं कुर्वन्ति र तिर कुन्तितितिक्रियाविशे बान् कुर्वन्ति कति कामीकुर्वन्ति विति अन्तभूतकारितार्थत्वादम्यार कीमयन्ति मोहयति मो. ।' ' निंविद्यति पुरा पोराणाणं सुविना सुपरकं ताणं सुजाणं कडाणं कम्माणं ति" व्याख्या चास्य प्राग्वदिति । (वसई उति चि) वासमुपयान्ति "वामेव" इत्यादि। एय मेव मनुष्याणामोपकारिकादिलयनचचमरस्य चमरचआबासो न निवासस्थानं केवलं किन्तु किनारतिपत्तिर्य ति) कीमायां रतिरानन्दा कीमारतिय क्रीडा रतिध कीमारी सा ते या प्रत्ययनिमिषं यत्र तत्प्रत्ययं तत्रागच्छतीति शेषः । न० १३ श० ६ ० | द्वी० |
66
( २११८)
श्रभिधानराजेन्द्रः ।
3
तत्र सभाः
चमरवंचार णं राजपाणी पंच सजाओ पनचा जहा सभा सुम्मा उवनचयसभा अभिसेयसभा आलंकारियसभा पवसायसभा ।
चमरचा रत्नप्रभाचिप्यां चमरस्यासुरकुमारराजयेति - मांसभायां शय्या उपासना यामुत्पद्यते अभिषेका यस्यां राज्यानिषेणाभिषिच्यते, अलङ्कारिका पश्याम किय से, व्यवसायसभा यत्र पुस्तकवाचनतो व्यवसायं तत्वनिश्चयं करोति एताश्च यथाक्रममुत्तरपूर्वस्यां द्रष्टव्या इति । स्था० ५ बा० ३ उ० ।
Jain Education International
चमरस्त अरिदस्स अररो चमरपंचाए रायढाणी एकमेकवाराए तेत्तीसं २ भोमा पण्णत्ता ॥
( तेती मोमति ) भीमानि नगराकाराणि विशिष्टस्यानानीत्यन्ये । स० ३३ सम० ।
तत्रोपपातविहारः-चमरपंचा णं राहाणी कोणं अम्मासा विरड़िया ववारणं ॥
" चमरवंवेत्यादि " चारस्य दाहिणात्ययासुरनिकायना कस्य, चञ्चाचञ्चाख्या नगरी नमरचज्वा, या हि जम्बूद्वीपे म [य] पर्वतस्य दक्षिण तिर्यगसंख्येवान् द्वीपसमुदाय
तरुणवरद्वीपस्याद्वेदकान्तादरुपदं समु रिंशद्योजन सहस्त्राण्यवगाह्य चमरस्यासुरराजस्य तिमिच्छिकूटो नाम उत्पातपर्वतोऽस्ति सप्तदी कविंशत्युतराणियो जनशतान्युचः, तस्य वृद्धि योजन] कोटिशतानि साधिकायस्तो समुद्रे सिव्ययाधरप्रभायाः पृथिव्या अत्याशियोजन सहायता जम्मा चं, सा चमरचचा राजधानी उत्कृष्टेन पण्मासान् विरहिता वियुक्त उपपातेन, इहोत्पद्यमानदेवानां षम्मासान् यावत् विरहो भवतीति भावः । स्था० ६ ० । चमरपमिसरीर चमरपश्चिमशरीर-२० चमराणां गोविशेपायां पश्चिमहारीरम देहपश्चाद्भागः । चामरे ०४
आश्र० द्वार ।
चमरुप्पाय - चमरोत्पात - पुं० । चमरस्यासुरराजस्योत्पतने कगमने, स्था० १० ० । (स च ' अच्छेर ' शब्दे प्रथमभागे २०० पृष्ठे वक्त मरशब्देऽस्मि भागे १९९३ पृष्ठे चोकः) चमस-चमस० दर्दकायाम् श्र० ।
"
। म० द्वि० । चमूचपू-आं० सेनायाम, प्रा० ० ० । হ। चम्मचन्नती चा सक्षमकृत्स्वचर्मग्रहणम । (०) नो पर निरंगधीणं समोमाई चम्मा अहिट्ठित्तए । जो कल्पते निन्न समानर्माण अधिष्ठानुं निषदनादिना परिभोकुमिति सुत्रार्थः ।
अथ भाष्यविस्तरः
चम्म
--
चम्मम्मि सलोमम्मी, ग्गिंचीणं उबेसमाणीणं ।
गुरुगाऽऽयरियादी, तस्य विश्राणादिणो दोसा ॥ सोमनि चर्मणि निर्ग्रन्थीनामुपविशन्तीनां चतुर्गुरुकाः । श्रत वाया पतत्सूत्रं प्रवर्तिन्या न कथयति चतुरः प्रवर्तन अ मणीनां न कथयति चतुर्गुरुकाः, श्रमण्यो न प्रतिवन्ति मा लघु तत्राप्यकथने अपने सोचमपवेशने वा दोषाः ।
अथानन्तरोकमेव प्रायश्वितं विशेषयवाहगणे चिहुँ सीयों, तुपणे च गुरुगा सामपि । रिझाने परगुरुगा समणीणारोवणा चम्मे ।।
सल्लोमचर्मणो ग्रहणं कुर्वन्ति चतुर्गुरु, कालेन च लघवः, गृहीत्वा तत्र स्वानरूपं कुर्वन्ति चतुर्गुरुका, तपसा सम यः कालेन गुरपनिषदनं कुर्वन्ति तपसा गुरवः, कालेन लघवः, त्वम्वर्तनं कुर्वन्ति तपसा कालेन च गुरव, निलमणि तु चतुर्लघुकाः पयमेव चतुर्षु खानेषु ल कामविशेषता दचा अमरौनां चर्मणि वर्मविषयाऽऽरोपया
मन्तव्या ।
For Private & Personal Use Only
दोषान दर्शयति
कुंपणगाइ संजमे, कंटगद्दिविगाह आपाए । जारो जय भुतियरे, परिगमशाई सलोमम्मि || सलोमचर्मणि कुन्युपनकादयो वर्षासु संमूर्छयेयुः तेषु स्थाननिषदनादिना विराध्यमानेषु संयमविराधना, कण्टकेन, अहिना, वृश्चिकादिना वा तत्रोपविष्टाः सुप्ता घा बुपघातमा
www.jainelibrary.org