SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रोमदत्त अन्निधानराजेन्द्रः। ओमाण पाडिव योमरत्ते, कश्या विइया समप्पि हो तिही।। णि तत्र प्रतिष्यन्ते जातानि पञ्चशतान्यष्टापञ्चाशदधिकानि । विइयाए तिइयाए, ओमरत्ते चउत्थी उ॥ एषोऽपि राशिर्वाषष्टया भज्यमानो निरंशं भागं प्रयच्छीति ससेसासु चेव काहिइ, तिहीसु ववहारगणियदिट्टासु। उधाच नवेत्यागतो नवमोऽवमरात्र इति समीचीनं करणम् । एवं सर्वास्वपि तिथिषु करणनावनाकरणसमीचीनत्वनावना अबसुहुमेण परिबतिही, संजाय कम्मि पञ्चम्मि ॥ मरात्रसंख्या च स्वयं भावनीया। पर्वनिर्देशमात्र क्रियते तत्र इह प्रतिपदमारज्य यावत्पञ्चदशी तावत्यस्तिथयस्तासांच मध्ये तृतीयायां चतुर्थी समाप्त्यष्टमे पर्वणि गते चतुर्ध्या पश्चमी एप्रतिपद्यघमरात्रीभूतायां सत्यां कस्मिन् पर्वणि पके द्वितीया कचत्वारिंशत्तमे पर्वणि पञ्चम्यां षष्ठी द्वादशे पर्वणि षष्ठ्यां तिथिःसमाप्स्यति प्रतिपदासह एकस्मिन्नहोरात्रे समाप्तिमेष्यति सप्तमी पञ्चचत्वारिंशत्तमे पर्वणि सप्तम्यामष्टमी षोडशे तृतीयायां वा तिथावधमरात्रिसंपनायां करिमन् पर्वणि चतुर्थी अष्टम्यां नवमी एकोनपञ्चाशत्तमे नवम्यां दशमी विंशतितमे तृतीयया सह निधनमुपयास्यति । एवं शेषास्वपि तिथिषु व्यवहा दशम्यामकादशी त्रिपञ्चाशत्तमे पकादश्यां द्वादशी चतुर्विरगणितदृष्टासु लोकप्रसिद्धव्यवहारगणितपरिजावितासु पञ्चमी- तितमे द्वादश्यां त्रयोदशी सप्तपञ्चाशत्तमे त्रयोदश्यां चतुर्दषष्ठीसप्तम्यष्टमीदशम्ये कादशीद्वादशीत्रयोदशीचतुर्दशीरूपासु झी अष्टाविंशतितमे चतुर्दश्यां पञ्चदशी एकषष्टितमे पञ्च. शिष्याप्रश्नं करिष्यति यथा सूदमेण प्रतिदिवसमें कैकेन द्वाषष्टि दश्यां प्रतिपत् द्वात्रिंशत्तमे ति एवमेता युगपूर्वार्धे पवं युगोतमरूपेण शुक्लेन भागेन परिदीयमानायाः परिहीयमानायां तिथौ त्तरार्धेऽपि अष्टव्याः । ज्यो०५ पाहु । सू० प्रा०प्र०। पूर्वस्या अवमरात्रीनृतायास्तिथेरानन्तर्येण परा तिधिः कस्मिन् ओमराइणियभाव-अवमरालिकभाव-पुं० प्रथमो बघुः सचापर्वणि गते संजायते समाप्ता । एतमुक्तं भवति । चतुर्थी तिथाववमरात्रीतूतायां कस्मिन् पर्वणि पञ्चमी समाप्तिमुपैति । पञ्च सौरालिकश्च गुणरत्नव्यवहारी तस्य नावोऽवमरासिकनावः। म्यां वा षष्ठी एवं यावत् पञ्चदश्यां तिथावयमरात्रीनृतायां क न्यूनपर्यायतायाम, पंचा० १६ विव०। स्मिन् पर्वणि प्रतिपदूपा तिथिः समातेति । एतं शिष्यस्य प्र अोमराणियभावकिरिया-अवमरालिकभावक्रिया-स्त्री० अ श्रमवधार्य निर्वचनमाचार्य आह। | मवरातिकभावो न्यूनपर्यायता तस्य या क्रिया करणं सा तथा रूवाहिगा उग्रो वा, विगुणा पञ्चा हवंति कायव्वा । । लघुतापादने, पंचा० १६ विव। एमेव हवा जुम्मे, एकतीसाजुया पन्चा ।। ओमाण-अपमान-न० अवमदर्शित्वे, सूत्र. १ श्रु० १ ० । शह याःशिष्येण प्रश्नं कुर्वता तिथय उद्दिष्टास्ता विविधास्तद्य- "भिक्खानसिए पगे एगे ओमाणभीरुए " अपमानभीरुः भथा। ओजोरूण युग्मरूपाश्च । ओजोविषयं समं युग्मं तत्र च या पमानात् जीरुः अपमानन्नीरुः । उत्त०२६ १० प्रोजोरूपास्ताः प्रथमतो रूपाधिकाः क्रियन्ते ततो द्विगुणास्तथा अवमान-ना अवमीयते परिच्छिद्यते खाताधनेनेति अवमानच सति तस्यास्तस्यास्तिर्युग्मपर्वाणि निर्वचनरूपाणि समाग- म हस्तदएमादौ, अवमीयते परिच्छिद्यते हस्तादिना यत्तदवतानि जवन्ति । ( एमेव हवा जुम्मे ति) या अपि युग्मरूपास्ति- पानम् । खातादौ, करणकर्मसाधनध्यव्युत्पत्तिः । थयस्तास्वपि एवमेव पूर्वक्तिनैव प्रकारेण करणं प्रवर्तनीयं नव तत्र कर्मसाधनपकमधिकृत्य तावदाह । रं द्विगुणीकरणानन्तरमेकत्रिंशद्युक्ताः सत्यः पर्वाणि निर्वचनरूपाणि भवन्ति ।श्यमत्रनावनाऽयं प्रश्नः कस्मिन्पर्वणि प्रतिपद्यव से किं तं ओमाणे जमं ओमिणिज्जइ तं जहा हत्थेण मरात्री नूतायां समुपयातीति तदा प्रतिपत् किलोद्दिष्टा सा च वा दंमेन वा धनुक्केण वा जुगेण वा नालिआए वा अप्रथमातिथिरित्येको धियते सरूपाधिकः क्रियते जाते हे रूपे ते क्खेण वा मुसलेण वा, दंडधणूजुगनालि य, अक्खं मुअपि द्विगुणीक्रियेते जाताश्चत्वार आगतानि चत्वारि पर्याणि । सलं च च उत्थं । दस नालियं च रज्जु, विआणआमाणसततोऽयमों युगादितश्चतुर्थे पर्वणि प्रतिपद्यवमरात्रीभूतायां हितीया समाप्तिमुपयातीति युक्तं चैतत्तथा हि प्रतिपद्युद्दिष्टायां च पाए । वत्पम्मि हत्यमेजं, खित्ते दंडं धणुं च पत्थम्मि । त्वारि पर्वाणि लब्धानि पर्व च पञ्चदशतिथ्यात्मकं ततः पञ्च- खायं च नाझिाए, विश्राएतो माणसणाए । एएणं अदश चतुर्निर्गुण्यन्ते आता षष्टिः। प्रतिपदि द्वितीया समापयती- वमाणप्पमाणेणं किं पोणं ? एएणं अवमाणपमाणेण ति द्वे रूपे तत्राधिके प्रति जाता द्वाषष्टिः सा च द्वाषचा भ खायाचिअकरकचियकम्पममिति परिक्खेवससियाणं दव्वाणं ज्यमाना निरंश जागं प्रयच्चति बब्ध एकक त्यागतः प्रथमोऽव. अवमाणपमाणं निवित्तिलक्षणं भवइ सेतं अवमाणे ।। मवरात्र इत्यविसंवादिकरणम्। यदातुकस्मिन् पर्वणि द्वितीयायामवमरात्रीभूतायां तृतीया समाप्नोतीति प्रश्नस्तदा द्वितीया __ यदवमीयते खातादि तद्वमानं केनावमीयते इत्यादि "हत्थण किस परेणोद्दिष्टेति द्विको ध्रियते । सरूपाधिकः क्रियते जातानि वा दंमेन वा श्त्यादि" तत्र हस्तो वदयमाणस्वरूपश्चतुर्विशत्यत्रीणि रूपाणि तानि हिगुणीक्रियन्ते जाताः षट् द्वितीया च ति- इ-समानोऽनेनैव हस्तेन चतुर्भिहस्तैः निष्पन्ना अवमानविशेषादथिः समेति षट् एकत्रिंशद्युताः क्रियन्ते जाताः सप्तत्रिंशत् श्राग- एमधनुयुगनालिकाकमुसलरूपा षट् संज्ञा सभन्ते। अत एवाह “दतानि निर्वचन रूपाणि सप्तत्रिंशत्पाणि । किमुक्तं भवति युगा-1 एमं हस्तो दएम, धनुयुगं नाविकां चाकमुसतंच" करणसाधनपदितः सप्तत्रिंशत्तमे पर्वणि गते द्वितीयायामवमरात्रीभूतायां | कमङ्गीकृल्यावमानसंज्ञया विजानीहीति संबन्धः । दण्डादिकं तृतीया समाप्नोतीति दमपि करणं समीचीनम् । तथा हि।। प्रत्येकं कथंभूतमित्याह । चतुर्हस्तं दशभिर्नालिकाभिर्मिष्पन्नां द्वितीयायामुद्दिष्टायां सप्तत्रिंशत्पाणि समागतानि । ततः सप्त- रज्जु च विजानीयवमानसंशयेति गाथार्थः । ननु यदि दण्डात्रिंशत् पञ्चदशानिर्गुण्यन्ते जातानि पञ्चशतानि पञ्चपञ्चाश- दयः सर्वे चतुर्हस्तप्रमाणास्तयेकेनैव दण्डाद्यन्यतरोपादानेन दधिकानि । द्वितीया नष्टा तृतीया जातेति त्रीणि रूपा- चरितार्थत्वात्किमिति षणामप्युपादानम् । उच्यते मेयवास्तुषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy