SearchBrowseAboutContactDonate
Page Preview
Page 1060
Loading...
Download File
Download File
Page Text
________________ घंटा घकार (१०३७) भाभिधानराजेन्सः। तथा बाद मूलटीकाकार:-घृतमण्डो घृतसार इति सुकथितो ASIAAAAAAAAAAAE यथोक्तामिपरितापतापिता टहरे स्थानान्तरे वाऽज्याद्यसंक्रमिmasalsokoolcotoolsalboicotoolootosex तः सद्यो विस्यन्वितः तत्कालनिष्पादितो विश्रान्त उपशान्तकचवरः सहकीकर्णिकारपुष्पवर्णाभो वर्णेनोपपेतो गन्धेन रसेन स्पर्शनोपपेत प्रास्वादनीयो विस्वादनीयो दीपनीयो मदनीयो बृहणीयः सन्द्रियगात्रप्रल्हादनीयः। एवमुक्के गौतम माह (भवे एपारवे सिया) भवेत घृतोदकस्य समुहस्योदकमेतड्पR ogermosesyoseyeooomesexe मानगवानाह-नायमर्थः समर्थः,घृतोदकस्य समुहस्य उदकashum मितो यथोक्तस्वरूपात्रतरं यावन्मन माप्ततरमेव आस्वादेन प्रप्तम । कान्तसुकान्तौ यथाक्रम पूर्वार्धापरार्धाधिपती, पत्र घृतोदे समुद्रे महर्शिकी यावत् पल्योपमस्थिको परिवसतस्ततो प-प-धकारस्योच्चारणस्थानं जिह्वामूलम,"जिह्वामूझे तु कुः | घृतमिवोदकं यस्यासौ घृतोदः तशाचाह-"से एअंडेणं" इत्याप्रोक्तः" इति शिकोतः। 'अकुहविसर्जनीयानां करा' इत्युक्ति- दि सुगमम् । चन्द्रादिसंख्यासूत्रमपि सुगमम । जी०३ प्रतिका स्तु जिह्वामूलरूपकएउपरा । अस्योचारणे प्राभ्यन्तरः प्रयत्नः स्था । अनु० । दुःषमदुःषमान्त विनि घृतमघापरनामके स्पर्शः, जिह्वामूलस्पर्शनेन तदुच्चारणात् । अत एवास्य स्प- महामेघे, “पुक्खलसंबका वि य, खारोदघतोदभमयमेहो शवर्णत्वम् । बाह्यप्रयत्नास्तु घोषनादसम्बारमहाप्राणाः।वाचा य।" तिला घृतमिव उदकं यासांताः। घृतसमानोदकासु वाघटायाम, धर्धरशम्दे च । वाममारणे, स्मरणे, घाते, घण्टा. पीषु, जी० ३ प्रति।रा। पाम, किहिणीरवे, शक्ती, भैरवे देवे, पुण्ये, प्रवाहे, पाबऐन घंधल-ऊकट-पुं० ।" शीघ्रादीनां वहिलादयः"111४२२॥ प। पुं०। घोरे धुरो र च। न० । ५० को। इत्यपभ्रंशे ऊकटस्य घंघलादेशः। कमहे, प्रा० ४ पाद । पश्म-अध्य० । “घश्मादयोऽनर्थकाः" 100 ४ । ४२४ । इति अपभ्रंशे 'घई' इत्यनर्थको निपातः प्रयुज्यते "घ विव घंघसामा-घशाला-स्त्री०। बहुकार्पटिकसेवितायां शासायाम, रीरी खडी, होश विणासहाँ कालि । "प्रा०४ पाद । व्य०७० । “जा अतिरित्ता वसही बहुकप्पडिगसेषिया सा घनोद-वृतोद-पुं० । सो विस्यन्दितगंग्घृतस्वादुतत्कालवि घंधसाला" भाव०४०। निचु०स० । आचावातकसितकर्णिकारपुणवर्णाभतोये घृतवरद्वीपस्य समन्ततो वर्स तापनादिरहितायां वसती, प्राचा०१७०० अ०२२० । माने समुद्र सू०प्र०२० पाहु० । जी। घंघो-देशी-गृहे, दे० ना० २ वर्ग। पनवरंणंदी घमोदे णामं समुहे बडे वलयागारसंगणु-घंघोरो-देशी-म्रमणशीसे, दे०मा०२वर्ग। संठिचे जाब चिट्ठति समचका तहेव दारा पदेसा जीवा | घंट-घएट-नाष्टिवादस्य सूत्रभेदे, स०। य अहो । गोयमा ! घनोदस्स णं समुइस्स उदए जहा से | घंटा-घण्टा-खी० । “टो डा" १५ ॥ श्यत्र स्वजग्गफुझसम्लरिमुकुलकनियारसरसबमुविमुच्छकोरंट- रादित्यधिकारादत्र न मादेशः । प्रा०१ पाद । 'घर्टि'शपकरणे दामपिडितरसणिगुणतेयदीवियनिरुबहतचिसिद्धसुंदरतर-1 चु० अन् । काकिएयपेकया किश्चिन्महति, रा० कांस्यनिस्स मनायदधिमथिततदिवसगहिवणवसीयदछणाचित- म्मिते वायभेदे, याचा मुकदितउधावसज्जवीसंदितस्स अहियं पीचरसुरभिगं घपटावर्णक:घपाहरमधुरपरिणामदरिसणिज्जपच्छणिम्पलमुहोवभोग तोसणं घंटाणं इमेयारूवे वणावासे पत्ते । तं महागरम सरयकामम्मि होज गोघयवरस्स मंडे भवे एतारूचे जवणयामयामो घंटातो बतिरामईश्रो साझातोणाणामाणिमसिया। नो णडे समहे, गोयमा ! घतोदस्स एं समुद्दे या घंटापासा तवणिज्जामईतो संकलातो रययांमयातो रज्जूएत्तो श्?तरे जाव अस्साएण पसत्ते,कंते सुकता य इत्य तो ताोणं घंटाओ इंसस्सराओ मेहस्सराओ सीदस्सराभो हो देवा महिलाया. जाव परिवसंति सेसं तहेव. जाव घुमुहिस्सराओ कोंचस्सराअोणंदिस्सराओ दिघोसातो तारागणकोमिकोमीयो। सीहस्सराश्रो सीघोसातो मंजुस्सरातो मंजुघोसातो सुस्सघृतबरंद्वीप, घृतोदो नाम समुसो वृत्तो वलयाकारसंस्थान रातो सुस्सरनिग्घोसातो उरालेणं मणएणेणं मणहरेणं कामसंस्थितः सर्वतः समन्तात् संपरिक्तिप्य तिष्ठति । शेषं यथा घृ मणणिब्युश्करणं सच्चेणं ते पदेसे सन्यो समंता प्रातबरस्य दीपस्य यावजीवोपपातसूत्रम् । श्वानी नामनिमित्तम- पूरेमाणीतो० जाब चिट्ठति । निधित्सुराह-"से केपट्टणं" इत्यादि । अथ केनार्थेन नदन्त!पय तासां च घण्टानामयमेतपो वर्णावासो वर्णकनिवेशः प्रकमुच्यते-घृतोदः समुःघृतोदः समुरू ति। नगवानाह-गौ. सातद्यथा-जाम्बूनद मय्यो घण्टा वनमय्यो लाला नानामणितम! घृतोदसमुरूस्य उदकं स यथानाम सकललोकप्रसिका मया घण्टापावाः, तपनीयमय्यः श्याला यासु ता अवलम्बिशारदिकः शरत्कालभावी गोघृतवरस्य मएडःघृतसंघातस्य ए-| वास्तिष्ठन्ति, रजतमथ्यो रज्जवः। "तप्रोणं घंटाम्रो" इत्यादि। वपरिमार्ग स्थित घतं समपम श्त्यनिधीयते, सार इत्यर्थः।। ताच घपटाः (सस्सरा) हंसस्येव मधुरः स्वरो यासा ता. ___Jain Education Intemat२६० For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy