SearchBrowseAboutContactDonate
Page Preview
Page 1047
Loading...
Download File
Download File
Page Text
________________ (१०२४) गोसालग मानिधानराजेन्दः। गोसालग क्यः पञ्च नामतोऽनिहिताः, पुनरन्त्यौ पितृनामसहिताधि- खलिपुत्ते सन्माणुईणाम अणगारे एवं बुत्ते समाणे श्राति। [ अलं थिरं ति] अत्यर्थ स्थिर, विक्षितकालं याचदय सुरुत्ते सव्वाणुतूतिं अणगारं तवेणं तेएणं एगाहचं कूडाप्यं स्थायित्वात् । [धुवं ति] ध्रुवं तद्गुणानां ध्रुवत्वादत पव धारणिति] धारयितु योग्यम। एतदेव भार्वायतुमाह-[सी. हचं भामिरासिं करे। तए णं से गोसाले मंखलिपुले सन्यादि] एवंभूतं च, तत्कुत इत्याद- [थिरसंघयणं ति] | वाणुजूतिं तवेणं तेएणं एगाहच्चं कूमाहच्चं भासरासि विघटमानसंहननमित्यर्थः । [ति कत्ति, इतिकृत्वा इति करेत्ता दोश्चं पि समणं भगवं महावीरं उच्चावयाहिं तोक्तदनुविशामीति । (भ०) पाउसणाहिं अाउसइ०, जाव मुहं एस्थि । नेणं कासाधु णं आउसो! कासवा! ममं एवं बयासी-गोमाले लेणं तेणं समरणं समणस्स भगवो महावीरस्स अंमंखलिपुत्चे ममं धम्मंतेवासी, गोसाले मंखनिपुत्ते ममं धम्म- तेवासी कोसलजाणवए मुणक्खत्ते णाम अणगारे पगतेवासी । एवं समणे भगवं महावीरे गोसानं मखलिपुत्तं भदए जाब विणीए धम्मायरियाणुरागणं जहा सन्चाणुएवं नयासी-गोसामा से जहाणामए तेणए सिया गामेस तूई तहेब जाव सच्चेव ते सा च्छाया, जो अम्मा । तएणं एहिं परिन्जवमाणेश् कत्थइ गत्तं वादरिं वा दुग्गं वाणिसं वा से गोमाले मंखमिपुत्ते सुणक्खत्तेणं अणगारेणं एवं वृत्ते पवयं वा विसमं वा अणस्सादेमाणे एगेणं महं उमालोमेण समाणे आसुरुत्ते मुणवत्तं अणगारं तवेणं तेएणं परिता. पा सणसोमेण वा कप्पासपम्हेण वा तगसूरण वा अनाणं बेइ । तए णं से सुणक्खत्ते अणगारे गोसालेणं मंस्खलिपुत्तेणं पावरेत्ता णं चिज्जा । सेणं अणावरिए श्रावरियामिति तवे तेएणं परिताविए ममाणे जेणेव समणे जगवं महावीरे, अप्पाणं मया, अपच्चले य पसमिति अप्पाणं मलाइ, तेणेव उवागच्छइ। उवागच्चडता समणं भगवं महावीर सिप्रणयुके बुकमिति अप्पाणं मएण, अपलायए पलाय. खुत्तो वंद, एमसइ । मंसत्ता सयमेव पंच महब्बयाई मिति अप्पाणं मलाइ, एवामेव तुम्हं पि गोसाला ! अणमे भारुहेई । पारुहेश्त्ता ममणा य समणीओ य खामे । संते असमिति नपखंजसि, तंमा एवं गोसाला!,णारिहसि खामेइत्ता पालोइयपमिकते समाहिपत्ते आणुपुबीए कागोसाला, सच्चे ते सा गया, जो अमा । तए से | लगए । तए णं से गोसाले मंखालपुत्ते सुणवत्तं प्रणगारं गोसाले मंखझिपने समणेणं भगवया महावीरणं एवं वुत्ते | तवण तरण पारतावचा त तवेणं तेएणं परितावेत्ता तचं पि समणं भगवं महावीर समाणे भासुरुत्ते समयं भगवं महावीरं उच्चावयाहिं उच्चावयाहिं आनसणाहिं आउसइ, सव्वं तं चेष जाव भानसपाहि आउसइ । अाउसत्ता उच्चावयाहिं नदसणा- मुहं एस्थि । तएणं समणे भगवं महावीरे गोसालं मंखनिहिं उम्सेइ । नसेइना उच्चावयाहिं णिम्भत्थणाहिं पि- पत्तं एवं क्यासी-जे वि ताव गोसावा!तहारुवस्स समणभत्थेइ। णिन्नत्येऽत्ता उच्चावयाहिं णिच्छोमणाहिं णि- स्स वा माहणस्स वा तं चेव जाव पज्जुवासति, किमंग! चोमेइ । णिच्छोमेइत्ता एवं वयासी-एढेसि कदाइ, विण पण गोसाला,तुम्हें मए चेव पन्चाविएन्जाव मए चेव बटुहेसि कदाइ, जडेसि कदाइ, णडविणटनसि कदाइ, अज्ज स्मुईकए,ममं चैत्र मिच्छं निप्पमित्रगणे,तं मा एवं गोसाला !, ए नवसि, णाहि ते ममाहितो सुहमत्यि। तणं कालेणं तेणं जाव जो असा । तएणं से गोसाले मंस्खलिपुत्ते समणेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी पाईण- जगवया महावीरेणं एवं वुत्ते समाणे आमुरुत्ते तेयासमुग्पारणं माणयए सवाणुजूई हामं अणगारे पगइनए नाव विणी- समोहणइ। समोहणत्ता सत्तट्ठपयाई पच्चोसका पिच्चोसक्काचा ए, धम्मायरियाणरागणं एयमढे असहहमारणे नहाए उडे । समणस्स जगत्रो महावीरस्स बहाए सरीरगंसि तेयं पद्वेश्त्ता जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छद । णिस्सरइ । से जहाणामए पाउकलियाइ वा वायममनिभवागच्छइत्ता गोसानं पंखलिपुत्तं एवं बयासी-जे विताव | याइ वा सेलसि पा कुमुयंसि वा थंनंसि वा थभंसि वा गोसामा ! तहारूवास समणस्स वा माहणस वा अंतियं | श्रावरिजमाणा वा णिवारिजमाणा वा, सा णं तत्थ एगमवि पारियं धम्मियं मुबयणं णिसामेड. सेवितावत णोकमइ, पोपकमइ, एवामेव गोसालस्स मंखलिपुत्तस्स चंदड,णमंसइ०,जाव कहाणं मंगझं देवयं चेइयं पज्जुवास । तरतेए समणस्म जगवो महावीरस्स बहाए सरीरगं किमंग! पुण तुमं गोसाला!-जगवया चेव पञ्चाविए,जग- णिसिटे समाणे,से णं तत्थ णोक्काइ, णोपक्कमइ, अंचियंबया चेव मुंमाविए, भगवया चेव सेहाविए, जगवया चेव | चियं करे। करेइता मायाहिणं पयाहिणं करेइ । करेइत्ता सिक्खाविए,नगवया चेव बहुस्सुईकए,भगवनो चैन मिच्छ नई वेहास उप्पइ। ते से णं तोपमिहए पमिणियत्तणविपभिव, तमा एवं गोसाझा!,पारिहसि गोसामा! माणे तस्सव गोसालस्स मंखलिपुत्तस्स सरीरंग अणुमसरचेव ते साच्छाया, णो अपणा।तए से गोसाले- हमाणे प्रणमहमाणे अंतो भणुप्परिट्टे । तएणं से Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy