SearchBrowseAboutContactDonate
Page Preview
Page 1096
Loading...
Download File
Download File
Page Text
________________ (२०७३) अभिधानराजेन्द्रः । चंददीत्र अम्मि धापतिसंमे दीवे सेसे तहेव । एवं धायतिसंगगावि सूरा। बरं धायतिसंमस्स दीवस्स पञ्चच्छिमिलातो बेतियंसामो कालोयणसमुदं वारसजोयणं तदेव सम्बं० जाव everyीओ सूराणं दीवाणं पञ्चच्छ्रिमेणं अष्ठम्मि घायति खंडे दीवे सव्वं तत्र । " कहिएं भंते!" इत्यादि । क भदन्त ! धातकीखण्डदीपगतानां चन्द्राणां तत्र द्वादश चन्द्रा इति बहुवचनं चन्द्रद्वीपानामदीपाः प्रकृताः । नगवानाह-गौतम ! धातकी एकस्य पूर्वस्यां दिशि कालोदं समुद्र द्वादशयोजन सहस्राएयावग्राह्य अत्र घात की खण्डगतानां चन्द्राणां सम्रुद्वीपानामहोपाः प्रज्ञप्ताः । ते च जम्बूद्वीपगतचन्द्रसत्कचन्द्रद्वीपवद्वकन्याः नवरं ते सर्वासु दि जनादूर्द्ध द्वौ क्रोशी उच्छ्रिता इति वक्ततव्यं तत्र पानीयस्य सर्वत्रापि समत्वात् राजधान्योऽपि तेषां स्वकीयानां द्वापानां पूर्वतस्तिर्यगसंक्ययान् द्वीपसमुखान् व्यतिव्रज्यास्मिन् धातकी । द्वादशयोजन सहस्राण्यावगाह्य विजयाराजधा नीलकन्या एवं धातकी एड गत सूर्य सत्क सूर्य द्वीपः अपि वक्तअपाः। नवरं धातकी अएकस्य पश्चिमान्तात् वैदिकान्तात् कालोसमुद्रं द्वादशयोजन लहस्राययवगाह्य वक्ततव्या राजधान्योपि स्वकीयानां सूर्यद्वीपानां पश्चिमदिशि अन्यस्मिन् धातकीखराडे द्वीपे शेषं तचैत्र । संप्रति कालोद समुद्र गतचन्द्रादित्य सत्कद्वी पवकव्यतां प्रतिपादयिषुराह कहिणं भंते! काय गाणं चंदाएं चंददीवा पाता ? गोयमा ! कालोयणस्स समुहस्स पुरच्छिमिलाओ वेतियं कालोपणं समुदं पञ्चच्छि मेणं वारसजोयणसहस्साई प्रोगाहित्ता एत्थ णं कालोयण चंदाणं चंददीवा सव्वतो समता दो कोसा ऊसित्ता जयंतातो सेसं तदेव० जाव रायहाणी बसगाणं दीवाणं पुरच्छ्रिमेणं अमम्मि काझोयणं समुद्दे वारस जायां तहेव सब्बं० जात्र चंदा देवा । एवं सूराण त्रि । वरं चंद्राणं कालोयां पञ्चच्छिमिला तो वेति तातो कालोयणं समुदं पुरस्यिमेणं वारसजोयणसहस्साई प्रोगाद्दिता तत्र रायहाणी ओ सगाए दीवाणं पञ्चच्छिमे एं याम्प कालोयणं समुद्दे तक्षेत्र सर्व्वं । एवं पुक्खर बरगाणं चंदाएँ पृक्खवरदी वस्ल पञ्चच्छिमिद्धा तो वेतियंताओ पुक्खवरसमुद्दे वारस जोयणसहस्साई श्रोगाहिता चंददीवा म पुक्खरबरे दीवे रायहाणीओ महेव । एवं सूराण वि दीवा पुक्खवरदीवस्स पञ्चत्थिमिलाओ बेइयंताओ सुक्खरोदं समुदं वारसजोयणसहस्साई श्रोगाहिता तदेव सव्वं जात्र रायहाणीओ दीविलगाएं समुद्दे समुहगाणं समुद्दे चेत्र एगाणं अभ्यंतरपासे एगाणं बाहिरए पासे हाणी दीविनगाणं दीवस समुद्दगाणं समुद्देनु सरिसणमत्तेमु इमे णामा अणुगंतन्त्रा - जंबुद्दी वे लवण धायकालोदपुक्खरे वरुणे खीरघयखोयांदी अरुणवरे कुंमले Jain Education International For Private चंददीव रुपए आज रणवत्यगंधे उप्पलतिलयर पुढविष्ठिरघणे वासरहदी विजया बक्खारकपिंदा कुरुमंदिरमावासा कुंमा क्खत्त चंदसूराय । एवं जाणियन्त्रं ॥ "कहि णं भंते!" इत्यादि ।" कालोयगाणं " इत्यादि । क भदन्त ! कानोकानां काल्लोद सत्कानां चन्द्राणां चन्द्रपानामद्वीपाः प्रज्ञप्ताः । । भगवानाह - गौतम ! कालोद समुद्रस्य पूर्वस्मात् वेदिकान्तात् कालोदसमुषं पश्चिमदिशि द्वादशयोते च सर्वासु दिनु जलादूर्ध्वं द्वो क्रोशावुच्छ्रिताः । शेषं तथैव जनसस्राण्यवगाह्यात्र कालोदगतचन्द्र णां चन्द्रद्वीपाः प्रकृताः। राजधान्योऽपि स्वकीयानां द्वीपानां पूर्वस्यां दिशि तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यास्मिन् कालोदसमुझे द्वादशयोज• नसहस्राएयवगाह्य विजया राजधानावत वक्तव्याः। एवं कालोदक सूर्य सत्कसूर्यद्वीपा अपि वक्तव्याः । नवरं कामोदसमु• रूस्य पश्चिमान्तात् वेदिकान्तात् कालोदसमुद्रं पूर्वदिशि द्वादशयोजन सहस्रा पयवगाह्येति वक्तव्यम् । राजधान्योऽपि स्वकीयानां द्वीपानां पश्चिमदिशि अन्यस्मिन् कालोदसमुखे शेषं तत्रैव । एवं पुष्करवरद्वीपगतानां चन्द्राणां पुष्करवरद्वीपस्य पूस्मात् वेदिकान्तात् पुष्करोदसमुद्रं द्वादशयोजन सहस्र एपबाह्य द्वीपा वक्तव्याः राजधान्यः । स्वकीयानां द्वीपानां पूर्वस्यां दिशि तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुकरवरद्वीपे द्वादशयोजन सहस्राएयवगाहा पुष्करवरद्वीपगतसूर्याणां द्वीपाः पुष्करवरद्वीपस्य पश्चिमान्तवेदिकान्तात् पुष्करवरसमुद्रं द्वादशयोजन सहस्त्राण्यत्र गाह्य प्रतिपत्तव्याः । राजधान्यः पुनः स्वकीयानां द्वीपानां पश्चिमदिशि तिर्यगसंख्येयान द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुष्करवरद्वीपे द्वादश योजन सहस्त्राण्यवगाह्य पुष्करवरसमुद्रगतचन्द्रसत्कीपाः । पुष्करवर समुद्रस्य पूर्वस्मात् वेदिकान्तात् पश्चिमदिशि द्वादशयोजन सहस्राण्यवगाह्य वक्तया राजधान्यः । स्वकीयानां दीपानां पूर्वदिशि तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतित्रज्याम्यस्मिन् पुष्करवरसमुझे द्वादशयोजन सहस्त्रेभ्यः परतः पुष्करबरसमुद्रगत सूर्य सत्क सूर्य द्वीपाः पुष्करवरसमुद्धस्य पश्चिमाद दिकान्तात् पूर्वतो द्वादशयोजन सहस्राण्यवगाह्य राजधान्यः । पुनः स्वकीयानां द्वीपानां पश्चिमदिशि तिर्यगसंख्येवान् द्वीपस सुधान् व्यतिव्रज्यान्यस्मिन् पुष्करोदसमुखे द्वादशयोजन सहस्रा एपवगाह्य प्रतिपत्तव्याः। एवं शेषद्वीपगतानामपि चन्द्राणां च द्वीपः स्वस्त्रद्वीपतात् पूर्वस्मात् वेदिकान्तादनन्तरे समु द्वादशयोजन सहस्रावयवगाह्य वक्ताः । सूर्याणां सूर्यदीपाः स्वस्वद्वीपगतात् पश्चिमात् वेदिकान्तात् अनन्तरे समुझे राजधान्यश्चन्द्राणामात्मीय चन्द्रधीपेभ्यः पूर्वदिशि अन्यस्मिन् सदशनाम के २ द्वीपे । सूणामपि श्रात्मीयसूर्यद्वीपेभ्यः पश्चिमदिशि तस्मिन्नेव सदृशनामके अन्यस्मिन् द्वीपे द्वादशयोजनसहस्रेभ्यः परतः शेषसमुहगतानां तु चन्द्राणां बन्धद्वीपाः स्वस्वसमुत्रस्य पूर्वस्मात् वेदिकान्तात् पश्चिमदिशि द्वादशयोज सहस्राण्यवगाह्य सूर्याणां तु स्वस्थसमुद्रस्य पश्चिमात् वेदिकान्तात् पूर्वदशि द्वादशयोजन सहस्राएयवगाह्य चन्द्राण राजधान्यः स्वस्वीपानां पूर्वेदिशि अन्यस्मिन् सदृशानामके ससुड़े सूर्याणां राजधान्यः स्वस्वद्वीपानां पश्चिमदिशि केबलमप्रेतनशेष समुद्रगतानां चन्द्रसूर्याणां राजधान्योऽन्यस्मिन् नाम के द्वीपे समुझे वा अग्रेतने पञ्चाचने वा प्रतिपचव्याः Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy