SearchBrowseAboutContactDonate
Page Preview
Page 1062
Loading...
Download File
Download File
Page Text
________________ घडाविता अभिधानराजेन्द्रः। अभिमंतब पमाविता-घटयित्वा-अन्य निर्माप्येत्यथें, प्रा०म०वि०॥ साधूनामुपकारे न व्याप्रियते, तोपकरणं, किंतु अधिकरणम्। "जं जुञ्ज उवयारे, उवगरणं तंसि होह उवगरणं । मारे घमिनघडा-देशी-गोप्चाम, देना०२वर्ग । अहिगरणं," इति वचनात् । यः स्वाधिकरण, तत्र परिस्फटिघमिमंतय-घटीमात्रक-न० । घटीसंस्थानमृण्मयभाजनवि- तेऽपि संयमविराधनाऽऽत्मविराधनाव्यतिरिक्कोपधिभारवहशेष, वृ० । नादनागाढपरितापनादिका (विश्यं ति) द्वितीयपदमत्र भवकप्पा णिग्गंधीणं अंतोनिचं घमिमंतयं ति धरित्तए वा तिकिं पुनस्तादित्याह-लामकारणे समुत्पन्ने साधूनामपि घटीपरिहारत्तए वा। मात्रकाहणं युवते , तदपि शौचवादिषु शिष्येषु देशविशेषषु घा, तदुत्तरत्र भावयिष्यते। भल्य सूत्रस्य संबन्धमाह अथ किमर्थमत्र चतुबंधु प्रायश्चित्तमुक्तम् । अत्रोच्यतेश्रोहामिऍचिझिमिनिए, सुक्खं बहुसोप्रति निति विया विहपमाणऽतिरेगे, मुत्तादेसेण तेण लहुगाओ । प्रारंजो धमिमंते, निसिं च वुत्वं इमं तु दिवा ।। मजिकमगं पुण उर्डि, पञ्च मासो भवे लहुरो॥ चिलिमिलिकया , उपलकणस्वात्कटवयेन च , भषघाटिते द्विविधं द्विप्रकारं गणनाप्रमाणभेदाद्यत्प्रमाणं,ततोऽतिरिके पिनके सति द्वारे रजन्यां मात्रकमन्तरेण बहिः कायि पधौ सूत्रादेशेन चतुर्वघुका भवन्ति । यत उक्तं निशीथसूत्रे-"जे क्यादिव्युत्सर्जनार्थ बहुशो निर्गमप्रवेशेषु दुःखमाथिका निर्म भिक्खू गाणाहरितं वा पमाणारित्तं वा उहि धरे से पन्ति, प्रविशन्ति च अत्रायं घटीमात्रकसुत्रस्यारम्नः । यद्वा- अवस्संचाउम्मासियं, परिहरणे हाणं उग्घाश्य" इत्यतः सूत्रादेनिशायां रात्री मात्रके यथा कायिकी व्युत्सृज्यते, तथाऽनन्तर- शेन चतुर्बघुकं यदातपविनिष्पनं चिन्त्यते तदा अयं घटीमासत्रेऽर्थतः प्रोक्तम,इदं तु सूत्रं दिवा मात्रकमधिकृत्योच्यते इति। त्रको मध्यमोपधियवतरतीति कृत्वा मध्यमं पुनरुपधि प्रतीअनेन संबन्धेनाऽऽयातस्यास्य व्याख्या-कल्पते निर्घन्धीनामन्त मन्त- त्यसघुको मासो भवति ॥ लिप्तं घटीमात्रकं घटीसंस्थानं मृन्मयभाजनविशेष धारयितुंवा अवधारयितुं परिहर्तुं चेति पदद्वयव्याख्यानमाहपरिहर्तुं वा। धारयितुं नाम-स्वसत्तायां स्थापयितुं, परिहत्। इतु धारणयाउ अभोगो, परिहरणा तस्स हो परिभोगो। परिज़ोक्तुम, एष सूत्रार्थः। अथ नियुक्ति: सुविहेण वि सो कप्पड़, परिहारेणं तु परिजोत्तुं ॥ पमिमंतंऽतो मित्तं, निग्गंधीणं अगिएहमाणीम्।। बह विधा परिहारः। तद्यथा-धारणा परिहरणा, भभोगोऽस्या पारणं,संयमोपबृंहणार्थ स्वसत्तायां स्थापनमित्यर्थः। परिहरणा चउगुरुगाऽऽयरियादी, तत्थ वि प्राणाश्णो दोसा।। नाम-तस्य घटीमात्रकादेरुपकरणस्य परिजोगो व्यापारणम,पते. अन्तमध्ये लिप्त सेपेनोपदिग्धं घटीमात्रकं निर्ग्रन्थीनामगृहा न द्विविधेनापि परिहारेण स घटीमात्रको निग्रन्धीनां परिजोत तीनां चतुर्गुरुकाः (मायरिया ति) भाचार्य एतत्सूत्रं प्रव कल्पते, सच दिवसं चेत्पानकपूर्णस्तिति । सिम्या न कथयति चतुर्गुरु, प्रवर्तिनी प्रायिकाणां न कथ अथ किमर्थमयं गृह्यत इत्याहयति चतुर्गुरू, आर्यिका न प्रतिशुपवन्ति मासलघु, तत्रापिघटी उहाहो वोसिरणे, गिलाणआरोवणाय धरणम्मि । माशकस्याग्रहणेऽकथनेऽप्रतिश्रवणे वाऽऽक्षादयो दोषाः।। विदयपए असई वा, निनो वा प्रचलितो वा॥ माह-स घटीमात्रका कीशो जवति ?, इत्याह संयतीभिरुसगतो अव्यप्रतिबकायां वसतौ स्थातव्यं, बत्रप. अपरिस्साई मसिणो, पगासवइणोस मिम्मो बहुओ। टीमात्रकाग्रहणेऽगारिकाणां पश्यतां बहिः कायिकीव्युत्सर्जने मुयसियददरपिहुणो, चिट्ठा भरहसि बसहीए ॥ नडादःप्रवचनलाघवमुपजायते । अथ कायिक्या वेगं धारयन्ति, स इति घटीमात्रका पानकेनात्यन्तभावितत्वादश्यं न परि ततो धारणे ग्लानारोपणा, यत एवमतो गृहीतग्यो घटीमात्रका अवतीत्यपरिस्रावी,मसृणः सुकुमार,प्रकाशः प्रकटं वदनं मुख. संयतीभिः। द्वितीयपदम-असत्यविद्यमाने घटीमात्र, यदि वा मस्येति प्रकाशवदनः, मृन्मयो मृत्तिकानिष्पन्नो,लघुकः स्वरूप. विद्यते घटीमात्रकः परं भिन्नो भद्मः,अलिप्तो वा, अत एवोहा भारः, शुचि पवित्रं, चाक्षमित्यर्थः । शितं श्वेतं शुक्रवर्णाद्युपेतं, अव्याप्रियमाणा, ततो बहिर्गत्वा कायिकीयतना म्युत्सर्जनीदर्दरपिधानं वस्त्रमयं बन्धनं यस्य स शुचिसितदर्दरपिधानः, या, निर्धन्याः पुनरप्रतिककोपाश्रये तिष्ठन्ति, अतस्ते घटीमात्र. एवंविधः, परहसि प्रकाशप्रदेशे वसत्यां तिष्ठति । कंन गृहन्ति । नो कप्पइ निग्गंथाणं अंतोलि घमिमंतं धारिचए वा कारणे तु गृहन्त्यपि साउऍ असइ सिणेहो, ठाइ तहिं पुन्बजाविऍ कमाहे। परिहत्तए वा । सेहो व सोयवाई, धरति देसं च ते पप्प ।। प्रस्य व्याख्या प्राग्वत्। मलाबुपात्रकस्याभावे ग्मानार्थ च स्नेहं ग्रहीतव्यं, पूर्वजाषित मत्र नियुक्ति: कटाहक,घटीमात्रकं वा गृहीतव्यं,यतस्तत्र गृहीतः स्नेहातिष्ठसाहू गिएइ बहुगा, प्राणाइ विराहणा अणवाहिति।। ति, न परिश्रवति, शैको वा कश्चित् साधूनां मध्ये मत्यन्तं शीविश्यं गिझाणकारणे, साहूण वि सो अवादीसु।। । चवादी, नाचार्य घटीमात्रकं गृह्णीयात, देश वा देशविशेष यदि साधुर्घटीमात्रकं गृहाति तदा चत्वारो लघुकाः, माझा-| शौचवादबहुलं प्राप्य घटामा शौचवादबहुलं प्राप्य घटीमात्र धारयन्ति यथा गौमविषये। या दोषाः, विराधना च संयमात्मविषया । तत्र (अणुव अथ तस्यैव ग्रहणे विधिमाहहिति) साधूनामयमुपधिन भवति। किमुकं भवति?-यत्किता गहणंतु महागढए, तस्सासइ होइ अप्पपरिकम्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy