SearchBrowseAboutContactDonate
Page Preview
Page 1125
Loading...
Download File
Download File
Page Text
________________ (११०२) चक्कवट्टि (ण) अभिघानराजेन्सः। चकवाट्ट (ण) वैमानिकनिवासः, तुरगस्तोरणं गोपुरं च प्रसिकानि, मणिः णि, माला आभरणविशेषः, कटकानि कङ्कणानि, पागम्तरेण चन्द्रकान्तादिरत्नः, कतनादि, नन्द्यावतों नवकोणः स्वस्ति- कुण्डलानि प्रतीतानि, अङ्गदानि बाह्वाभरणाविशेषाः, तुटिका कविशेषः, मुशलं लागलं च प्रसिद्ध, सुरचितः सुष्टुकृतः सुर- बाहुरक्षिका, प्रवरभूषणानि च मुकुटादीनि,मालादीन्येव वा प्रव. तिदो वा सुखकरो यो वरकल्पवृक्षः कल्पद्रुमः स तथा, मृग- रभूषणानि,पिनकानि बझानिये देहे येषां ते तथा,एकावलीविचिपतिः सिंहो, भकासनं सिंहासनं, सुरुचिः रूढिगम्या आभर- प्रमणिका एकसरिकं कएठे गले सुरचिता वकसि हृदये येषां णविशेष इति केचित्, स्तूपः प्रततिः, वरमुकुटं प्रवरशेखरः, ते तथा , प्रलम्बो दीर्घप्रलम्बमानो लम्बमानः सुकृतः सुरचि[सरिय तिमुक्तावली,कुएमलं काजरणं, कुञ्जरो वरवृषभश्च तः पटशाटकः उत्तरीयम् उपरि कायवलं यैस्ते तथा, मुखिका. प्रतीती,दीपो जलवृतो जूदेशः,मन्दिरो मेरुः,मन्दरं वा गृहं, गरुमः भिरालीयकैः पिङ्गलाःपिला अहल्यो येषां ते तथा, ततः कर्मसुपर्णः, वजः केतुः,केतुरिन्द्रयष्टिः, दर्पणः आदर्शः, अष्टापदं धारयः,उज्ज्वसं नेपथ्यं वेषो रचितं रतिदं वा (चिल्लगं ति)बीनं चूतफलक, कैलाश पर्वतविशेषो का, चापं धनुः, वाणो मार्गणः, दीप्यमानं वा विराजमानं शोभमानं येषां तेन वा विराजमानं वा नक्षत्र मेघश्च प्रतीती, मेखमा काञ्ची, वीणाःप्रतीता, युगं यूपः, ये ते तथा, तेजसा दिवाकर इव दीप्ता इति प्रतीतं, शारदं शरछत्रं प्रतीतं.दाममावादामिनी खोकरूढिगम्या,कमण्डलुः कुहिम कालीनं यत् नवमुत्पद्यमानावस्थं स्तनितं मेघगर्जितं तन्मका कमसं घण्टा च प्रतीते , वरपोतो वोहित्थः, सूची प्रतीता. धुरो गम्भीरः स्निग्धश्च घोषो येषां ते तथा। वाचनान्तरे-“सागसागरः समुफ, कुमुदाकरः कुमुदखएडं, मकरोजनचरविशेषः, रनवेत्यादि" दृश्यते । उत्पन्नसमस्तरत्नाश्च ते चक्ररत्नप्रधाहारः प्रतीतः [गागर ति] स्त्रीपरिधानविशेषः, नूपुरं पादाजरणं, नाश्चेति विग्रह रत्नानि च तेषां चतुर्दश। तद्यथा-"सेणावहर नगः पर्वतो,नगरं प्रतीतं,वैरं वज्र,किन्नरोवाद्यविशेषो,देवविशेषो माहावा, २ पुरोहिय ३ तुरंग ४ वहई ५ गय ६ इत्थी ७.चकं । वा,मयूरवरराजहंससारसचकोरचक्रवाकमिथुनानि प्रसिद्धानि, छत्तं हसम्म, १० मणि ११ कागिणि १२ खग्ग१३ दंडो य १४॥" चामरं प्रकीर्णकं, खेमकं फलक,पत्रीसकं विपञ्ची' वाद्यविशेषो, नवनिधिपतयः। निधयश्चैवम्-"निसप्पे १ पंमुर पिंमु ३ पिंगवरतासवृन्त व्यजनविशेषः,श्रीकाभिषेको बक्ष्याभिषेचनं, मेदि- सय, सब्बरयणे ५ तहा महापरमे ६ । काले ७ य महकाले, ८ नी पृथिवी,खड्रोऽसिः, अशः गृणिः, विमलकलशो शृङ्गारश्च माणधगमहानिही । संने॥१॥" समृद्धकोशा इति प्रतीतं. चत्वाजाजनविशेषो, वर्द्धमानकं शरावं, पुरुषारूढपुरुषो वा, एतेषां रोऽन्ताःभूविभागाः पूर्वसमुद्रादिरूपा येषां ते तथा,त पव चातुद्वन्कः, तत एतानि प्रस्तानि मङ्गल्यानि उत्तमानि प्रधानानि रन्ता चतुभिरशैहस्त्यश्वरथपादातिलकणैरुपेता वा तुर्यस्ताभि विभक्तानि विविक्तानि यानि वरपुरुषाणां सकणानि तानि समनुयायमानमार्गः समनुगम्यमानपन्थाः,एतदेव दर्शयति तुरधारयन्ते ये ते तथा, तथा द्वात्रिंशता राजवराणां सहस्रैरतुजा- गपतय इत्यादि, बिपुलकुलाश्च ते विश्रुतयशसश्व प्रतीतः ख्यात तोऽनुगतो मार्गो येषां ते तथा, चतुःषष्टिसहस्राणि यासां इति विग्रहः, शारदशशी यः सकसपूर्णस्तद्वत् सौम्यं वदनं तास्तथा ताश्च ताः प्रवरयुवतयश्च तरुण्य इति समासः, तासां । येषां ते तथा, शूरात्रैलोक्यनिर्गतप्रजावाश्च ते लब्धशब्दाश्च नयनकान्ताः लोचनाभिरामाः, परिणयनभर्तारो वा, रक्ता लो- प्राप्तण्यातय इति विग्रहः, समस्तभरताधिपा नरेन्या इति हिता आभा प्रना येणं ते रक्तानाः, ( पमपम्ह त्ति ) पद्मगर्नः प्रतीतं , सह शैलैः पर्वतैर्वननगरविप्रकृष्टैः काननैश्च , कोरण्टकदाम कोरण्टकाऽभिधानपुष्पसक, चम्पकः, कुसुमवि- नगरासग्नैर्यत्तत्तथा, हिमवत्सागरान्तं धीरा नुक्त्वा भरतवर्ष शेषः, सुतप्तबरकनकस्य यो निकषो रेखा स तथा, तत पते. जितशत्रवः प्रवरगजसिंहाः पूर्वकृततपःप्रजावादिति प्रतीतं, षामिव वर्णो येषां ते तथा सुजातानि सुनिष्पन्नानि सर्वाण्यङ्गा- निर्विष्टं परिसिञ्चितं च पोषितं मुखं यैस्ते तधा,अनेकवर्षशतानि अवयवा यत्र तदेवंविधं सुन्दरमहं येषां ते तथा, महा- युष्मतः नार्याभिश्व जनपदप्रधानानि ल्यमानाः विमास्यधानि महामूल्यानि वरपत्तनोकतानि प्रवरक्षेत्रविशेषोत्पन्नानि मानाः , अतुला निरुपमा ये शब्दस्पर्शरसरूपगन्धास्ते तथा विचित्ररागाणि विविधरागरञ्जितानि,पणी हरिणी,प्रेणी च त. स्तांश्चानुभूय तेऽपि आमताम् उपनमन्ति प्राप्नुवन्ति मरणधद्विशेष एव,तच्चमनिर्मितानि यानि वस्त्राणि तानि पणीप्रैणीनि में मृत्युलवणं जीवपर्यायं च अवितृप्ता अतृप्ता कामानामब्रह्मामितान्युच्यन्ते, श्रूयन्ते च निशीथे-" कालमृगाणि नीलमृगाणि कानाम् । प्रश्न०४ आश्रद्वार। च" इत्यादिभिर्वचनैः मृगचर्मवस्त्राणीति , तथा दुकूलानीति चम्पादिषु दश चक्रिणः प्रवजिता:दुकुलो वृतविशेषस्तस्य वल्कं गृहीत्वा दूखलजलेन सह कुट्ट- एयासु णं दसमु रायहाणीसु दस रायाणो, मुंडा भवियित्वा वुशीकृत्य सूत्रीकृत्य ब्यूयन्ते यानि तानि दुकूलानि ताजाव पव्वइया । तं जहा-भरहे सगरे मघवं सणंकुमारे वरचीनानीति दुकूलवृकवल्कवृकस्यैव यान्यभ्यन्तरं हीरोति निष्पाद्यन्ते सूक्ष्मतराणि भवन्ति तानि, चीनदेशोत्पन्नानि वा संती कुंथू अरे महापउमे हरिसेणे जयनामे ॥ चीनान्युच्यन्ते, पट्टसूत्रमयानि पट्टानि कौशेयकानि कौशेयक- "तरुणा सिस्थिविवा-हरायमाईसु होइ सरकरणं । भाउजरोद्भवानि वस्त्राणि,श्रोणीसूत्रकं कटिसूत्रकम, एनिर्विभूषितान्य- गीयसहे, इत्थीसहे य सवियारे" ॥१॥ (पतास्विति) अनन्तङ्गानि येषां ते तथा, वाचनान्तरे निर्मितस्थाने कौमिक इति रोदितासु दशस्वार्यनगरीषु मध्येऽन्यतरासु कासुचिहश राजापठ्यते-तत्र कौमिकाणि कासिकानि वृक्वेन्यो निर्गतानीत्य- नश्चक्रवर्तिनः प्रजिता इत्येवं दशस्थानकेऽवतारस्तेषां कृतः। म्ये, अतसीमयानीत्यपरे, तथा वरसुरभिगन्धाः प्रधानमनोज्ञपु- द्वौ च सुभूमब्रह्मदत्तानिधानौ न प्रवजिती, नरकं च गताविति । टपाकलकणा गन्धास्तथा वरचूर्णरूपा वासास्ताडिता इत्य-] तत्र जरतसगरौ प्रथमद्वितीयौ चक्रवर्तिराजौ साकेते नगरे र्थः। वरकुसुमानि च प्रतीतानि, तेषां भरितानि तानि शिरां- विनीतायोध्यापर्याये जातो,प्रवजितौ च । मघवान् श्रावस्त्याम, सि मस्तकानि येषां ते नथा. कल्पितानि ईप्सितानि काचार्येण | सनत्कुमारादयश्चत्वारो हस्तिनागपुरे, महापद्मो वाराणस्याम, निपुणशिल्पिना सुकृतानि सुष्टु विहितानि रतिदानि सुखकारी- इरिषणः काम्पिल्ये, जयनामा राजगृहे इति । न चैतासु Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy