SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ (२०५२) चनरंग अभिधानराजेन्मः। चनरंग कम्मा नाणाविहा कह, पुढो विस्संजिया पया ॥ ॥ । “बोकसो " धर्मान्तरनेटः । तथा च वृक्षाः- “भणसुद्दीमो जाओ निसातो ति वुति , पंत्रणेण वेसीप जाम्रो अंधतो समन्तादापन्नाः प्राप्ताः समापन्नाः । 'ण' इतिवाक्यालङ्कारे। के। स्याह-संसारे, तत्रापि क्व, मानेत्यनेकार्थो,गोत्रशब्दश्च नामपर्या ति बुच्चति, तत्थ निसारणं जो अंचट्रीए जामो सो घोक्सो भवति।"इच कत्रियग्रहणामुत्तमजातयः, चएमालग्रहणालीपः, ततो नानागोबास्वनेकाभिधानासु जायन्ते जन्तव आस्वि. चजातयः, "वोकस"प्रहणाथ सङ्कीर्णजातय उपलविताः,ततः ति जातयः क्वत्रियाद्याः, तासु । अथवा-जननानि जातयः, ततो मानुषत्वादुकृत्येति शेषः, कीटःप्रतीतः,पतङ्गःशलनाचःसमु. जातिषु क्वप्रियादिजन्मसु नानाहीनमध्यमोत्तमभेदेनानेक गोत्रं चये, ततस्तको वा(कुंथुपिपीलिकत्ति) चशब्दस्य मुप्तनिर्दिपासुतास्तथा तासु। अत्र हेतुमाह-क्रियन्त इति कर्माणि,झाना एत्वात्कुन्थुः पिपीलिका च, नवतीति सर्वत्र संबध्यते। शेषपरणादीनि, नानाविधानि अनेकप्रकाराणि, कृत्वा निर्यय॑. (पुढो तिर्यग्भेदोपक्षतणं चैतदिति स्त्रार्थः॥४॥ त्ति)पृथकर भेदेना किमुक्तं भवति?,एकैकशः(विस्सभियत्ति) विशेरलाक्षणिकत्वात् विश्वं जगद् विभ्रति पूरयन्ति कचित् क किमित्थं पर्यटन्तस्ते निर्विधन्ते ,न घेत्याहदाचित्पस्या सर्वजगद्व्यापनेन विश्वभृतः । नक्तंच-"ण. एवमावट्टजोणीसु, पाणिणो कम्मकिविसा । स्थि किर सो पएसो, लोए वालग्गकोमिमतोधि । जम्मण. ननिन्बिजति संसारे, सबहस य खत्तिया ॥५॥ मरणाबाहा, जत्य जिपहिं न संपत्ता" ॥१॥ इदमुक्तं भवति-अ. कम्मसंगेहि संमूढा, इक्खिया बहुवेयणा । पाध्यापि मानुषत्वं स्वकृतविचित्रकानुनायतः पृथग्गतिभागिन्य एव भवन्ति, का?,प्रजा जनसमूहरूपाः, तदनेन प्राप्तमनु प्रमाणुसासु जोणीसु, विणिहम्मति पाणिणो ॥६॥ व्यत्वानामपि कर्मवशाद्विविधगतिगमनं मनुध्यत्वं संभहे पषममुनोक्तन्यायेन,आवर्तनमावर्तः परिवर्तइति योऽर्थो युवन्ति तुरुक्तः । यद्वा-संसारे कर्माणि नानाविधानि कृत्वा पृथ- मिश्रीभवन्ति कार्मणशरीरिण औदारिकादिशरीरैराशु जन्तवो गिति भिन्नासु नानागोत्रास्यनेककुलकोटघुपमक्षितासु जातिषु युपते सेवन्ते ता इति वा योनय पावतॊपलक्विता योनय. देवाद्युत्पत्तिरूपासुसमापन्नाः संप्राप्ताः,घर्तन्त इति गम्यते। "" | स्तासु,प्राणिनो जन्तवः, कर्मणोक्तरूपेण,किल्विषा अधमाः कर्मइति प्राग्वदविधम्मिताः सजातविधम्नाः सत्यः, प्रक्रमाकर्म- किरिधषाः, प्राकृतत्वाद्वा पूर्वापरनिपातः। किस्विषाणि क्रिष्टतया स्वेव तद्विपाकदारुणत्वापरिकानात्। का?-प्रजायन्ते इति प्रजाः | निकृष्टधायशुजानुबधीनि कर्माणि येषां ते किल्विषकर्माणोन नि. प्राणिन इति सम्बन्धः। तदनेन प्राणिनां विविधदेवादिभवनव- विद्यन्ते कदैतद्विमुक्तिरिति नोद्विजन्ते, क आवर्तयोनय इत्याहमूलत एव मनुजत्वदुर्भन्नत्वे कारणमुक्तमिति सूत्रार्थः ॥ २॥ संसारे भवे, केविव के न निर्विद्यन्ते इत्याह-सर्वे च तेऽर्धाय भमुमेवार्थ भावयितुमाह मनोकशब्दादयो, धनकनकादयो या सर्वार्थास्तेविव, क्षत्रिया राजानः। किमुक्तं भवति?-यथा मनोकान् शम्दादीन शुजानानां एगया देवलोएम, नरएस वि एगया। तेषां तदर्थोऽमिवर्धते, पवं तासु योनिषु पुनरुत्पत्या कलङ्कली. एगया आसुरं कायं, आहाकम्भेहि गच्छइ ॥३॥ भावमनुभवतामपि भवाभिमन्दिनां प्राधिनामिति, कथमन्य था न तत्प्रतिघातार्थमुघच्युरिति भावः। पागन्तरंथा-"सबक (एकदेति ) एकस्मिन् शुभकानुभवका दीव्यन्ति देवाः, श्य स्खतिय ति" वो भिनमः, ततः सर्वैः शयनादिनिरर्थः तेषां सोका उत्पत्तिस्थानानि देवगत्यादिपुण्यप्रकृयुदयविषय प्रयोजनमस्येति सर्वार्थः, क्वत्रियः, स चार्थाद्वाराज्यः, तत्ततो तया सोक्यन्ते इति कृत्वा तेषु देवलोकेषु,नरान् कायन्ति योग्य- यथाऽसौ न निर्विद्यते अर्थात्सर्वार्थान्प्रार्थयमानः, तथैतेऽपि प्रा. तयाऽऽयन्तीति नरकाः, तेषु रत्नप्रभादिषु नारकोत्पत्ति णिनः सुखान्यभिमपन्तः,अनिर्विधमानाश्च कर्मनिनावरणीयास्थानेषु, भपिशब्दस्य चार्थत्वात् तेषु चैकदा गुजानुभवकाले,त. दिभिःसन सम्बन्धाः कर्मसंयोगास्तैः,यवा-कर्माण्युक्तरूपाणि, पैकदा तथाविधभावनाभावितान्तःकरणावसरे,असुराणामय. तक्रियाधिशेषात्मकानि वा, तथा सज्यन्तेऽमीषु जन्तब इति मासुरस्तमसुरसम्बन्धिनं, चीयत इति कायः, निकायमित्यर्थः। सङ्गाः,शब्दादयोऽभियङ्गविषयाः,त एव च कर्माणि च साश्च बालतपःप्रभृतिरपि तत्प्राप्तिरिति दर्शनार्थ देवसोकोपादानेऽपि कर्मसङ्गास्तैः. समितिभृशं मूढाः वैचित्र्यमुपगताः संमूदा:पुनरासुरकायग्रहणम । अथवा-देवलोकशब्दस्य सौधादिषु समसातात्मकं जातमेषामिति दुःखिताः । कदाचितन्मानसमे. कढत्वात्तदुपादानमुपरितनदेवोपनकणमिदं चाधस्त्यदेवोपक्षकणमिति न पौनरुक्षम (माहाकम्मेहि ति)प्राधानमाधा करण व स्यादत पाह-बहुवेदना वेदनाः शरीरव्यथा येषां ते तथा, मित्यर्थः। तदुपलक्षितानि कर्माण्याधाकम्माणि, नैः किमुक्तं भ मनुष्याणामिमा मानुष्याः, न तथाऽमानुष्यास्तासु नरकतिपति-स्वयं विहितैरेव सरागसंयममहारम्भासुरजावनादिनि र्यगाभियोग्यादिदेवदुर्गतिसंबन्धिनीषु , योनिष्वभिहितरूपासु, देवनारकासुरगातिहेतुभिः क्रियाविशेषैर्यथाकर्मभिर्या तत्त बिहन्यन्ते विशेषेण निपात्यन्तेऽर्थात् कर्मभिः कोऽर्थो न तत उत्ता. लभन्ते, प्राणिनो जन्तवः,तदनेन सत्यप्यावर्ते निदानगवात्कप्रत्यनुरूपचेष्टितर्गच्छन्ति यान्ति । इति सूत्रार्थः॥ ३॥ मंसनसंस्तवात् दुःखदेतुर्नरकादिगत्यनुत्तरणन प्राणनो मनुजएगया खत्तिो होइ, तो चं नानोक्कसो। त्वं न लभन्त इत्युक्तमिति सूत्रद्वयार्थः॥५॥६॥ तत्री कीमपयंगोय, तो कुंथुपिपीलिया ॥४॥ कथं तर्हि तदवाप्तिरित्याह(एकदेति ) मनुष्यजन्मानुरूपकर्मप्रकृत्युदयकाले, (खत्तिय त्ति ) 'क्षण' हिंसायाम् । कणनानि कतानि, तेभ्यस्त्रायत कम्माणं तु पहाणाए, आणुपुची कयाइन। इति क्षत्रियो राजा भवति; तत इति तदन्तरं तको वा प्राणी जीवा सोहिमणुप्पत्ता, प्राययंति मणस्सयं ॥७॥ चपमानःप्रतीतः । यदि वा-शुओण ग्रामपयां जातश्चएमाल, कर्मणां मनुजगतिनिबन्धकानां तुः पूर्वस्माविशेषयोतकर, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy