SearchBrowseAboutContactDonate
Page Preview
Page 1037
Loading...
Download File
Download File
Page Text
________________ गोसासग अभिधानराजेन्सः । गोसालग बत्यमियः" इह यावत्करणादेवंरश्यम-" रिकत्यमियसमि वजीरो अंतरा विगणं आगासे अहो दाणे२चि पमुइयजणजाणवए०" इत्यादि । व्याख्या तु पूर्ववत् । (चिसफ- धुढे ५। तए णं रायगिहे णयरे सिंघामग० जाब पहेसु ब. लगहत्वगए ति)चित्रफलकं हस्तं गतं यस्य स तथा। (पाहिए हुजणो अमममस्स एवमाइक्खइ० जाव एवं परूवइ-पसे कं ति) एकमात्मानं प्रति प्रत्येकं, पितुः फरकाद्भिनमित्यर्थः। (अगारवासमऊ वसित्तत्ति)अगारवासं गृहवासमध्युष्यासे एं देवाणप्पिए ! विजए गाहावई, कयत्य णं देवाणप्पिए ! व्या (पवं जहा नावणाए त्ति)आचारद्वितीय श्रुतस्कन्धस्य पञ्च | विजए गाहावई, कय पुले णं देवाणुप्पिया! विजए गाहावई, दशे अध्ययने । अनेन चेदं सूचितम्-"समत्तपइम्सेनाहं समणो कयलक्खणे देवाणुप्पिया ! विजए गाहाबई, कया णं लोहोहं अम्मापियरम्मि जीवते ति "समाप्तानिग्रह इत्यर्थः । या देवाणुप्पिया! विजयस्स गाहावइस्स, सुनकेणं देवा"चिचा हिरमं चिच्या सुवम् चिचा बनमित्यादीति :" (भ०) एप्पिए ! माणुसाए जम्मजीवियफले विजयस्स गाहावइस्स, तए णं अहं गोयमा ! पढमं वासं अघमासं अधमासेणं जस्स णं गिहंसि तहारूवे साधुसाधुरूवे पहिलाभिए समाणे खममाणे अध्यिगामं हिस्साए पढमं अंतरावासं वासावा. इमाई पंच दिवाई पाउन्नूयाई । तं जहा-वसुधागवुट्टा० जाव सं उवागए। दोचं वास मासं मासेणं खममाणे पुचाणपु अहो दाणेश घुढे, धणे एं कयत्थे कयपुरणे कयनबि चरमाणे गामाणुग्गामं दइज्जमाणे जेणेव रायगिहे खणे कया णं बोया मुलद्धे माणुस्सए जम्मजीवियफले णयरे जेणेव नानिंदा वाहिरिया जेणेव तंतुवायसाला, तेणेव विजयस्स गाहावइस्स जस्त० । तएणं से गोसाझे मखस्वागच्छशानबागच्चत्ता प्रहापभिरूवं नग्ग उग्गिएहामिा बिजम अंतिपयम सोचा शिसम्म ममपअहापभिरूवं उग्गहं उग्गिरिहत्ता तंतुवायसालाए पगदेसास प्रसंसए समुप्पणकोउहवे जेणेव विजयस्स गाहावइस्स गिहे, पासावासं उबागए। तए णं अहं गोयमा! पढमं मासक्ख तेणेव उवागच्च । नवागच्छत्ता विजयस्स गाहावऽस्स मणं उपसंपन्जित्ताणं विरामि । तर से गोसाझे मंख- गिहामि वसुहारांसि वुष्टिं दसवमं कुमुमं णिवमियं, नम लिपुत्ते चित्तफनगहत्थगए मंखतणेणं अप्पाणं भावमाणे | च णं विजयस्स गाहावइस्स गिहाओ पडिणिक्खमपुनाणुपुब्बिं चरमाणे. जाव दहजमाणे जेणेव रायगिहे माणं पास । पासश्ता हहतढे जेणेव ममं अंतिए. णयरे जेणेव णालिंदा बाहिरिया जेणेव तंतुवायसाला, तेणेव उवागच्छइ । उवागच्चइत्ता ममं तिक्वत्तो भातेणेव नवागच्चइ। उवागच्चइत्ता तंतुवायसानाए एगदेसंसि | याहिणं पयाहिणं करेइ । करेइत्ता ममं वंद, णमंभंमणिकख करोति। करेतिता रायगिहेणयरे उच्चणीयम्जाव सर, मंसइत्ता ममं एवं वयासी-तुब्ने णं भंते ! मर्म अपत्य कत्थ वि वसहिं अन्नभमाणे तीसे य तंतुवायसाझाए धम्मायरिया, अहं णं तुम्भं धम्मंतेवासी । तए णं अहंगोएगदेससि वासावास मुवागए, जत्थेवणं अहं गोयमा!। तए यमा ! गोसालस्स मखलिपुत्तस्स एयमढ णो आढामि, णं अहंगोयमा! पढममामक्खमाणपारणगंसि तंतुवायसाझाए णो परिजाणामि, तुमिणीए संचिहामि। तए णं अहं गोयमा! पडिणिकवामिातंतुवायसाझाए पमिणिक्खमित्ता नालिंदाबा- रायगिहा ओणयरामो पमिणिक्खमामि, पमिणिक्खमामिहिरियं ममज्मेणं जेणेव रायागेहे णयरे जच्चणीय जाव अ. ताणादिं वाहिरियं मझ मज्झणं जेणेव तंतुवायसाना, कमाणे विजयस्स गाहावश्स्स गिहं अणुप्पविटे।तएणं से विज- तेणेव उवागच्छामि । उवागच्छामित्ता दोचं मासक्खमणं एगाहानई मम एज्जमाणं पासइ । पासइत्ता हहतुहाखिप्पामेव | उपसंपज्जित्ता णं विहरामि । तए एं अहं मासक्खमणपाभासणाओ अन्नुढेइ । अन्नुढेइत्ता पादपीगो पञ्चोरुज- रणगंसि तंतुनायसालाओ पडिणिक्खमामि । पडिणिक्खतिपिबोरुनतिना पाययाओ उम्मुयहाउम्मुयइत्ता एगसामियं मामित्ता णालिंद वाहिरियं मऊ मणं जेणेव रायउत्तरासंगं करेइ करेइत्ता अंजलिम ननियहत्थे ममं सत्तट्ठपयाई गिहे णयरे जाव प्रमाणे आणंदस्स गाहावस्स अणुगच्छइ आगच्चश्त्ता ममंतिकवुत्तो आयाहिणं पयाहिणं गिहं अणुप्पविहे । तए णं से आणंदे गाहाबई मर्म करेइ । करेइत्ता ममं वंदइ, णमंतइ, एमसइत्ता ममं विउलेणं एन्जमाणं पासइ । पासइत्ता एवं जहेच विजयस्स, एवरं अमणपायाखाइमसाइमेणं पमिक्षाभिस्सामित्ति तुझे, पमित्रा- मम विलाए खज्जगविहीए पमिलाजिस्सामीति तुहे.सेसं नेमाणे वि तुट्टे, पमिन्नाजिते वि तुट्टे । तए णं नस्स विजय- तं चेव, जाव तच्चं मासक्खमणं उनसंपजित्ता णं विहरामि। स्स गाहावइस्स तेणं दव्वमुच्चेणं दायगसुकेणं पमिग्गह- तए णं अहंगोयमा ! तच्चं मासक्खमणं पारणगंसि तंतुवायमुरणं तिविहेणं तिकरणसुदेणं दागेणं मए पमिझाभिए सानाओपमिणिक्खमामि । पडिमिक्खमामित्ता तहेव० जाव समाणे देवाउयं णिवद्धं,संसारए रितीक ए. गिहंसि य से इमाई अडमाणे सुदंसणस्स गाहावइस्स गिहं आगप्पविढे । तए णं पंच दिव्बाई पानब्याई । जहा-वसुहारावुघा? दसघव- से सुदंसणे गाहावई एवरं ममं सबकामगुणिएणं मे कुसुमे णिवातिते २ चेयुक्खेवे कए ३ बाढयाो दे- जोयणेणं पमिलानेति। सेसं तं चेव, जाव चउत्यं मासक्ख Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy