SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ ( ४) गोयरचरिया अभिधानराजेन्द्रः । गोयरचरिया (पमिग्गहधारिस्त ति ) पात्रधारिणः स्थविरकल्पिकादेः (ध. गाहावश्यं पिकवायपझियाए अणुपावट्ठस्स निगिकिय ग्घारियबुष्किासि त्ति) अविच्छिन्नधारा वृष्टिः, यस्यां वर्षाक बुटिकाए निवज्जा,कप्पड़ से अहे आरामंसि वा जाव उवाल्पो तीवं बा श्रवति, कल्प वा भित्त्वाऽन्तःकायं श्रायति या वृ. ठिस्तत्र विहर्नु न कल्पते । अपवादे तु तत्रापि तपस्विनः श्रुदस. गच्छिनए ॥ ३७॥ हाश्च भिक्षार्थ पूर्वपूर्वाभावे औणिकेन औष्टिकेण ताणेन सौ. ( वासावासं पज्जोसवियस्स ) चतुर्मासिकं स्थितस्य प्रेण वा कल्पेत, तथा तालपत्रेण पालाशच्छत्रेण वा प्रावृता (निम्गंथस्स) साधोः (निग्गीए)साध्याश्व (गाहावाकुलं) विहरत्यपि । (मतरुत्तरंसित्ति) अन्तरः सौत्रकल्पः, उत्तर औ. गृहस्थगृहे (पिवायपडियाए) भिवायहणार्थम् (श्रगुप्पाचणिकः, ताज्यां प्रावृतस्याल्पवृष्टौ गन्तुं कल्पते ॥ ३१ ॥ हस्स) अनुप्रविष्टस्य (निगिझिय-निगिज्झिय) स्थित्वा स्थिवासावासं पजोसवियस्स निगंथस्स निग्गंधीए वागाहा स्वा (बुटिकाए ) वृष्टिकायः (निवजा) निपतेत, तदा (कप्प३) कल्पते ( से) तस्य (आरामसि वा) आरामस्थाधो वा (जाव वइकुलं पिमवायपमिश्राए पविट्ठस्स निगिकिय निगि- उवागछित्तए ) यावत् उपागन्तुम् ॥ ३७॥ झिय बुटिकाए निवजा, कप्पड से अहे आरामंसि तत्य नो से कप्पा एगस्स निग्गंयस्स एगाए णिग्गंथीए वा अहे उवस्सयंसि वा अहे वियडगिहंसि वा अहे रुक्ख एगो चिट्टित्तए १, तत्य नो कप्पा एगस्स निग्गयस्स मूलंसि वा नवागच्चित्तए ।। ३२ ॥ दुएहं निग्गयीणं एगो चिट्ठित्तए २,तत्थ नो कप्पड दुबई "वासावासं" इत्यादितः "नवागाच्चत्तपत्ति" यावत्। तत्र "पिं. निग्गंथाणं एगाए निगथीए एगो चिट्टित्तए ३, तत्थ मवायपमित्रापत्ति" यावत् । तत्र (पिमवायपडिपाए त्ति) पिराडपातो भिकानाभः, तत्प्रतिझ्या अत्राहं लप्स्ये इति धि. नो कप्पइ दुएहं जिग्गंयाणं दुराहं निग्गंथीणं एगो चिया अनुपविष्टस्य गोचरचर्यायां गतस्य साधोः [निगिकि य २ द्वित्तए ४, अत्यि य इत्थ केई पंचमे खुट्टए वा खुडिया त्ति] स्थित्वा २, वर्षति घनः तदा ( अहे पारामंसि त्ति) वा अन्नोसि वा सोए सपमिदुबारे एवं एहं कप्पइ एगआरामस्य अधः (अहे नबस्सयंसि व ति ) साम्भोगिका- ओ चिट्टित्तए ॥ ३८॥ माम् इतरेषां या पाश्रयस्याधः, तदभावे [अहे बियमगिहसि अथ स्थित्वा २ वर्षे पतति यदि पारामादौ साधुस्तिष्ठति त्ति] विकटगृहं मामपिका, यत्र ग्राम्यपर्षपविशति, तस्याधः तदा केन विधिनेति । पाह--"तत्थ नो से कप्पश्" इत्यादितः [अहे रुक्खमूलसि यत्ति ] वृकमूलं वा निर्गकरीरादिमूत्रं "पगो वित्तिपत्ति" यावत्। शब्दार्थः सुगमः। नाबार्थस्तु-न तस्य या अधः ( वागवित्तए त्ति) तत्रोपागन्तुं कल्पते ॥३२॥ करूपते एवम् एकस्य साधोद्वाज्यां साध्वीभ्यां सह, द्वयोः साकल्य०६ कण। ध्वोरेकया साध्व्या सह, द्वयोः साध्वोर्तयां साध्वीच्यां सह वासावासं पज्जोसवियस्स निग्गंथस्स निग्गंथीए वा क्यातुं न कल्पते । यदि चात्र पञ्चमः कोऽपि कुखकः शुल्लिका गाहावइकुलं पिमवायपमियाए अणुप्पविट्ठस्स निगि वा साकी स्यात्तदा कल्पते । अधवा-अन्येषां ध्रुवकर्मिक सोहकारादीनां वर्षयध्यमुक्तस्वकर्मणां संलोके तत्रापि ( सपझिय वृहिकाए निवज्जा, कप्पइ से अहे आरामं मिसुधारे त्ति)सप्रतिद्वारे सर्वतो द्वारे सर्वगृहाणां धा द्वारे सि वा जाव रुक्खमूलांस वा नवागच्चित्तए, नो से [ एवं राहंति ] अत्र 'राहमिति' वाण्यालंकारे, तत एवं पञ्चमं कप्पा पुधगाहिएणं जत्तपाणेणं चेलं उवायणावित्त-1 विनाऽपि स्थातुं कल्पते ॥ ३८॥ प, कप्पइ से पुनामेव वियडगं भुच्चा पमिग्गहगं संलि- वासावासं पज्जोसवियस्स निग्गंथस्स गाहावडकुलं पिंदियश संपन्जिय २ एगोजमगं कह साबसेसे मूरि- मचायपमियाए० जाव उवागच्चित्तए, तत्थ नो कप्पा एएजेणेच उस्सए तोणेव उवागवित्तए, नो से कप्पड़ तं | गस्स निग्गंथस्स एगाए अगारीए एगओ चिहित्तए, रयणि नचायणाविना ।।.३६॥ एवं चउभंगी, अस्थि णं इत्थ केई पंचमे थेरे वा "यासावासं" इत्यादितः " उबायणा वित्तपति " पर्यन्तम् । थेरिया वा अन्नेसि वा संलोए सपमिछुवारे एवं कप्पा तत्र (येसं उबाय गावित्तए त्ति बेलातिक्रमयितुं न कल्पते। एगयो चिट्टिनए-एवं चेव निग्गंथीए अगारस्स य तहि कि कुर्यादिति ?, आह-आरामादिस्थितस्य साधोः यदि भाणियन् ॥ ३६॥ वर्ष नोपरमति तदा विकदम । न ममादिशुरुमशनादि भुक्त्वा पीन्या च (एगो भंग कट्टनि) एकत्रायनं मुबद्धं जागरूक चतुर्मास स्थितम्य साधोः गृहस्थगृहे निकाग्रहणार्थ यापात्रायुपकरणं कृत्वा वपुषा सह प्रावृत्य वर्षांप मेधे ( माव. चत नपागन्तुम, तत्र नो कल्पते एकस्य साधोः एकस्याः श्रामेमे सारेपाने) सायशेपे अनस्तामने म (जेणेव उयस्सपत्ति) विकाया एकत्र स्थातुस, एवं चत्वारो जणाः । यदि स्यात् अत्र यत्रोपाश्रयम्नत्रागतं कल्पते, परं न कल्पने तारावि वसतेहः कोऽपि पञ्चमः स्थविरः स्थविरा वा साक्षी भवान, तदा स्थातुं (उवायणा वित्तए ) एकाकिनो हि यहि मनः माधोः स्वपर कल्पते,अन्येषां बा दृष्टिविषयः बहुद्वारसहितं वा स्थानम्, पर्व ममुन्धा बढ्यो दोषाः मनवेयुः, साधयों वा वसतिस्था अधृ. कल्पते एकत्र स्थातुस,एवमेव साध्याः गृहस्थस्य च चतुर्भङ्गी ति कुयूरिति ॥ ३६॥ घाच्या । तथा एकाकित्वं च साधोः साङ्घाटिके उपोषितसु खिते या कारणाद्भवति, अन्यथा हि उत्सगतस्तु साधुरात्मना चासावासं पन्नोस वियरस निगंयस्स निम्गयाए वा द्वितीयः माल्यस्त ज्यादयो विहरन्ति ॥३९॥ कल्प०६ कण। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy