SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया अनिधानराजेन्डः। गोयरचरिया वाद्भाध्यकारेण पादप्रमार्जन व्याख्यातम,येन तदनियतं घर्तते, जंति,एगा वि थेरी धुत्ती संभाविज्जति,एगा तरुणी तकणिजा"। निषाधिकास्वकृतास्वपि कारणवशात सजवतीति ॥ ७७३ ॥ _यस्मादेते दोषाः तस्मादयं विधिःइदानीमजल्यवयवं व्याख्यानयन्नाद पुरतो य मग्गतो वा, येरीऊ मके होति तरुणीउ । इत्युस्सेहो सीस-प्पणामणं वाइओ नमोकारो । अइगमणे निग्गमाणे, एस विही हो कायव्वा ॥ गुरुजायणे य माए, वायाएँ णमो न उस्सेहो ॥७॥ पुरतो मार्गतश्च स्थविरा नवन्ति, मध्यन्नागे तरुण्यः, एवं बहीहम्तोच्छूयं नमस्कारार्थ करोति, शीर्षप्रणमनं करोति, वाचा नां संभूय पर्यटन्तीनामुक्तम्, जघन्येन तु तिस्रः सहैच पर्यटन्ति, च "नमो स्वमासमणाणं" इत्येवं नमस्कारं करोति । अथ तद्गुरु तत्रैका स्थविरा पुरतो, द्वितीया स्थविरैव पृष्ठतः, तृतीया तरुभिवाभाजनं भवति, मात्र च गुरु गृहीतमनलीभिः, ततश्चैवं | णी तयोद्धयोरपि मध्ये, एवमतिगमने गृहपतिगृहप्रवेशे, निर्गमगुरुणि भाजने सति शिरसा प्रणाम करोति, वाचा नमो इत्येवं | ने च,तत पर निर्गम एष विधिः कर्तव्यो नवति । ते, हस्तोच्छ्रयं न करोति, यतोऽसौ गुरोर्मात्रकस्याधे इस्तो इत्तः संधारणार्थ ततश्च नोच्चूयं करोति ॥७७४॥ोघ० (गुरये कुत इति चेदुच्यतेनिवेदयेत् भुञ्जीत चेति 'भोयण' शब्दे वक्ष्यते) निगमादऽसंकणिज्जा, अतक्कणिज्जा य साण-तरुणाणं । (५७) गोचरातिचारे प्रायश्चित्तम् अन्नोन्नरक्खणेसण, वीसत्य पवेसकिरियाए । गोयमा ! जेणं भिक्खू पिंमेसणाभिहिएणं विहिणा त्रिकादयः पर्यटन्त्योऽशाङ्कनीया जवेयुः,श्यानतरुणानां च अतर्कअदीपमाणसा वजंतो दीयहरियाई, पाणे य दगम णीया अनभिलपणीया भवन्ति । उपभवत्स्वपिन इवानगवादिषु अन्योऽभ्यं सुखेनैव रकणं कुर्वन्ति,एषणां च सम्यक शोधयन्ति, ट्टियं प्रोवायं विसमं खाणुं रनो गिहबईणं व संकट्ठाणं विश्वस्ताश्च सत्यो गृहस्थकुलेषु प्रवेशनिर्गमादिक्रिया: कुर्वन्ति । वि बज्जतो पंचसमियतिगुत्तो गोयरचरियाण पाहुमियं यत्र कोष्ठको भवेत्तत्रायं विधिःन पमियरिया, तस्स णं चनुत्थं पायच्चित्तं उबइ- थेरी कोट्ठगदारे, तरुणी पुण होइ तीऍ णो दूरे । सेज्जा । जय शं नो अनत्तही उवणकुलेमु पविसे, खवणं विश्य किढी वारवहिं, पञ्चत्थियरक्खणटाए ।। सहसा पमिवुत्थं पमिगाहियंतं तकखणा ण पारडवे, नि- एका स्थविरा कोष्टकस्यापवरकस्य द्वारे, तरुणी पुनस्तस्याः रुवहवे थंडिले खवर्ण अकप्पं पमिगाहेजा,चनुत्थाइ जहा स्थविराया नातिदूरे प्रवेशे,या तु द्वितीया 'किढी' स्थविरा, सा जोगं कप्पं वा पमिसेहेइ उबट्ठावणं, गोयरपविट्ठो कहं वा द्वारस्य बहिस्तिष्ठति । किमर्थमित्याह-प्रत्यनीका,तस्य रक्कणा थे, यदि कोऽयुपसर्ग कुर्यात, तदा सुखेनैव वोलं कृत्वा सनिविकह वा उन्नयकहं वा पत्यावेज वा,उदीरेज वा, कहेज्ज वार्यते। वा,निसामेज वा,कई गोयरमागो य,जत्तं वा पाणं वाजे जाणंति तबिहकुसं, संबुद्धीए चरिज्ज अन्नोन्न। सज्जं वा,से जेणं चिंतियं, जहा य चित्ते,जं जहा य पमिग्ग ओराम निच्च लोयं, खुज्ज तवो आजले सहाया ।। हिय, तंतहा सव्वं आलोएज्जा पुरिमहं,इरियाए अपडि तद्विधानि ताह यानि संभावनीयोपद्वाणि कुलानि सम्यम् कंताए जत्तपाणाश्यं आलोएज्जा पुरिम४ । महा० अ०॥ जानन्ति, ज्ञात्वाऽथ प्रथमत एव परिहरन्ति । अन्योऽन्यं परस्पर (गोचरातिचारप्रतिक्रमणं पडिक्कमण ' शब्दे एष स्थ-1 संबुद्धया संमत्या चरेयुर्जिताचर्या पर्यटेयः,मा नवसंमत्यांपविरकल्पिकस्य भिक्कणविधिरुतः। जिनकल्पिकस्य तु 'जि- र्यटन परस्परमसंखडादयो दोषाः। या च उदारा रूपातिशययुणकप्पिय 'शब्दे) क्ता संयती, सा नित्यमेव सोचमात्मना करोति ( खुजत्ति ) (एए) निर्ग्रन्योनां तु भिक्षाविधिरेवम् तस्याः धृष्ठप्रदश कुन्जकरणी स्थापयितव्या, तपश्चतुर्थादि सा अथ भिक्कानिर्गमद्वारमभिधित्सुराह कारापणीया, पाकुले जनाकाणे बह्वीभिश्च सहायाभिः सहिता दो येरि तरुणि थेरी, दोन्नि उ तरुणीन एकिया तरुणी। सा भिक्षादौ हिण्डापनाया। चनरो अ अणुग्घाया, तत्थ वि आणाणो दोसा ।। अथ तासां वृन्देन निकाटने कारणान्तरमाहअत्र गुरुनियोगतः चूर्णिरव लिख्यते-"जति दोन्निथेरीओनि-1 तिप्पमिइ अमंताओ, गिएहंतऽनन्नाहिं चिये तिमि । गच्छंति निक्खस्स वा, तरुणी थेरी य जति वा, दो तरुणी उनिग्गजति बा,एगा थेरी जति निग्गच्छति वा,एक्किया तरुणी संजमदव्वविरुषं,देहविरुषं च जं दध्वं ।। जति निग्गवति वा।" तत्राऽप्याझादयो दोषाः। त्रिप्रभृतिवृन्दे निकामटन्स्योऽन्यान्यस्मिन् पृथक् पृथप भाजने, कुत इत्याह चशब्दः प्रागुक्तकारणापेक्षया कारणान्तरद्योतनार्थः । अनि चनकम नोजरई, संका दोसा य थेरियाणं पि। त्रीणि द्रव्याणि सुखेनैव गृह्णन्ति । तद्यथा-संयमव्यविरुषी, देहविरुकं च यत् सत्यम्। कुट्टिणिसहिता वीए, ति धुत्त तकण चउत्थीसु ॥ एतान्येव प्रतिपादयतिदोएहं थेरीणं दोसो-वे अभिन्नरहस्सीउ होज्जा, संका, पाकि, मन्ने केणा पुत्तिकिच्चेण नि उत्तिया न असंकणिज्जाउत्ति पालंकलसागा, मुग्गकयं चामगारसुम्मीसं । काचं, तरुणी थेरी य, लोगो भणजा-कुट्टिणिसहिया हिंमति संसज्जती उ अचिरा, तंपिय नियमा ददोसाय॥ वितिए, तिपगारे निग्गमस्स-दो तरुणीमो धत्तीमो सजावि- पासशाकं महाराष्ट्रादीप्रसिकं,लब्धशाकं कौसुम्भशासनकम। २५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy