SearchBrowseAboutContactDonate
Page Preview
Page 1128
Loading...
Download File
Download File
Page Text
________________ चक्खिदिय अभिधानराजेन्द्रः। चक्खिदिय मथाऽनुरक्तस्तस्यां स, तद्वेश्मासन्नमापणम् । सा तयाऽभूत्ततः पित्रा-ऽऽहता मान्त्रिकतान्त्रिकाः। गृहीत्वाऽऽवर्जयकाकी-वर्ग समर्घ्यदानतः ॥ ५ ॥ सर्यानतर्जयत्तीवं. तां तेऽमाध्येत्यथाऽत्यजन् ॥ २६॥ अयैकदा च पप्रच्छ, चेटोर्गन्धपुटीरिमाः । भथाधृतिः पिता मुह्य, चट्टस्तं स्माह मा मुद । कश्छोटयति तास्माहुः, स्वयं नः स्वामिमीस्यथ ॥६॥ क्रमागतान्ति मे विद्या, सर्व सेत्स्यत्यदस्तया ॥ २७ ॥ कस्तूरिकारखं , मिखित्वा नूर्जपत्रके। दुष्करस्तूपचारोऽस्याः, श्रेष्टपूचे सुकरो मम । क्षिप्त्यैकस्या गन्धपुट्याः, मध्ये चेट्याः समार्पयत् ॥७॥ पाख्यचट्टोऽथ कार्येऽत्र, चत्वारो ब्रह्मचारिणः ।। २० ॥ सचायम-- भानेयास्ते कुशुद्धाधे-त्तदा कार्य न सेत्स्यति । कासे प्रसुप्तस्य जनार्दनस्य , तेषां नवत्यनर्थश्व, तान् भौतनिथानयत् ॥ २६ ॥ मेघान्धकारासु च शर्वरीषु । भानायितास्तथा, योधाश्चत्वारः शब्दवेधिनः। मिथ्या न जल्पामि विशालनेत्रे!, दिकपालाः स्थापितास्तेऽथ. लिखित्वा तत्र मएमलम ॥३०।। ते प्रत्ययार्थ प्रथमाकरषु ॥ ७ ॥ उक्ताश्च ते मनाग वेश्याः, शिवाशब्दो भद्यतः । छोटयित्वा पुटं मध्या-तं लेखं देव्यवाचयत् । प्रौताश्चोच्यन्त कुर्षीध्वं, हुं फट् कृते शियास्तम ॥ ३१॥ अचिन्तयधिग्भोगान्, मसिलेखमथालिसत् ॥९॥ त्वं रोषेण धृतेनेय, तिष्ठेरूचे च कन्यका । सचायम्-- कृते तथैव भूतास्ते, विद्धा नाभूत्पटुः सुता ॥ ३२॥ मेहमोके सुखं किञ्चि-च्छादितस्यांहसा भृशम । तदा धनस्य वैराग्य-मजायत तपस्थिषु । मितं च जीवितं शोके, तेन धर्मे मतिं कुरु ॥१०॥ चट्टेनोक्तं मयाजाणि, सिकि ब्रह्मचारिभिः ॥ ३३ ॥ पूर्ववत् प्रथमाकरैरेवोत्तरम। कचे धनोऽधुना कः स्या-सुपायव ऊचिवान् । सदैव च तथा कृत्वाऽ-पयचेटीकरे पुटीम् । शोध्या ब्रह्मभृतः कापि, शृणु तेषां च लक्कणम् ॥ ३४ ॥ नबन्धुरा इमे गन्धाः, इत्युदित्वाऽपयेरिमाम ॥११॥ भवन्त्येवंविधाः श्रेष्ठिन् !, मुनयो ब्रह्मचारिणः। भर्पितायां गन्धपुटयां, चेट्याऽऽख्याते च वाचिके। ये च सत्यादिका गुप्तीः. पालयन्ति सदा नत्र ॥ ३५ ॥ पुटीमास्कोट्य लेखस्थं, लेस्वार्थमवधार्य सः ॥१०॥ अथ दर्शनिनः सर्वान, श्रेष्ठी प्रश्नं स पृष्टवान् । भनाशः खेदमेदस्वी, निर्ययौ संहताऽऽपणः। ब्रह्मगुप्तीन कोऽप्याख्य-दाख्यन् श्वेताम्बराः पुनः ॥ ३६ ॥ वसतिः कथासनाके, कुड्यन्तरपुरा रते। सदाऽऽप्तिचिन्तोपायार्थी, चमन राज्यान्तरं गतः ॥ १३ ॥ प्रणीतात्यसने भूषा, नवैता ब्रह्मगुप्तयः ॥ ३७॥ एतं श्लोकं तत्राश्रौषीत श्रेष्टी तानाह मे कार्य, गृहेऽस्ति ब्रह्मचारिभिः । मशक्यं स्वरमाणेन, प्राप्तुमर्थान् सुदुर्लभान् । ऊचुस्ते गृहिणां कार्य, विधातुं कल्पते न नः ॥ ३८॥ नार्योच रूपसंपन्नां, शत्रूणां च पराजयम् ॥१४॥ सब्धा ब्रह्मभृतश्चट्ट!, कार्य नेम्वन्ति ते पुनः। अत्र च दृष्टान्त: सोऽज्यधादीशा एव, भवन्ति मुनयो धन! ॥ ३४॥ बसन्तपुरमित्यास्ते, पुरं सुरपुरात्प्रति। विमुक्तलोकव्यापाराः, एषां नामापि सिकिकृत् । श्रावको जिनदत्तोऽनू-तत्र सार्थपतेः सुतः ॥१५॥ मरामसं पुनरासिख्य, दिक्पाला विनिवेशिताः॥४०॥ पुर्यासितश्च चम्पाया-मीश्वरः सार्थपो धनः। न्यस्तानि साधुनामानि, चक्रे पूजां यथाविधि । भस्त्याश्चर्यद्वयं तस्य, यन्न जूतं न भावि च ॥ १६ ॥ न शिवाजिनं जातं, जाता श्रेष्टिसुता पटुः ॥४१॥ चतुरब्धिसारजूता, विमला मुक्तावलीगुणैः कलिता। धनोऽथ साधुमाहात्म्य-ज्ञानात् सुधायकोऽभवत्। अकसितमूल्यविशेषा, सकनकमाकुशसमतिरपि च ॥१७॥ चट्टो धर्मोपकारीति, दत्ते द्वे अपि तस्य ते ॥४२॥ हारप्रभा च कन्यास्ति. तबूपादिगुणस्तुती! एवं स्थैर्यापायेन, प्राप रूपवती प्रियाम् । स्याद्वागीशोऽप्यवागीशः, स्वयं बागप्ययागिध ॥ १७ ॥ इति श्रुत्वेज्यसूर्देशे, तदुपायं च सोऽप्यगात् ॥४३॥ जिनदत्तस्तदाका -ऽनुरक्तस्तामयाचत । विद्यासिद्धा दएमरका-करास्तिष्ठन्ति तत्र च। श्रावकोऽयमिति ददौ,मिथ्यामिर्न तस्य सः॥१६॥ तस्य ते सेवया तुष्टा, स्माहुरस्मत्किमीहसे?॥४४॥ घट्टवेवः स्वयं चम्पा-मेकाकी संययौ ततः। छचे मे घट्यतां देवी, जगुस्ते घरयिष्यते ! एकस्तत्रास्त्युपाध्यायः, तं विद्यार्थीत्युपस्थितः ॥२०॥ तैस्तस्याथ समं राल्या, मेलोपायो व्यचिन्त्यसौ ॥ ४५ ॥ उपाध्यायोऽवदन्द्रक!, पातयिष्याम्यहं परम् । साऽपवादा नृपत्यक्ता, मिझत्येषाऽस्य नान्यथा। मदगृहे भोजनं नास्ति, दुर्भिकं चास्ति संप्रति ॥२९॥ विकुर्विताऽथ तैर्मारि-मर्तु लग्नो घनो जनः ॥ ४६॥ धनन्ध दत्ते भौतानां, ततः सोऽगासदन्तिके । अधारका नृपेणोक्ताः, मारिबिकाय कथ्यताम् । देहि विद्यार्थिनो मेऽनं, सोऽबदद्दास्यते पन ॥२२॥ चासवेश्मनि तैव्यो, विद्ययाऽथ विकुर्विताः॥४७॥ सेनोदिया सुताऽमुष्मै, ददीथा नित्यं भोजनम् । मनुष्यहस्तपादांशाः, देव्यास्यं च सलोहितम् । सदभ्यो चिन्तितं जातं, सतुमध्ये लुठद् घृतम् ॥ २३॥ तैरुक्तं देव ! गहे स्वे-ऽन्वेच्या मारिः परत्रन ॥ ४ ॥ फलाद्युपाचरत्तस्याः, उपचारं न साग्रहीत् । राज्ञान्विष्टा च हा चा-ऽऽदिष्टास्तेऽथ यथा रहः । अथावसरमासाद्य, सोऽत्वरस्तां वशेऽनयत १२४॥ स्वगृहे मएमलं कृत्वा, नीस्था तत्र निगृह्यताम् ॥ ४ ॥ अथ सा तगुणै रक्ता, तमुवाच पलाय्यते। । नीता तेरथ सा तत्र, रात्रावभ्यास्य मण्डलम् । तेनोक्तं नोचितमिदं त्वमुन्मताऽधुना भव ॥ २५॥ हन्तुं प्रचक्रमे याव-दिल्यसूस्तावदाययौ ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy