SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ भोगाहणा अन्निधानराजेन्डः। श्रोगाहणानाम (जत्थ णं भंते ! श्त्यादि) यत्र प्रदेशे एको धर्मास्तिकायस्य प्र. केवइया आगासत्यिक एक्को केवइया जीवत्थकायप्पदेसा अदशोऽवगाढस्तत्रान्यः प्रदेशो नास्तीति कृत्वाऽऽह (नत्थि पको पंता एवं जाव अच्छा समया। जत्थ णं ते! धम्मस्थिकाये वित्ति) धर्मास्तिकायप्रदेशस्थाने अधर्मास्तिकायस्य प्रदेशस्य विद्यमानत्वादाह (एक्कोत्ति) एवमाकाशास्तिकायस्याप्येक पव भोगाढे तत्थ केइया धम्मस्थिकायपदेसा ओगाढा पत्थि जोवास्तिकायपुरवास्तिकाययोः पुनरनन्ताः प्रदेशा एकैकस्य एको विकेवइया अहम्पत्थिकायप्पदेसा असंखज्जा केवइया धर्मास्तिकायप्रदेशस्य स्थाने सन्ति हैःप्रत्येकमनन्तैाप्तोऽसा- जीवत्थिकाय अयंता एवं जाव अच्छा समया । जत्थ णं वत उक्तम् । (अणंतत्ति) अबासमयास्तु मनुष्यलोक एव सन्ति भंते ! अहम्मत्थिकाए ओगाढे तत्य केवइया धम्मात्थिकान परतोऽतोधर्मास्तिकायप्रदेशे तेषामवगाहोऽस्ति नास्ति च । यपास्ति तत्रानन्तानां नावना तु प्राग्वदेतदेवाह । 'अझासमये यप्पदेसा असंखेजा। केवइया अहम्मत्यिकायप्पदेसाणस्थि त्यादि'ाजत्थ णमित्यादीन्यधर्मास्तिकायसूत्राणि पम् धर्मास्तिका एक्को वि । सेसं जहा धम्यत्यिकायस्स । एवं सव्वे सहाणे यसूबाणीव वाच्यानि । आकाशास्तिकायसूत्रेषु (सियोगाढा णत्यि एको वि जाणियव्वं । परहाणे आदिवा तिमि संसियनोोगाढात्त) लोकालोकरूपत्वादाकाशस्य लोकाकाशे खेज्जा नाणियब्वा । पछिल्ला तिलि अणंता भाणियऽवगाढा । अलोकाकाशे तु न तदनावात जित्य ण ते ! दोपो या। जाव अच्छा समोत्ति । जाच केवइया अका सग्गलस्थिकावप्पदेसेत्यादिसियएकोसियदोरिणत्ति) यदा एक आकाशप्रदेशे घणुकः स्कन्धोऽवगाढः स्यात्तदा तत्र धर्मास्ति मया ओगाढा । णत्थि एक्को वि । नत्य पंचते ! एगे कायप्रदेश एक एव यदा तु द्वयोगकाशप्रदेशयोरसाववगाढः पुढवीकाइए ओगाढे तत्थ णं केवड्या पुढवीकाझ्या ओस्यात्सदा तत्र धौ धर्मप्रदेशाववगाढौ स्यातामित्यवमवगाहना:- गाढा असंखेज्जा । केवइया आनकाश्या श्रोगाढा असंनुसारेणाधर्माकाशास्तिकाययोरपि स्यादेकः स्याद् द्वाविति खेज्जा । केवइया तेनकाइया ओगाढा असंखेज्जा । केवश्या भावनीयम् ( सेसं जहा धम्मत्यिकायस्सत्ति) शेषमित्युतापेक्वया जीवास्तिकायपुसमास्तिकायाद्धासमयलकणत्रयं वानकाझ्या ओगाढा असंखेजा । केवइया वणस्सइकाइया यथा धर्मास्तिकायप्रदेशवक्तव्यतायामुक्तं तथा पुत्रप्रदे- अोगाढा अता । जन्य णं जंते ! एगे आनकाइए शद्वयवक्तव्यतायामगि पुमलप्रदेशद्वयस्थाने तदीया अनन्ताः श्रोगाढे तत्थ केवइया पुढवीकाइया असंखेज्जा । केवश्या प्रदेशा अवगाढा इत्यर्थः । पुत्रप्रदेशत्रयसूत्रेषु (सिय पको इ- | त्यादि) यदा त्रयोऽप्यणव एकत्रावगाढास्तदा तत्रैको धर्मास्ति आजकाइया असंखेज्जा । एवं जहेव पुढवीकाइयाणं वकायप्रदेशोऽवगाढो यदा तु द्वयोः तदा द्वाववगादौ । यदा त्तव्यं तहेव सव्ये हिरवसेसं भाणियन्वं । जाव वणस्सतु त्रिषु तदा त्रय इति । एवमधर्मास्तिकायस्याकाशास्तिका- इकाइयाणं जाव केवश्या वएस्सइकाइया ओगाढा अणंता। यस्य च वाच्यम (सेसं जदेव दोएहति) शेष जीवपुमक्षाकास- (जत्थ णमित्यादि) धर्मास्तिकायशब्देन समस्ततत्प्रदेशसं. मयाश्रितं सूत्रत्रयं ययैव द्वयोः पुमलप्रदेशयोरवगाहचिन्ताया- प्रहात्प्रदेशान्तराणां वाऽभावात् उच्यते। यत्र धर्मास्तिकायोऽय. मधीतं तथैव पुमलप्रदेशत्रयचिन्तायामप्यध्येयं पुस्खप्रदेशत्र-- गाढस्तत्र नास्त्येकोऽपि तत्प्रदेशोऽवगाढः । अधर्मास्तिकायायस्थाने अनन्ता जीवप्रदेशा अवगाढा इत्येवमध्येयमित्यर्थः काशास्तिकाययोरसंख्येयाः प्रदेशा अवगाढा । असंख्येयप्रदे( एवं एकेको वयम्बो) यथा पुमलप्रदेशत्रयावगाहचिन्तायां शत्वादधर्मास्तिकायनोकाकाशयोः जीवास्तिकायसूत्रे चानधर्मास्तिकायादिसूत्रत्रये एकैकः प्रदेशो वृर्ति नीतः एवं पुल- न्तास्तत्प्रदेशा अनन्तप्रदेशत्वाजीवास्तिकायस्य । पुद्रलास्तिप्रदेशचतुष्टयाद्यवगाइचिन्तायामप्येकैकस्तत्र वर्धनीयस्तथा दि कायसूत्राद्धासूत्रयोरप्येवमेव तदाह ( एवं जाव अकासमयत्ति) " जत्थ णं भंते! चत्तारि पुमाथिकायप्पदेसा अवगाढा तत्थ अथैकस्य पृथिव्यादिजीवस्य स्थाने कियन्तः पृथिव्यादिजीवा केवश्या धम्मत्थिकायप्पएसा ओगाढा । सिय एक्को सिय दो- अवगाढा इत्येवमर्थ "जीवमोगाढत्ति" द्वारं प्रतिपादयितुमाह (ज रिण सिय तिरिण सिय चत्तारि"श्त्यादि जावना चास्य प्रागेव स्थ णं ते! पगे पुढविकाए इत्यादि) एकपृथिवीकायिकाच(सेसेहिं जहेव दोएहंति ) शेषेषु जीवास्तिकायादिषु त्रिषु सू- गाहे असंख्येयाः प्रत्येकं पृथिवीकायिकादयश्चत्वारः सूक्ष्मा त्रेषु पुलप्रदेशचतुष्टयचिन्तायां तथा वाच्य यथा तेष्वेव पु- अवगाढाः । यदाह । “जत्थ एगो तत्थ नियमा असंखजत्ति" प्रसप्रदेशद्वयावगाइचिन्तायामुक्तं तश्चैवम् “जत्थ णं भंते ! वनस्पतयस्त्वनन्ता शति । भ०१३ श० उ०। चत्तारि पुगगनथिकायप्पदेसा प्रोगाढा तत्थ केवल्या जी- (१५) (धर्मास्तिकायादेरवगाढाऽनवगाहत्वचिन्ताकृतयुगाबस्थिकायप्यदेसा ओगाढा अणतेत्यादि इति जहा असंखेज्जा | दिविशेषणेन जुम्मशब्द) अव-गाह-नावे युच् । अवस्थाने, एवं अणता चेति" अस्यायं भावार्थः। “जत्थ गंभंते! अणंता विशेष अवग्रहणपरिच्छेदे, । स च परिच्छेदोऽपायादिनेदादनेपोगक्षरिथकायप्पएसा प्रोगाढा तत्थ केवश्या धम्मत्यिका- कविधः । प्रज्ञा०१५पद०। यपदेसा ओगाढा सिय एक्को सिय दोएिण जाव सिय असं- ओगाहणानाम-अवगाहनानामन-न० अवगाहते यस्यां जीवः खेजा" । एतावदेवाध्येयं न तु सिय अणंतत्ति । धर्मास्तिका-1 साध्वगाहना शरीरमौदारिकादि सस्था नाम । औदारिकादिशयाधर्मास्तिकायझोकाकाशप्रदेशानामनन्तानाम भावादिति ॥ रीरनामकर्मणि, न०६०७० । अवगाहना शरीरमौदारिअथ प्रकारान्तरेणावगाहद्धारमेवाह । कादि पञ्चविध तत्करणं कर्माप्यवगाहना तदूपं नामकर्मावगाजत्थ णं भंते! एगे अघासमए प्रोगाढे तत्थ केवश्या धम्म हनानाम । औदारिकादिशरीरनामकर्मणि, स०॥ | अवगाहनानाम-पुं० अवगाहमारूपो नाम परिणामः । भवस्थिफायप्पदेसा एको। केवइया अधम्मस्थिकायप्पदेसाएको। गाहनात्मके परिणामे, न०६ श० ८ १० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy