SearchBrowseAboutContactDonate
Page Preview
Page 1003
Loading...
Download File
Download File
Page Text
________________ ( ए०० ) गोयरचरिया पुच्छा पुर्ण सेसे, कति कम अपुच्छो या ॥ ३१ ॥ अणानोपविट्टो निर्माण सुतार्थ भणति एवं तं चैव परं तिरसंक्रमेण या पथिको प्रति घ घरं ति । (सेसेसु ति ) गिलाणादिसु कारणेसु गिहीसु पुया 'गिज्ञानका दोषं पि भगत सि अभिधानराजेन्द्रः । कहति । गाहा चावितकुलाणि पविसति, प्रदेसकाले वि जेसु से प्रसि । सूखे पुणरागते, मदमसु च मे आसि ।। ३२ । यासासी पविसं भाविता कुला, सिपा संतोष जयंति ते दो पि कारणे पविति। काले वि जेसु कुत्रेसु श्रासी, तेसु पुणो देसकाले पविसति, जं निक्खाकाले सुष्णं असिवेसु पुणो पविसति, भद्दकुलं वा असुजं श्रासि तत्थ के कारणेण भिक्खा ण दत्ता, तं पुणो पविसति । नि० ३ उ० । - " चू० (१४) मात्रकं गृहीत्वा गन्तव्यम् । मात्रकद्वारम्अथ मात्रकद्वारे व्यापायते मात्र कमी मास लघु, आचार्यादीनां प्रायोग्यं मात्रकं विना कुत्र गृह्णातु ?, यदि न गृह्णाति तदा यदा ते अनागाढमागाढं वा परिताप्यन्ते, तन्नि नातं समुद्दियुततो महाम्यादयो दोषा इलभयस्य वा घृतादेस्तदिवस लाभो जाता, यदि मार्क नास्तीति कृत्वा तत्तु न गृह्णाति तदा मासलघु, संसक्तभक्तपानं वा मात्रकं विना क शोधयतु ?, यदि मात्रक्रमभविष्यत् ततस्तत्र शोधयित्वा परिष्ठापयेत् प्रतिपरिक्षिपेक्षा यतएवमतः क व्यं मात्रकग्रहणम् । गतं मात्रकद्वारम् । बृ० १ ३० । द्वितीयपदे मात्रकमप्यनाभोगादिना न गृह्णीयात् । पृ० १ उ० । घ० । औ० । (१५) यस्य च योगद्वारम् - यस्य वस्त्रपात्रादेयोगः संबन्धो प्रविष्यति तदपि गृहीयामीति यदि न प्रयति, तदाऽपि मास पात्रादिकं च प्रहीतुं न कल्पते । वृ० १ ८० । (१६) संघाटकं कृत्वा गन्तव्यम् । अथ संघाटकद्वार जाध्यकृदेव व्याख्यानयति- Jain Education International गागियस्त दोसा, साणे इत्थी तदेव पडिणीए । जिक्खविसोहि महवय तम्हा सविनर गमणं ॥ काकी पर्यत तदा दोषाः स एकाकी व दि मिकां शोधयति, तदा पृष्ठतः श्वानः समागत्य तं दशेत् । प्रथ श्वानमवलोकते, तत एषणां न रक्षति, तमेकाकिनं दृष्ट्रा काि स्प्रेषितभर्तृका, विधवा वा स्त्री, यहिः प्रचाल मल जमाना द्वारं पि धाय तं गृह्णीयात् प्रत्यनीको वा तमेकाकिनं दृष्ट्वा प्रतापनादि कुर्यात् भिकाविशोधिरिति एकाकी यदि त्रियुगृहेषु निक दीयमानां हातात ति तत इतरयोदयको प्रद्वेषो भवेत् । द्वयोस्तु निर्ग तयोरेक एकत्र भिक्षामाददान एवोपयोगं ददाति । द्वितीयस्तु शेषगृहद्वयादानीयमानं भिक्काद्वयमपि सम्यगुपयुङ्क्ते, महाव्रतानिवा एकाकी विद मध्यापिवेत् १ पलादि वा प्रयुञ्जीत २, हिराक या विक्षितं गुरुकर्मतया स्तेनयेन् ३, अविरतिकां वा रूपवर्ती गोयरचरिया दृष्ट्रा समुदी मोहतया प्रतिसेवेत् ४, भैण या समं पतितं सुर्यादिगृहीयादिति । यत एते दोषास्तस्मात् सद्वितीयेन गमनं कर्तव्यम, संघार्थः। स पुनरेकाकी कैः कारणैः संघाटिकं न गृह्णातीत्युच्यते गारवर काहीए, माइले असु निकम्मे । इन मचादिहिय, भ्रमन्नेवा संघाटो । गौरविको नाम सिंपन्न वि , 9 चेयं भावना-संघाटके यो रत्नाधिकः सोऽसन्धिमान, अवमरलाधिस्तु लब्धपः ततोऽसाभिकामुत्पादय ति प्रतिश्रयमागतयो तयोः राधिको मएमसीस्थविरेण मयते येायमुख प्रतिगृदं ततोऽवमरनाथका स्वदिदि तम् इदानीमस्य रत्नाधिकः प्रभुरतूत, येनास्य पार्श्वे प्रतिमहो पाते इति कषायितः सन्नेकाकित्वं प्रतिपद्येत (काहीएस) कथाश्रितीति कार्थिकः कथाकथनै कनिष्ठ स गोचरं प्रविष्टः कथाः कथयन् द्वितीयेन साधुना गुर्वादिभिर्वा वार्यमाणोऽपि नोपरमते, तत एकाकी भवति । मायाबान् भद्रकं २ मुक्ता शेषमानयन्नेकाकी जायते । अलसश्चिरगोचरचर्याभ्रममनः सन्नेका पति तुग्धस्तु दधिदुग्धादिका वि कृतीः खलु नाभ्यमानः पृथगेव पर्यटति निर्मा] पुनरनेषणीयं जिरेकर प्रतिपद्यते (ति) दुमकाले एकमुपसंपद्यते (अचादिद्धिय सि) मात्मार्थिक आत्मक स स्वतन्धसामनेोत्पादितमहं गृहामीत्यकाको प्रयति । श्रमनोशो नाम सर्वेषामप्यनिष्टः, कलह कारकत्वात् असावप्येकाकी पती काररसंघाट, संघाटको न भवति । | अथैतेषामेकाकित्यप्रत्ययं प्रथमा लघुया य दोन गुरुप्रो, ग्रह तइए चन गुरू य पंचमए । सेसा मासलओ, वा आवश्नाई जत्थ | योगीरविककाधिकयोमावारो समयः तृतीयकस्य मायाघतो गुरुको मासः, पञ्चमस्य लुब्धस्य चत्वारो गुरवः, शेषाणामलस निर्द्धर्मादीनां मासलघु । यद्वा-संयमविराधनादि यत्रापद्यते तन्निष्पन्नं तत्र प्रायश्वित्तम् । गतं संघाटकद्वारम् । बृ० १ उ० तथा संघाटकं विनाऽपि निर्गच्छेत् । कथमिति चेत् ?, उच्यतेयदि दुर्भिते विरमप्यदित्वा पर्याप्त सभ्यते प तो न पुनरेकाकी अथ द्वयोरप्येकैव निशा लभ्यते, न च कालः पूर्यते तत एकोऽपि पर्यदेवयदि सर्वेऽपि स्वदत्वादात्मलब्धिका भवन्ति, तदा प्रतिषेधितव्यः श्रथ कोअपि प्रियधम मातृस्थानविरहित भारमधिकत्वं प्रतिप द्यते, ततः सोऽनुज्ञातयः । यः पुनरममोहः स अन्यान्यः साधुभिः समं संयोज्य प्रश्यते । यदि सर्वेऽपि नेच्छन्ति, ततः परित्यज्यनीयोऽसौ अथ स एवैकः कलहकरणस्तस्य दोषः, अपरे निलभत्वादयो बढ्यो गुणाः, एषणाको वाऽतीव - टः, ततो न परित्यक्तव्य इति । बृ० १ ३० । (१७) उच्चावचकुलेषु चरेत् सामुदानिका समुश्राणं चरे निक्खु, कुलं उच्चावयं सया। नीयं कुलमइकम्म, ऊसढं नानिधारए ॥ २५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy