SearchBrowseAboutContactDonate
Page Preview
Page 1055
Loading...
Download File
Download File
Page Text
________________ (१०३२) गोसालग अभिधानराजेन्द्रः। गोसालग अप्पेगइए णिच्छोडें हेति, अप्पेगए णिब्भच्छेहिति.अप्पेग-| वियोजायष्यति [ निभत्येहि ति ] आक्रोशव्यतिरिक्तर्वचइए बंधेहिति,अप्पेगइए किरुंजहिति, अप्पेगश्याणं रवि नानि दास्यति [ पम्मारेहिड त्ति ] प्रमारं मरणक्रियाप्रारम्नं करिष्यति प्रमारयिष्यति [उद्दवेहि ति अपदावायष्यति, मारच्छेदं करेहिति, अप्पेशइए पम्मारोहिंति, अप्पेगइयाणं नहवे यिष्यति । (उबहवेहिइत्ति) उपवान् करिष्यति [प्रागिदिहि हिति.अप्पेगइयाणं वत्थपमिग्गहकंवरपायपुच्छणं आच्छिं- त्ति] ईपच्छेत्स्यति [विच्छिदिहिह त्ति विशेषेण विविदिहिति,विच्छिंदिहिति, निंदिहिति, अप्पेगश्याएं जत्तपा- धतया वा बेत्स्यति । [भिदिहिर ति] स्फोरयिष्यति पात्रापे णं वोच्छिंदिहिति, अप्पेगइए णिमारे करेहिति, अप्पेगए क्यमेतत् अपहरिष्यत्युद्दालयिष्यति । [निन्नारे करेहिति त्ति] निगरान् नगरनिकान्तान् करिष्यति ( रज्जस्स व त्ति) णिविसए करेहिति। तए णं सतदुवारे णयरे बहने राई राज्यस्य बा,राज्यं च राजादिपदार्थसमुदायः। श्राह च-"स्वाम्यसर जाव वदिहिंति-एवं खलु देवाणुप्पिया ! विमलवाह- मात्याश्वराष्ट्र, कोशो ऽर्गबलं सुहृत् । सप्ताङ्गमुच्यतेरापं, बुद्धिणे राया समोहिं णिग्गंयेहि मिच्छं विप्पमिवसे अप्पेगए सर्वसमाश्रयम" ॥ १ ॥राष्ट्रादयस्तु तद्विशेषाः, किन्तु राष्ट्र आउसति जाव णिव्विसए कारेति , तं णो खजु देवा जनपदैकदेशः। [विरमंतु णं देवाणुप्पिया! पयस्स अटुस्स णुप्पिया ! एयं अम्हं सेयं, णो खलु एयं विमलवाहणस्स अकरणयाए ति] विरमणं किन वचनाद्यपेक्कयाऽपि स्यादत उच्यते , अकरणतया करणनिषेधरूपतया । ज०। रमो सेयं, जो खलु एयं रजस्स वा रहस्स वा वलस्स तेणं कालेणं तेणं समएणं विमनस्स अरहो पनप्पए मु. वा वाहणस्स वा पुरस्स वा अंतेजरस्स वा जणवयस्स वा मंगले णाम अणगारे जाइसंपले जहा धम्मघोसस्स वमो० सेय, जेणं विमलवाहणे राया समणेहिं णिग्गंथेहिं मिच्छं जाव सखित्तविउन्नतयलेस्से तिएणाणोवगए सुमिनागविप्पडिपस, तं सेयं खलु देवाणुप्पिया ! अम्हं विभल स्स उजाणस्स अदूरसामंते छ8 उडेणं अणि क्खित्तेणं. वाहणं रायं एयमलु विष्णयेत्तिए ति कड्ड अपमानस्स जाव आयावेमाणे विहरिस्सइ । तए णं से विमलवाहणे राअंतियं एयमढे पमिसुणेति । पमिसुणे तित्ता जेणेव वि या अप्पया कयायि रहचरिउ काउं णिज्जाहिति । तए णं मझवाहणे राया , तेणेव उनागच्छइ । उवागच्छश्ना से विमलपाहणे राया सुनूमिभागस्स उजाणस्स अदूरसाकरयलपरिग्गहियं विमलवाहणं रायं जएणं विजएणं मंते रहचरियं करेमाणे सुमंगलं अणगारं बढ बढेणं० जाव वाति । वकावेंतिता एवं वदिस्सहिंति-एवं खा पायावेमाणे पासिहिति । पासहितित्ना श्रासुरुत्तेजाव मिदेवाणुप्पिया ! समणेहिं णिग्गंथेहिं मिच्नं विप्पमिवामा सिमिसेमाणे सुमंगसं अणमारं रहसिरेणं पोहावेहिति । तअप्पेगइए उसइ०, जाव अप्पेगए निधिसए कारे एणं से सुमंगले अणगारे विमलवाहणेणं रमा रहसिरेणं ति, तं णो खलु एवं जं णं देवाणुप्पियाणं सेयं, जो पोलाविए समाणे सणियं सणियं नहेहिति । जडेहितित्ता खलु एवं अहं सेयं, णो खनु एवं रज्जस्स वा० दोच्चं पि उर्ल वाहात्रो पगिझिय पगिकिय जाव आयाजार जणवयस्स वा सेयं, ज ण देवाणुपिया ! समाहिं णिग्गंथेहि मिच्छ विप्पमिवमा, तं विरमंतु देवाणुप्पिया! वेमाणे विहरिस्सइ । तए णं से विमझवाहणे राया मुमं गलं अणगारं दोच्च पि रहसिरेणं णोल्लावेहिति । तए णं एयमहस्स अकरणयाए । तए एं से विमलवाहणे राया से सुमंगले अणगारे विमलवाहणेणं रमा दोचं पिरहसिरेणं तेहिं बहुर्हि राईसर० जान सत्यवाहपनिईहिं एयमझु विपत्ते समाणे णो धम्मोत्तिणो तवोत्ति मिच्छाविणएणं ए पाल्लाबिए ममाणे सणियं सणियं उद्वेहिति । उद्धेहितित्ता यमर्ट पमिसुणेहि, तस्स णं सयवारस्स एयरस्स बहिया श्रोहिं पजेहिति । ओहिं पउंजेहितित्ता विमलवाहणस्स उत्तरपुरच्छिमे दिसिभाए, एत्थ णं मुभूमिनागे नज्जाणे रएणो तीयका आनोएहिति। ती. विमलवाहणं रायं जविस्सइ सम्वोत्तयवाओ । एवं वदिहिति-णो खबु तुमं विमानवाहणे राया, यो खबु तुमं देवसेणे राया, णो खत्रु तुझं महापउमे राया, तुम णं (भारग्गसोय त्ति) भारपरिमाणतः, भारश्व भारक: पुरुषोद्वह- इओ तच्चे भवग्गहणे गोसाले णामं मंखलिपुत्ते होत्था नीयो, विंशतिपलशतप्रमाणो वति। (कुभग्गसो यत्ति)कुम्नो समणधायए० जाव उ उमत्थे चेव कामगए, तं जति ते तदा जघन्य आढकानां षटया,मध्यमस्त्वशीत्या,उत्कृष्टः पुनः शतेनेति (पचमवासे य रयणवासे य वासे वासिहिति त्ति) वर्षों वृष्टि- सव्वाणुलूणा प्रणगारेणं पत्तमा वि होऊणं सम्म सहिबर्षिष्यति भविष्यति। किंविध इत्याद-पद्मवर्षः पद्मवर्षरूप एवं यं खमियं तितिक्खियं अहियासियं, जइ ते तदा सुणरत्नवर्ष इति [सेप ति] श्वेतः। कर्थभूतः[संखतलविमलसन्नि- क्खत्तणं अणगारणं पनूणा वि होऊणं सम्मं साहियं खगास ति] संखस्य यद्दलं खराक तलं वा रूपं विमलं मियं० जाव अहियामियं, जइ ते तदा समणेणं जगवया मतत्सत्रिकासः सदृशो यः स तथा, प्राकृतत्वाश्चैवं समासः ।। (माउसिहिइत्ति) आक्रोशान् दास्यति (निच्छोमेहिश त्ति)। हावारण पनूष्णाव. हावीरेणं पण वि० जाव अहियासियं, तं णो खबु अहं पुरुषान्तरसम्बन्धितहस्ताद्यवयवाकारणतो ये श्रमणास्तांस्ततो तहा सम्मं सहिस्सं० जाव अहियासिस्सं अहं ते णवरं स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy