SearchBrowseAboutContactDonate
Page Preview
Page 1020
Loading...
Download File
Download File
Page Text
________________ (१७) गोयरचरिया निधानराजेन्छः। गोयरचरिया न प्रतिगृह्णीयात् । अत्रैव दोषमाह-केवाली ब्रूयात्-आदानं | संचयमिणिं करिती, अन्नत्थ वि नूण एमेव ।। कर्मादानमेतदिति। तथाहि-असंयतो गृहस्थः भिक्कुप्रतिझया तप्राप्युपरि व्यवस्थितमाहारमुसिञ्चन भातिपन, निस्सिञ्चन् शैक्कण गृहिणा वा केनापि तत्राशनादौ परिवासिते दृष्टे मिरत्वोद्वरितं प्रतिपन्,तथा मार्जयन् सकृत् हस्तादिना शोधयन्, ध्यात्वं नवेत्-एवंविधं संचयं ये कुर्वन्ति कथं ते श्रमणा असं. तथा प्रकर्षेण मार्जयन शोधयन्. तथाऽबतायरन्, तथा प्रवर्त चया भवन्ति । यथा सर्वस्माद्रात्रिभोजनाविरमणमित्यभिग्रह पन् तिरश्चीनं कुर्वन् अग्निजीवान् हिंस्यादिति । अथानन्तरं गृहीत्वा लुम्पन्ति, तथा नूनमिति वितर्कयाम्यहम्-भन्यत्रापि भिकूणां साधूनां पूर्वोद्दिष्टा एषा प्रतिक्षा, एप हेतुः, पनत्कार प्राणिवधादावेवमेव समाचरन्ति । बम,अयमुपदेशो,यत तथाप्रकारमाग्निसंबरूमशनाद्यग्निनिक्किप्त अथ सवे दोषा अमो भवन्तीति पदं व्याचष्टेमप्रासुकमनेषणीयमिति ज्ञात्वा लाने सति न प्रतिगृह्णीयात् । निके दवे पणीए, पावज्जण पाणि तकणा पमणा। प्राचा० २ श्रु०१ अ० ६ उ० । (४५) पर्युषिताहारो न ग्राह्यः आहार दिट्टदोसा, कप्पड़ तम्हाणाहारे।। वह वक्ष्यमाणेऽन्त्यगतसूत्र भणितं यत् गृहादिकं तैलवर्जितम् नो कप्पद निम्गंधाण वा निगंधीण वा पारिवासियस्स | अज्यं भवति तदेव स्निग्धमुच्यते। यत्तु सौवीरयादिकम् असेपाहारस्स० जाव तयप्पमाणमित्तमवि नूमिप्पमाणमित्तमवि पकृतं, यच्च दुग्धतशवशाद्रवघृतादिकं लेपकृतं, तदुभयमपि तोयविदुप्पमाणमित्तमवि आहारमाहारित्तए नऽनत्य आगादं भवमित्युच्यते । तथा चाह-"तत्थ पणियं तु निद्धतं चिय प्रह सरोगायंकेमु॥ सिया अनिलबसं । सोवीरगदुकादी,दवं अमेवाम सेवा॥" व्याख्याता । प्रणीतं नाम-गृढस्नेहं घृतपूरादिकम आखाअस्य संबन्धमाह द्यकं, यद्वा-बहिः स्नेहन म्रतितं ममकादि, अपरं वा स्नेहाव. नदियोऽयमणाहारो, इमं तु सुत्तं पमुच्च आहारं । गाढं कुरुणादि प्रणीतमुच्यते । तथा चाह- "गूढसिणहं उवं, तु अत्थे वा निसि मोयं, पिज्जति सेसं पि माए व ।। खजग मक्खियं च ज वाहि। नेहागाई कुरुणं,तु एबमाई पर्णीयं अयं मोककलो अनाहारः पूर्वसूत्रे उदितो भणितः । इदं तु सूत्र. तु॥"गतार्था । एवंविनवे प्रणीते च रात्रौ स्थापिते कीटिका. माहारं प्रतात्याऽऽरभ्यते । अर्थतो वा निशि मोकं पीयत इत्यु दयः प्राणिजातीया आपद्यम्त, पवन्तीत्यर्थः। अत्र गृहकोनिकातम् । अतः शेषमप्याहारादिकमेवं रात्री आहारयेदिति प्रस्तुतं दितर्कणपरम्परा वक्तव्या। (पडण त्ति) स्पन्दमाने भाजने सूत्रमारज्यते । अनेन संबन्धेनाऽऽयातस्यास्य व्याख्या-नो क. अधस्तात्प्राणिजातीयाः संपतन्ति । परः प्राह-तस्वतो दोषा ल्पते निर्ग्रन्थाणां निर्ग्रन्थीनांचा परिवासितस्याऽऽद्वारस्य मध्यात् पाहारे दृष्टाः तस्मादनाहारे परिवासयितुं करपते । स्वयमाणनामपि भूतिप्रमाणमात्रमपि तोयबिन्दुप्रमाणमात्र. सूरिराहमपि यावदाहारमाहर्तुम् । त्वममाणमात्रं नाम-तिबनुषत्रिभागमात्र, तच्चाशनस्य घटते । भूमिप्रमाणमात्रम्-(पतदतनस्तु अमयरो विन कप्पड, दोसा ते चेव जे नंणियपुवा। 'पारियासिय' शब्दे वयते) [६० ] [ सेसं ति ] शेष- तदिवसं जयणाए, विश्ए आगाढ संविग्गे ॥ माहारं तस्य परिवासितस्य यदि तितुषत्वकमात्रमयाss. अनाहारोऽपि न कल्पते स्थापयितुं, यदि स्थापयति ततश्चहरति,सक्तुकादीनां शुष्कचूर्णमे कस्यामङ्गलौ यावती भूमिमात्रा तुलघु, त एव च विराधनादयो दोषाः,ये पूर्वमाहारे नणिताः। सगति तावन्मात्रमपि पिबति, ततोऽस्य पानस्य विन्दुमात्रमपि तस्मादनाहारमपिन स्थापयेत् यदा प्रयोजनं तदा तद्दिवस वियद्यापिबति, तदा चतुर्गुरु, आज्ञा च तीर्थकृतां कोपिता भवति। जीतकहरीतकादिकं माम्यते, अथ न लभ्यते दिने दिने मार्गयतो पते चापरे दोषाः वा गर्हितः, ततो यननया यथा अगीतार्था न पश्यन्नि, तथा मिच्छत्तमसंचाए, विराहणा सत्तुपाणजाईओ। मिनीवपदमाश्रित्य आगाढे कारणे सायग्नो गीतार्थः स्थापयसंमुच्छणा य तकण, दवे य दोसो इमो होति ॥ ति। घनवारण वर्मणा वा छईयति, पाश्वतः कारणावगुएमयति, नभयकासं प्रमार्जयति ॥ अशनादि परिवास्थमानं हष्टा शैक्कोऽन्यो वा मिथ्यात्वं गच्छेत, बडाहं वाकुर्यात्-कथमहो! अम। असंचयिका.?, परिवासिते तु जह कारणऽणाहारो, कप्पड़ तह जवज इयगे वि । संयमात्मनिराधना भवति, सक्तुकादिषु धार्यमाणेषु करिणि- वोच्चिमम्मि मर्मवे, विश्यं अद्धाणमासु ! कादयः प्राणिजातयः संमूळन्ति, पुलि कादिषु लालादिसं. मूना च भवति । अपुरो वा तत्तर्कणमजिलापं कुर्वन् पार्श्वत: यया कारणे अवाहारः स्थापयितुं कल्पत,तधेतरोऽप्याहारोऽपि परिभ्रमन् मार्जारादिना जयते,एवमादिका संयमाऽऽस्मविराध. कारणे कल्पते स्थापयितुम । कथमित्याह-व्यवच्छिन्ने 'मव' ना, आत्मविराधना च तत्राशनादौ लालाविषः सर्पो लाला मु. कारणे स्थिताः सन्तो द्वितीयपदं संवश्चन्ते । तथाहि-तत्र पिशेत, त्वग्विषो वा जिवन् निःश्वासेन विषी कुर्यात्, उन्दुरो वा प्पल्यादिकं दुर्लभ, प्रत्यामन्नं प्रामादिकं तत्र नास्ति. ततः प. रिवासयेदपि, यथा कारणे पिप्पल्यादिकं स्थापयन्ति तथा द्विखालां मुञ्चेत वे चाहारे एते वक्यमाणा दोषा जवान्त । तीयपदे अशनाद्यपि स्थापयेत् । (प्रमाणमादीसुत्ति) अध्वप्र. तत्र "मिछत्तमसंचए ति" पदं व्याख्याति गन्ना अध्वकल्प स्थापयेयुः, श्रादिशब्दात्प्रतिपन्नम्पार्थस्य सेह गिहिणा व दिटे, मिच्छत्तं कहमसंचया समणा। | लानस्य वा योग्यं पानकादिकं स्थापयेत् । २५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy