SearchBrowseAboutContactDonate
Page Preview
Page 1079
Loading...
Download File
Download File
Page Text
________________ (२०५६) चरिदिय अभिधानराजेन्द्रः। चनवीसत्यय सुविड़ा पमत्ता । तं जहा-पज्जत्तगा य अपज्जतगा य । चउबिहाहार-चतर्विधाहार-पुं०। चतुर्विधाहारे, श्राद्धविधाएएसिं णं एवमाइयाणं चरिंदियाणं पज्जत्ताऽपज्जत्ताणं धशनादिचतुष्काधिकारे स्त्रियाः संभोगे चतुर्विधाहारो न नज्यनवजाइकुझकोडिजोणिप्पमुहसयसहस्साई नवंतीति मक्खा ते बालादीनामोष्ठादिचुम्बने तु नज्यते । विधाहारे तदपि कल्प ते। अत्र प्रथम स्थाने मुखसङ्गमेऽपीति पदं नास्ति तर्हि पृच्छयं । सेत्तं चरिंदियसंसारसमावसजीवपमवणा ॥ तां श्राद्वानामग्रे मुझसङ्गमे त्रिचतुर्विधाहारप्रत्याख्यानयोको "से किं तमित्यादि । एतेऽपि चतुरिन्जिया लोकतः प्रत्ये- उभङ्गो बति प्रइने-उतरम् बासादीनामित्यत्रादिशब्दात स्त्रिया सव्याः। एतेषां व पर्याप्ताऽपर्याप्तानां सर्वसंख्यया जातिकुल को-| अपि मुखसंगमे ज्यत ति कायते । २२५ प्र० सेन० ३ उल्ला) टानां नवलका भवन्ति । शेषाकरगमनिका प्राग्यत । उपसंहार-चवीस-चतविशति-स्त्री।चतुभिरधिका विशतिश्चतुर्विशमाह-"सेतं" इत्यादि । उक्ता चतुरिन्द्रियसंसारसमापन विचितभिरधिकायां विशतिसंख्यायाम, तत्संख्येयेचा जीवप्रकापना । प्रका०२पद । स्था• । प्राचा• । प्रश्न ।। बिमानामा..। जी० । भ० । उत्त०। तत्रिपदर्शनार्थमाहचतुरिन्जियवक्तव्यतामाह नाम उवणा दविए, खेत्ते का तहेव भावे य । चाउरिदिया उजे जीवा, दुविहा तेपकित्तिया। चउवीसयस एसो, निक्खेबो छबिहो होई॥ पज्जत्तमपज्जत्ता, तेसिं जेए मुह मे ॥१४६ ॥ अंधिया पोत्तियाचेव, मच्छिया मसगा तहा । (नाम) नामचतुर्विंशतिः, स्थापनाचतुर्विशतिः, ग्यचतु. विंशतिः, क्षेत्रचतुर्विंशतिर्जीवस्याजीवस्य वा यश्चतुर्विशतिरि भमरे कीमपयंगे य, दिकुणे कुंकमे तदा ॥ १७ ॥ ति नाम क्रियते। चतुविशत्यक्षरावली वा स्थापनाचतुर्विंशकुकुमे सिंगरीमीय, गंदावते य विंगिए । तिः । चतुविशतिशब्दस्य पपोऽनन्तरोदितो निक्केपः पमिधो भव मोने या जिगरीमी य, चिरली अधिवेहए ॥१४॥ ति। तत्र नामचतुर्विंशतिः जीवस्य अजीवस्य वा । यश केषांचित् मच्छिले मागहे आच्छि, रोमए चित्तपत्तए । स्थापनाचतुर्विशतिश्चतुर्विशतिद्रव्याणि सचित्तचित्तीमश्रने दभिन्नानि तत्र सचित्तामि द्विपदचतुष्पदापदभिन्नानि । मधिउहिंजालीय जलकारी, णीयया तंवगाश्या ॥ १४॥ तानि फार्षापणादीनि । मिश्राणि द्विपदादीनि एवं कटकायलाइइ चनरिदिया एए, ऐगहा एवमाश्या । कृतानि त्रिचतुर्विशसिर्विवतया चतुर्विशतिक्षेत्राणि परतालोगस्स एगदेसम्मि, ते सव्वे परिकित्तिया ॥१५॥ दीनि क्षेत्रप्रदेशा वा चतुर्विशतिः क्षेत्रचतुर्विंशतिः । कालब. संतइ पप्पणाईया, अपज्जवसिया वि य । तुर्विंशतिश्चतुर्विंशतिः समयः ? एतत्कासस्थितिर्वा कम्यं का लचतुर्विशतिः। जावचतुर्विशतिश्चतुर्विशतिभावसयोगाः चतुहि पडुच्च साध्या, सपज्जवसिया विय ॥१५॥ विशतिगुणं कृष्णादिकन्यं वा सा च चतुर्विंशतिः । इद सचितउच्चेव य मासातो, उक्कोसेण वियाहिया। द्विपदमनुष्यचतुर्विशत्यधिकार इति गाथार्थः । मा०म०वि० । चरिदिय पाउद्विई, अंतोमहत्तं जहमिया ॥ १५॥ चवीसत्यय-चतर्विशतिस्तव-पुं० । चतुर्विशतितीर्थकराया संखेजकालमुक्कोस, अंतोमुहुत्तं जहएिणया । नामोत्कीर्तनपूर्वकगुणकीर्तने, श्रम। चरिदियकायीठई, तं कायं तु अमुचना ॥ १५३ ॥ नामनिष्पन्ने निक्षेपे चतुर्विशतिस्तवाभ्ययनशब्दाः प्ररूपणीयाः । भणंतकालमुक्कोसं, अंतोमुहुत्तं जहामियं । सया चाहविनदम्मि सए काए, अंतरेयं वियाहियं ।। १५४ ॥ चनबीसगत्ययस्स उ, निक्खेवो होई नामनिष्फो। एएसिं वपो चेव, गंधतो रसफासओ। चवीसगस्म को, थयस्स चनको होई॥ साठणादेसोवावि, विहाणाई सहस्ससो ॥१५५ ।। चतुर्विशतिस्तवस्य निक्केणे नामनिष्पन्नो भवति।स चाम्यनुन. सूत्रदशकम् इदमपि तथैव चतुरिन्द्रियालिलाप एव विशेषः। स्वावयमेव, यदुत जतुर्विशतिस्तव इति तुशब्दो वाक्यभेदोपदपतद्भदाश्च केचिदतिप्रतीता एव । अन्ये तु तत्तद्देशप्रसिद्धितो शनार्थः । वाक्यनेदश्च अध्ययनान्तरवक्तव्यताया उपकपाविशिष्टसंप्रदायाच्चानिधेयाः। तथा-पडेवमासानुत्कृष्टषां स्थि. दिति । तत्र चतुर्विंशतिशब्दस्य निकेपः षट्विधः स्तषशब्दस्य तिरिति दशकार्थः । उत्त० ३६ अ.। स्था० । उत्त। भ० । चतुर्विधः तुशब्दस्यानुक्तसमुच्चयार्थत्वादध्ययनस्य च । एष चतुरिन्द्रियाणां परिजोगं परिभोग' शम्ने वक्ष्यामि) गाथासमासार्थः। प्रा०म०वि०। चउवग्ग-चतुर्वग-पुंगधर्मार्थकाममोकसमुदाये,बाचा"चउवग्गे तत्सूत्राणिविदुसर्स,यराऽऽगंतुम्गा उपश्चंतिवेत्यवानो असंथरे,मोत्तण लोगस्सुजोयगरे, धम्मतित्थयरे जिणे । गिलाण संघामे" | चनवग्गो णाम-वस्थव्वा संजयासजतीतो अरिहंते कित्तस्स, चवीस पि केवली ॥१॥ थि:आगंतुगा संजया संजतीनोयापतेचउवग्गा । नि०चू०१५ भस्य व्याख्या-तल्लकणं चेदम-"संहिता च पदं चैव, पदार्य: बउविगप्प-चतुर्विकल्प-त्रि० । चतुष्प्रकारे, व्य० १ उ.।' पदविग्रहः। बालना प्रत्यवस्थानं, व्याख्या स्त्रस्य षट्विधा" ॥१॥ चउबिह-चतर्विध-त्रि०ाचतम्रो विधा भेदा यस्य तत्तथा । वास्खलितपदोच्चारणं संहिता । सा च प्रतीता । मधुना प. चतुष्प्रकारे, स्था०४ ग०१३०रा०। दानि लोकस्य उद्योतकरान् धर्मतीर्थकरान् जिनान् माईतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy