________________
(२००७) गोयरचरिया अभिधानराजेन्द्रः।
गोयरचरिया पौरुषम्नीत्यादि,व्यवहारानुषपादनात् । तथा च-"यनिाना- [अन्येति] अन्येषां स्वव्यतिरिक्तानां दायकानामबाधेनाऽपीदियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य, स. मनेन मुख्यथा सर्वसम्पत कर्या भिकया,अलिवमरवत्,प्रकृत.
संपत्करी मता" ॥१॥ इत्याचार्याणामभिधानं संभवानिमा- मकारितमकल्पितं च पिएमं गृहतः । सामन्यं चारित्रसमुख्या येणैव, जिनकल्पिकादौ गुवाहाव्यवस्थितत्वादेरिव सदाऽना.
पूर्णत्वं भवति। अलिवदित्यनेनाऽऽनयनप्रतिषेधः,तथासत्यभ्यारम्भित्वस्थ फलत पच अहणात । अन्यथा-बकणाननुगमापत्ते- हृतदोषपसङ्गात् । साधुवन्दनार्थमागच्छद्भिगृहस्टः पिपमानद्रव्य सर्वसंपत्करीमुपेक्ष्य भावसर्वसम्पतकरीलक्षणमेष वा - यमेनाय नविष्यति, तदागमनस्य वन्द नार्थत्वेन साध्वर्थपितमिदमिति यथातन्त्रं भावनीयम् ॥१०॥
एडानयनस्य प्रासङ्गिकत्वादिति चेत्,नैवमपि मालापहृताधगिदीक्षाविरोधिनी निका, पौरुपनी प्रकीर्तिता ।
वारणादिति वदन्ति ॥ १३ ॥ धर्मलाघवमेव स्यात्, तया पीनस्य जीवतः ॥११॥ नन्येवं सद्गृहस्यानां, गृहे जिक्षा न युज्यते । (दीकेति) दीक्षाया विरोधिनी दीक्षावरणकर्मबन्धकारिणी अनात्मम्भरयो यत्र, स्वपरार्थ हि कुर्वते ॥१४॥ भिका पौरुषम्नी प्रकीर्तिता, तया, जीवतः पीनस्य पुष्टाङ्गस्य ध. (नन्वेवमिति) मनु एवं संकहिपतपिएमस्याऽप्यग्राह्यत्वे सदर मेलाघवमेव स्यात् । तथाहि-गृहीतव्रतः पृथिव्याधुपमईनेन हस्थानां शोजनब्राह्मणाद्यगारिणां गृहे भिक्षा न युज्यते यतेः,हि सुद्धोञ्छजीविगुणनिन्दया च भिकां गृह्णन् स्वस्य परेषां च धर्म- यतोऽनात्मम्जरयोऽनुदरम्भरयो यत्र पाकादिविषयं स्वपराथै स्थ लघुतामेवापादयति । तथा गृहस्थोऽपि यः सदाऽनारम्भ. कुर्वते । निक्काचरदानासंकलन स्वार्थमेव पाकप्रयत्ने सदगृहविहितायां भिकायां तनुचिरामात्माममात्रयन् मोहमाश्रयति, स्वस्थभङ्गप्रसङ्गात, देवतापित्रतिथिभत्र्तव्यपोषणशेषनोजनस्य सोऽप्यनुचितकारिणोडमी खल्वाईता इति शासनावर्णवादेन गृहस्थधर्मवश्रवणात्। न च दानकासात्पूर्व देयत्वबुध्या असधर्मलधुतामेवाऽऽपादयतीति तदिदमुक्तम्
कल्पितं दातुं शक्पत इत्यपि अष्टव्यम् ॥ १४ ॥ "प्रकायां प्रतिपन्नो य-स्सद्विरोधेन वर्तते ।
संकल्पभेदविरहो, विषयो यावदार्थकम् । असहारम्भिणस्तस्य, पौरुषनीति कीर्तिता॥१॥
पुण्यार्थिकं च बढता, इष्टमत्र हि पुर्वचः ॥ १५ ॥ धर्मलाघवन्मूढो, भिक्कयोदरपुरणम् । करोति देन्यापीनाङ्गः, पौरुषं हन्ति केवलम् ॥२॥"
(संकल्पेति) अत्र हि "असंकल्पितः पिएमो यतेाहाः" इति अत्र प्रतिमाप्रतिपन्नभिक्षायां दीक्षाविरोधित्वाभावादेव नाति
धचने हि संकल्पनेदस्य यतिसंप्रदानकत्वप्रकारदानेनात्मकव्याप्तिरिति ध्येयम् ॥ ११ ॥
स्य विरहो उर्वचः केनेति ?,आह-यावदार्थकं यावदार्थनिमि
तनिष्पादितम,पुरयायिक पुण्यनिमित्तनिष्पादितं च, पिएमं दुष्ट क्रियान्तरासमर्यत्व-प्रयुक्ता वृत्तिसंझिका।
वदता अन्यधोक्तासंकहिपतस्वस्य यावदर्थिकपुण्यार्थिकयो दीनान्धादिष्वियं सिद्ध-पुत्रादिष्वपि केचित् ॥ १॥ सत्वेन तयोग्राह्यत्वाऽऽपत्तेः। (क्रियान्तरेति) क्रियान्तरासमर्थत्वेन प्रयुक्ता, न तु मोहन,
तदाहचारित्रशुलीच्या वा, वृत्ति संझिका भिका नति; इयं वदी
"संकल्पनं विशेषेण, यत्रासौ दुष्ट इत्यपि । नान्धादिषु संनवति । यदाह
परिहारोन सम्यक स्या, यावदार्थकवादिनः॥१॥ " निःस्वान्धपङ्गबो ये तु, न शक्ता क्रियान्तरे ।
विषयो वाऽस्य वक्तश्या, पुण्यार्थ प्रकृतस्य च । जिकामदन्ति वृत्त्यर्थ, धृन्तिभियमुच्यते ॥ १ ॥
असंनयानिधानात् स्या-दाप्तस्थानाप्तताऽन्यथा" ॥२॥ नातिदुधाऽपि चामीपा-मेषा स्यान्न धमी तथा।
शति ॥१४॥ अनुकम्पानिमितवादू, धर्मलापत्रकारिणः ॥२॥"
उच्यते विषयोऽत्रायं, जिने देये स्वजोग्यतः। तथा सिद्धपुत्रादिष्वपि केषुचिकृत्तिनिका संभवति । श्रादिमा सारूपिकग्रह, दीनादिपदाव्यपदेशत्वाश्यं पृथगुक्तिः । श्रू
संकल्पन क्रियाकाले, उष्टं पुष्टमियतया ॥१६॥ यन्ते चोत्प्रनजिता अमी जिनागमे निकुकाः । यतो व्यवहार | (उच्यत इति) अत्रायं विषय उच्यते, यदुत क्रियाकाले पाघुमुक्तम्-"जो भणुसासिओए पडिनियतो सो सारूवि- कनिर्वतनसमये, स्वनोग्यादात्मीयनोगाहात् श्रोदनादेनिन्नेप्रत्तणेण वा सिम्पुत्तत्तण वा अच्छुड कंचि कालं । ऽतिरिक्ते देये प्रोदनादौ, इयत्तया "एतावदिह कुटुम्बाय एताच. मारूविश्रो णाम-सिरमुंभो भरजोहरणो अलाउयाहि भि- चार्थिभ्यः पुण्याथै चेति" विषयतया, पुठं संवनितम, संकल्पक्खं दिम, अभज्जो प्र। सिद्धपुत्तो जाम-सवासो नं दुधम, तदाह--"विभिन्न देयमाश्रित्य, स्वजोयाद्यत्र वस्तुनि । निक्ख हिंडद वा, ण वा, बरामएहि वेटलिभं करेक, मट्टि बा | संकल्पनं क्रियाकाले, तदृष्टं विषयोऽनयोः" १॥१६॥ द्वा०६द्वा०। धरेति ति।"केषुत्रिदित्यनेन ये नत्प्रवजितत्वेन क्रियान्तरास- अकृतोऽकारितश्चान्य-रसंकल्पित एव च। मस्ते गृह्यन्ते । येषां पुनरत्यन्तावद्यभोरूणां संवेगातिशयेन प्रवज्यां प्रति प्रतिबकमेव मानसं, तेषामाद्यैव भिक्का । एतथ्यति
यतेः पिएमः समाख्यातो, विशुधः शुचिकारकः ॥१॥ रिक्तानामसदारम्भाणां च पौरुषध्येव "तत्त्वं पुनरिह केवसिनो
प्रकृतः क्रयणहननपवनैर्भोज्यतया स्वयमनिर्वतितः, पवमेवाकाविदन्ति" इत्यष्टकवृत्तिकद्वचनं च तेषां नियतभावापरिज्ञानसूः।
रितश्चाविधापितः। चकारः समुश्चये, अन्यैः कर्मकरादिनिरसंकचकमित्यवधेयम् ॥१२॥
ल्पित एव च क्रयणादिप्रकारैः साधवे इदं दास्यामीत्यननिसंअन्याबाधेन सामग्यं, मुख्यया जिक्षयाऽशिवत् ।
धितः,अन्यैरेष एवकारेणान्यथाविधपिएमस्य साधोरमाह्यतामा.
हाबाह च-"पिम असोढयंतो, अचरिती एत्थ संसमो मंत्थि । खतः पिएममकृत-मकारितमकल्पितम् ॥ १॥
चारित्ताम्म असते, सब्बा दिक्खा निरत्यीया ॥" चकार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org