SearchBrowseAboutContactDonate
Page Preview
Page 1017
Loading...
Download File
Download File
Page Text
________________ ( ४) गोयरचरिया श्रानिधानराजेन्द्रः। गोयरचरिया नीयात् । तद्यथा-(अंतश्यं वसि) इकपर्वमध्यम् । ( उच्छु- मसिदा सचेतना, तथा भर्जितां सकृटकवारं ददती प्रत्यागंमियं ति) सपर्वेक्षुमकलम ( चोयगं) पीलिते कुच्चोदिकं चक्कीत, न मम कल्पते तादृशं भोजनमिति सूत्रार्थः ॥२०॥ [ मेरुगं ति] अग्रम [ सालगं ति ] दीर्घशास्त्रा [ मालगं ति] तहा कोलमणुस्मिन्नं, वेणुयं कासवनालियं । शाखकदेशः [संबलि ति] मुझादीनां विध्वस्तफलिः [सं. तिलपप्पमगं नीम, प्रामगं परिवज्जए ॥२१॥ अतिथालगं ति ] यवादिफलीनां पाकः । अत्रैवंभूते परिगृहोतेऽप्यन्तरिक्ष्वादिकल्पमशनीयं बह परित्यजनधर्मकमि- तथा कोनं बदरम अस्यिन्नं बघुदकयोगेनाऽनापादितधिकाराति मत्वा न गृह्णीयादिति । प्राचा०२ श्रु०१ अ० १०००। तर, बेणुकं बंसकरिवं, कासवनाक्षिकं श्रीपफिलम, अस्विनपरपीमादिप्रतिषेधाधिकारादिदमाद मिति सर्वत्र योज्यम् तिलपर्पट पिटतिलमयम,नीम नीमफल म, आम परिवर्जयेदिति सूत्रार्थः॥२१॥ नप्पलं परमं वा वि, कुमुथं वा मगदंतियं । तहेव चानलं पिटु, वियर्ड वा तत्तनिव्युम । अन्नं वा पुप्फ सचित्तं, तं च संचुचिया दए।॥ १४ ॥ तिलपिट्ठ पूपिन्नागं, आमग परिवज्जए॥२॥ उत्पलं नीलोत्पलादि, पद्ममरविन्दं वाऽपि, कुमुदं वा गर्दभकं वा, मगदन्तिकां मेत्तिका, मद्धिकामित्यन्ये, तथा-अन्यद्वा तयैव तान्पुलं पिष्ट, लोट्टमित्यर्थः। विकटं वा शुद्धोदक, तप्तपुष्पं सचित्तं शाल्मलीपुष्पादि, तच्च संलुच्यापनीय छित्त्वा, निर्वृतं कथितं सत् शीतीनूतं, तप्तानिवृतम वा अप्रवृत्तत्रिदराम, रद्यादिति सूत्रायः॥ १४॥ तिमपिष्टं तिल लोट्ट, पूतिपिण्याकं सर्षपखसम, भामं परिवर्जये दिति सूत्रार्थः ॥ २२॥ तं भवे भत्त पाणं तु, संजयाणं अकप्पियं । दितियं पमि आइक्खे, न मे कप्पश्तारिसं ॥१५॥ कविढे माउलिंगं च, मूलगं सूत्रवत्तियं । नप्पलं पउमं वावि, कुमुयं वा मगदंतियं । आमं असत्यपरिणयं, मणसा वि न पत्थए ॥२३॥ अन्नं वा पुप्फ सच्चित्तं, तं च संमदिया दए ॥ १६ ॥ कपित्थं कपित्थफलं, मातुलिङ्गं च वीजपूरक, मूलकं सपत्र जालक,मूलवनिका मूलकन्दचक्कलिम्,आमपणकाम,भशस्त्रपतं भवे नत्त पाणं तु, संजयाणं अकप्पियं । रिणतां स्वकायशस्त्रादिनाऽविध्वस्तामः अनन्तकायचात गुरुदितियं पडिआइक्खे, न मे कप्पर तारिसं ॥१७॥ स्वख्यापनार्थमुन्जयम् । मनसाऽपि न प्रार्थयेदिति सूत्रार्थः ॥२३॥ तादृशं भक्तपानं तु संयतानामकल्पिक, यतश्चैवमतो ददती | तहेव फनमंयूणि, बीयमाण जाणिय । प्रत्याचक्कीत-न मम कल्पते तादृशमिति सूत्रार्थः ॥ १५ ॥ एवं विलगं पियालं च, आमगं परिवज्जए । २४॥ तच्च संमृध दद्यात् । संमर्दनं नाम-पूर्वच्छिन्नानामेवा परिणतानां मर्दनम्। शेष सूत्रद्वयेऽपि तुल्यम्। आह-एतत्पूर्वमप्युक्त तथैव फलमन्थून बदरचूर्णान,बीजमन्थून यवादिचूर्णान झात्वा मेव-"संमहमाणी पाणाणि, वीयाणि हरियाणि य।" इत्यत्र । प्रवचनतो विभीतकं विभीतक.फलं, प्रियाल वा प्रियालफ च, अच्यते-सामान्येन विशेषाभिधानाददोषः ॥१७॥ श्राममपरिणतं परिवर्जयेदिति सूत्रार्थः ॥२४॥ दश०५ अ०२०। ___ तथा __ उन्मिश्रम्सासुयं वा विरालियं, कुमुयं नष्पक्षनालियं । असणं पाणगं वा वि, खाइमं सामं तहा। मुणालियं सासवनालियं, उच्चुखमं अनिव्वुमं ॥१८॥ पुप्फेसु होज्ज उम्मीसं, वीएसु हरिएमु वा ॥ ५७ ॥ सालूकंवा उत्पलकन्द, बिरालिका पलासकन्दरूपां, पर्ववधि- अशनं पानकं वाऽपि खाद्यं स्वाद्यं तथा पुष्पैर्जातिपाटलादिप्रतिपर्ववलिप्रतिपर्वकन्दमित्यन्ये, कुमुदोत्पलनाली प्रतीतो, भिर्भवेऽन्मिश्रं वीजैहरितैर्वेति स्वार्थः ॥ ५ ॥ तथा मृणालिका पनितीकन्दोत्या, सर्वपनालिका सिद्धार्थकम तं नवे भत्तपाणं तु, संजयाणं अकप्पियं । अरी, तथा इसुखएकम, अनिर्वृतं सचित्तम् । एतवानिवृतग्रहणं सर्वत्राभिसंबध्यत इति सूत्रार्थः ॥ १८॥ दितियं पमियाक्खे, न मे कप्पइ तारिसं ॥ ७ ॥ किंच तादशं भक्तपानं तु संयतानामकल्पिक, यतश्चैवमतो ददती तरुणगं वा पवानं, रुक्खस्स तणगस्स वा। प्रत्याचक्कीत, न मम कल्पते तादृशमिति सूत्रार्थः ॥५८॥ दश०५ अ.१ उ० । ( उझमोत्पादनादोषाः स्वस्वस्थाने निरूपिताः) अन्नस्स वा वि हरियस्स, आमगं परिवज्जए ॥१५॥ (४१) साम्प्रतमौषधिविषयं विधिमाहतरुणं वा प्रवालं पल्लवं वृतस्य चिञ्चियिकादेः, तृणस्य वा मधुरतृगादे,अन्यस्य वाऽपि हरितस्याऽऽऽकादो आमम अपरि से भिक्खू वा भिक्खूणी वा गाहावश्कुम्नं पिमवायपमिणतं परिवर्जयेदिति सूत्रार्थः ॥१५॥ याए अणुपविढे समाणे से जाओपुण ओसहिओ जाणेज्जा- . कसिणाओ सासियाओ अविदमकमाओ अतिरिच्छितरुणियं वा छियामि, आमियं जज्जियं सई। मातो अवोच्छिम्माओ तरुणियं वा विवामि अणनिक्कंदितियं पमिश्राइक्खे,न मे कप्पइ तारिसं ॥२०॥ ताभज्जितं पेहाए अफासुयं अणेसणिज्ज तिमल्ठमाणे लाने सरुणां वा असंजातां (लिवामिमिति ) मुसादिफलिम, मामा-। संते यो पमिगाहेज्जा ।। तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy