SearchBrowseAboutContactDonate
Page Preview
Page 1001
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया तथा चाह कज्जम्मित्र नो विगितिं नत्तं पंतं न तं च पज्जतं । खेतं खखेनादी, कुसहि उमामने चैव ।। तयाऍ देति काले, मे वुस्सग्गवादितो निच्चं । संगह-जग्गहे विय, न कुइ भावे पयडो य ।। (Som) यतः कार्येऽपि समापतिते विकृतिं घृतादिकां न ददाति, भक्तमपि प्रान्तं दापयति तदपि च न पर्याप्त बलु केवादीन् प्रेषयति, खलु क्षेत्रं नाम यत्र तु किमपि न प्रायोग्यं लभ्यते, आदिशब्दात् यत्र स्वपकृतः परपकतो वाऽपचाजना, तदादिपरिग्रहः कुतीया स्थापयति, उाम वा प्रामे वा तदा वा प्रेषयति । कालतः सदैव तृतीयायां जोजनं ददाति । श्रवमेऽपि दुर्मादिको नियम भारत संघ शानादिभिः उपग्रहं वस्त्रपात्रादिभिर्न करोति । प्रचएमश्च प्रकोपनशीलः। अभिधानराजेन्द्रः । ओर मोडतरे चैव दो वि एए असाइगा । - विवरीयवित्तिणो सिटी, अने दो वि य सागा ॥ सोलोकोसरेऽपि च पावनन्तरोको सोमप्रसाद विपरीतवर्तिनः पुनरुमवासिि ति कृत्वा अन्यौ द्वावपि व्यतो भावतश्च प्रासादस्य साधकौ । सिकीपासायामि सगस्स करणं पाहो । दबे खेने काले जाने व न संकिले ॥ " - सिद्धिप्रासादावतंसकरणं चतुर्विधं भवति । तद्यथा-अध्यतः, क्षेत्र कालतो. भावतश्च ततो गीतार्थो इन्यादिषु साधून न] साति Jain Education International एवं तु निम्ती से निय अचिरेण सिद्धिपासार्थं । सिपि इमो विही आहारेकवर होति ॥ एवं यादिषु संक्लेशाकरणतस्ते साधवोऽचिरेण स्तोकेन कालेन सिद्धिप्रासादं निर्मायन्ति तेषामपि सिद्धिप्रसाद निर्मााणामाहारयिं यमाणो विधिः । समेपाद श्रद्धमसणस्म सं जणस्स कुज्जा दवस्स दो भागं । वापवियारणडा, भागं काय कुला || अमुदरस्य दधिमती मनादिसदितस्याशनस्य योग्यं कुर्यात् हौ भागौं द्रवस्य पानीयस्य योग्यौ, षष्ठं तु भागं वातप्रविचरणाथेमूनकं कुर्यात् । इयमत्र जावना उदरस्य पक् भागाः कल्पन्ते, तत्र त्रयो भागा अशनस्य सव्यञ्जनस्य, द्वौ भागौ पानीयस्य, पट्टो वातविचरणाय तच साधारये प्रकारो भागाः सव्यञ्जनस्याशनस्य, पञ्चमः पानीयस्य षष्ठो वातप्रविचाराय, उष्णकाले द्वौ भांगावशनस्य सव्यञ्जनस्य, त्रयः पानीयस्य षष्ठा वातप्रविचारणायेति । एसो आहारविदी, जह प्रणिता सम्याक्सीहि । धम्मावस्गजोगा, जेण न हायंति तं कुज्जा ।। एप आहारविधि सर्वणिता, पेन व प्रकारेण धर्मनिमित्ता अवश्यकर्तव्या योगा न हीयन्ते, तं कुर्यान्नान्यदिति ॥ व्य०८ उ० सूत्र० श्र० । दश० । गोवरचरिया " जे गं पढमाए पोरिसीए अणश्चंताए तहयाए पोरिसीए श्र इतर भत्तं वा पाणं वा पमिगाहेज वा परिभुंजेज वा, तस्स पुरिम । " महा० ७ श्र० । (१२) रात्रौ भिक्का न ग्रहीतव्या नो कपड़ निम्गंधाण वा निग्गंधीण वा राए वा बियाले ना असणं वा पाणं वा स्वाइमं वा साइमं वा पडिग्गाहि तर । अस्य संबन्धं घटयनाह वयाहिगारे गए राईवयमसपाल इमो । उदाहु थेरा, मा पीला होज सन्वेसिं ॥ पूर्वसूत्रे द्वितीयाहोऽनुज्ञानन्तरेण वन परिमोकयमिति तृतीयस्पाधिकारा महतः तस्मिँश महते रात्रिव्रतपालनार्थमिदं सूत्रं स्थविरा श्रीभवादुस्वामिना तवन्तः । कुत इत्याह- मा तस्मिन् षष्टव्रते भग्ने सर्वेषामपि महाव्रतानां पीमा विराधना भवेत् इति कृत्वा । प्रकारस्तरण संबन्धमा हवा पिंमो भणियो, न य जणिओ गहणकालं तु । तर गवाए वारे अतरे सुते । अथवा " निर्मार्थ व माहाकुलं पिंडामिया " इत्यादिषु सूत्रेषु पिण्डो मतिः न च तस्य पिएजस्य ग्रहणकालो प्रणितः कदा गृह्यते, कदा नेति । श्रतः पूर्वसूत्रेभ्यो यदयान्तराखमिदमेव सूत्रं, रात्र तस्य पिण्डस्य ग्रहणं कृपाय रात्रौ निवारयतीत्यनेन संबन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्मन्थानां निर्ग्रन्थीनां वा रात्रौ वा विकाले वा अशनं घा ओदनादि, पानं या अयादि खादिमं या फलादि स्वादिमं वा शुरख्यादि प्रतिग्रहीतुम इति सूत्राक्षरार्थः । अथ माध्यविस्तर रातेव पियाले वा सेका राई ओफिसिङ्ग विकालो । चउरो अाया, चोदगपमिवाऍ श्राणादी | रात्री वा विकावेति यदुकं सूबे, तर सध्या विरुध्यते इतिनिरुक्तिवशात् शेषा सर्वाऽपि रजनी, विगतः सन्ध्याका मोति विकास सभ्यते । केाविदाचार्याणां दिवसण मात् सन्ध्याविकास शेषा तु रात्रिस्तेनपारदारिकायो अत्रेति कृत्वा तयोरात्रिधिकाोकं चतुर्विधमाहारं गृह्णतो भुञ्जानस्य च चत्वारो अनुद्धाता मा साः प्रायश्चित्तम् । वृ० १ ४० ॥ (१३) कतिवारान् गच्छेत् ar विस्तरार्थमभिधित्सुः प्रमाणद्वारं भावयतिदोन्नि नापाक तया आवत मासिवं लहुये। गुरुगो उपस्थीए, पाउम्पासो पुरेकम्ये ॥ चतुर्थभक्तिस्य ही बारी गोरचर्यामतुमनुज्ञाती, अथ तृती यं पारमति तत श्रापद्यते मासिकं सघुकम अथवा पर्यटति, तदा गुरुको मासः। स्त्रीत्वं सर्वत्र प्राकृतत्वात् । अथ तृसीयादीन् वारान् भिकार्य प्रविशतिततो गृहियः पुरा कर्म कुर्व म्ति, तत्र चत्वारो मासा लघव इति । एषा नियुक्तिगाथा । अथैनामेव भाष्यकृद्विवृणोति 19 सइमेव निगम, चतुस्वजतिस्स दोभि वितके । स गोयरकाला, विधि मे त्रि तिहिं ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy