SearchBrowseAboutContactDonate
Page Preview
Page 1045
Loading...
Download File
Download File
Page Text
________________ (2022) अभिधानराजेन्द्रः । गोसालग वा वाले ति ] यथैव व्यालेन जगन [ सारखामिति ] संरकामि दाहभयात् । [ संगोवामि त्ति ] संगोपयामि म स्थानप्रापणेन [ पनूत्ति ] प्रजविष्णुर्गोशालको नस्मराशि कर्तुमित्येकः प्रश्नः । प्रचत्वं चद्वित्राविषयमात्रापेकया, तत्करतश्चेति । पुनः पृच्छति - "विसरणं" इत्यादि । अनेन च प्रथमो विकल्पः पृष्टः। "समत्येणं" इत्यादिना तु द्वितीय इति [पारियावनियंति] परितापनिक क्रियां पुनः कुर्यादिति । [ अणगाराणं ति] सामान्य साधूनाम् [ अंतिम ति] कान्त्या क्रोधनि हेण कमन्त इति कान्तिकमाः [ येराखं ति ] श्राचार्यादीनां वयःश्रुतपस्रयस्थविराणाम् | [ पडिवोयणाए सि] तन्मतप्रतिकूला चोदना कर्त्तव्यप्रोत्साद्ना प्रतिचोदना, तथा । (पमिसरणाप चि) तन्मतप्रतिकूलतया विस्मृतार्थस्मारणा प्रतिस्मारणा, तया । किमुक्तं भवति धम्मिरण" इत्यादि। (पडोगारेणं ति ) प्रत्युपचारण प्रत्युपकारेण वा । [पमोयारे सि ] प्रत्युपचारयितुम्प्रत्युपचा रङ्करोतु एवं प्रत्युपकारयतुं वा [मिच्छं विष्पडिवो [] मिथ्यास्वं वाऽनार्यत्वं विशेषतः प्रतिपन्न इत्यर्थः । [ सुघु णं ति] उपालम्भवचनम् [उसो ति ] हे आयुष्मन् ! चिरप्रशस्तजीवित ! (कासव ति) काइयपगोत्र ![सत्तमं पट्टपरिहारं परिहरामित्ति ] सप्तमं शरीरान्तःप्रवेशं करोमीत्यर्थः । [जे वि पाई ति ] येऽपिच । 'आई ति ' निपातः । “चरासी इमहाकप्पससहस्वाई” इत्यादि । गोशालक सिद्धान्तार्थः स्थाप्यो, वृद्धैव्यख्यातत्वात् । माह व चूर्णिकारः- “ संदिद्धलामो तस्तिस्स न लिखिजर चि ।" तथापि शब्दानुसारेण किञ्चिदुच्यते चतुरशीर्ति महाकल्पशतसहस्राणि कवित्वेति योगः । तत्र कल्पाः कालविशेषाः, ते च लोकप्रसिद्धा अपि जवन्तीति तद्यवच्छेदार्थमुक्तम् । महाकल्पा वक्ष्यमाणस्वरूपाः तेषां यानि शतसहस्वाणि लकाणि तानि तथा [ सत्त दिव्वेत्ति ] सप्त दिव्यान् देवजवान् [ सत्त संजू ति ] सप्त संयूथानि निकायविशेषान् [सत सन्निमभि ति] सझिगर्भान् मनुष्यगर्भवतीः। एते च तन्मतेन मोकगामिनां सप्त सान्तरा भवन्ति । वक्ष्यति चैवमेवैतान् स्वयमेवेति । [सस पउट्टपरिहारे सि] सप्त शरीरान्तरप्रवेशान् । एते च सप्तमसगिर्भानन्तरं क्रमेणावसेयाः तथा पञ्चेत्यादाविदं सम्भाव्यते -[ पंच कम्मणि सयमस्साई ति ] कर्म्मणि कर्म्मविषये, कर्म्मणामित्यर्थः । पञ्च शतसहस्राणि काखि [ तिथि य कम्मंसे चि ] श्रीश्च कर्म्मभेदान् [ खवस्त ति ] पयित्वा श्रतिवाह्य । [ भ० ] । से जहा वा गंगा महापदी जओ पवूढा, जार्द वा षज्जुवरिया, एस अछा पंच जोअणसयाई प्रायामेणं, जोणं विक्खंभेणं, पंचधणुइसयाई नब्बेहेणं, एएणं गंगापमाणे सत्तगंगाओ एगा महागंगा, सत्त महागंगाओ मा एगा सादीणगंगा, सत्त सादीगंगाओ सा एगा मच्चुगंगा, सत्त मच्चुगंगाओ सा एगा लोहियगंगा, सत्त लोहियगंगाओ सा एगा अवंतीगंगा सत्त - गंगाओ सा एगा परमावर्ती । एवामत्र सपुव्वावरेणं एगं गंगासयहस्सं सत्तर सय सहस्सा छच्च गुणप गंगासया भवतीति मक्खाया। तासि दुविहे नकारे पत्ते । तं जहा - मोदिकलेवरे चैव वादरवोदिकलेवरे चैव । Jain Education International For Private गोसालग तत्थां जे से सुमोदिकक्षेवरे से इप्प, तत्थ एंणं जे से बादरवों दिकलेवरे तओ णं वाससए गते एंगमेगं गंगावायं वहाय जावइणं कालेां से कोडे खीणे णीरए क्षेित्रे णिहिए जब से तं सरे, एएवं सरप्पमा ऐ तिथि सरसयसादस्सीओ से महाकप्पे, चउरासीतिमहाकष्पससहस्साई से एगे महामाणसे, प्रांताओ संजूहाओ जीत्रे चयं चइता उवरि माणसे संजूहे देवे उबबज्जिहति । से णं तत्थ दिव्वाई भोग भोगाई भुंजमाणे त्रिहरिता ताओ देवलोगाओ आउक्खणं नवक्खरणं ठिक्खणं अतरं चयं चत्ता पढमे सगिन्भे जीवे पच्चायाति । से णं तहिंतो अनंतरं उच्चट्टिता मकिल्ले माणसे संजू देवे नववज्जइ । से णं तत्य दिव्वाई भोगजोगाई जाव विहरता ताम्र देवलोगाओ ग्राउ० २ जाव चइता दोच्चे सगिन्जे जीवे गच्चायाति से णं तहिंतो अतरं उन्नत्ति हो माणसे संजूहे देवे उववज्जइ । से णं तत्थ दिव्वाई० जाव चइता तच्चे सभिगन्धे जीवे पच्चायाति । से णं तहिंतो जात्र नव्याट्टत्ता उवरि माणसुत्तरे संजूहे देवे नववज्जइ । से एां तत्थ दिव्वाई भोगं चइता चलत्ये समिग जीवे पञ्चायाति । से एं तओहिंतो प्रतरं तन्त्रहिता मझिले माणमुत्तरे संजूहे देवे नववज्जइ । सेणं तत्थ दिव्वाई जोग० जाव चइत्ता, पंचमे सम्मिगने जीवे पञ्चायाति । से णं तओहिंतो अांतरं उच्चट्टित्ता हिडिले माणसुत्तरे संजू हे देवे नववज्जति । से णं तत्थ दिव्वाई भोगाव चत्ता, सपिगन्ने जीवे पच्चायाति, सेणं तहिंतो अंतरं उच्चट्टित्ता वंभलोगे णामं से कप्पे पछ | पाईपडियायए उदीदा हिविच्छिो, जहा गण पदे० जाव पंच व सगा पछत्ता । तं जहा - असोग मेंसएण् जात्र परूिवा, से णं तत्य देवे उववज्ज, से सां तत्य दससागरोत्रमा दिव्वाई जोग० जाव चइत्ता, सत्तमे समिमन्भे जीवे पच्चायाति, से णं तत्थ गवएवं मासाएं बहुपमिपुमाणं अद्धमा जात्र वीइकंताणं सुकुमालगजहलए मिउकुंडल कुंचिकेसर मट्टगंडतलकलपीठए देवकुमारसमप्पनए दारए पयाते । से णं अहं कासवा ! तए पं अहं आसो ! कासवा ! कोमारियाए पव्वज्जाए कोमारिएणं वंभचेरवासेणं प्रविद्धक एएए चेत्र संखाणं पनिसभामि, सं० २ इमे सत्तमं पउट्टपरिहारं परिहरामि । तं जहाएसेज्जस्स मल्लरामस्स मंत्रियस्स रोहस्स नारद्दाइस्स अज्जु - गस गोयमपुत्तस्स गोसालस्स मंखलिपुत्तस्स; तत्य णं जे से पढमे पट्टपरिहारे, सेणं रायगिहस्स एयरस्स वहिया मंमिनिसि चेयंसि उदायणस्स कंमियायणस्स सरीरं विजहामि । विप्पजहामित्ता एसेज्जगस्स सरीरगं प्रणुप्पवि Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy