________________
( ५७० ) अभिधानराजन्द्रः।
उबवाय
सम्मिचिदियस क्षेत्र इह वि जाव काझादें जह दोतमहत्ता उकासेणं चत्तार पुव्वकोमीओ अधासीत वामहस्सेरिं अजहियाई एवइयं जाव करेंज्जा । एवं संवेो वसु विगमएस जहा असा तÇव णिश्वसेनं लछी से दस तिस गमएस एस चैव मज्जिएस विति गमएस एस चैव वरं इमाई एव लाए ताई । जहणं गाणा अंगुलस्स असंखज्जइजागं उकोसेण वि अंगुल असंखेज्जइजागं ति. लेस्साओ । मिच्छदि । दो माणा । कायजोगी तिमि समुग्धाया । लिई जहां अंतोमुत्तं । उकासेण वि अंतोमृत्तं प्रप्पस त्या अज्जसाणा । बधो जहा लिई सम तं चैव । पच्छि
सृति गए जहेव पढमगमए एवरं विई अणुबंध जहणेणं पुत्रकांडी नकोसे विपुव्वकोमी सेसं तं चैव ॥ ५ ॥
(जह सतीत्यादि । एवं संबेहो नवसु विगमपसु इत्यादि ) एवमुक्ताभिलापेन संबेधो नवस्वपि गमेषु यथा असंज्ञिनां तथैव निरवशेष इह वाच्योऽसंशिनां सशिनां च पृथिवीकायिकेषुत्पित्सूनां जघन्यतो ऽन्तर्मुहूर्तायुष्कत्वादुत्कर्षतश्च पूर्वकोट्यायुष्कत्वादिति । (लद्धी से इत्यादि ।) लब्धिपरिमाणसंहननादिप्राप्तिः (से) तस्य पृथिवीकायिकेषूत्पित्सोः संशिन आधे गमत्रये (एस चेवत्ति ) या रत्नप्रभायामुत्पित्सोस्तस्यैव मध्यमेsपि गमत्रये पवैध लब्धिः विशेषस्त्वयं नवरमित्यादि नव च नानात्वानि जघन्यस्थितिकत्वाद्भवन्ति तानि च श्रवगाहना १ लेश्या २ दृष्टय ३ ज्ञान ४ योग ५ समुद्धात ६ स्थित्य ७ ध्यवसानानुबन्धाख्यानि श्रथ मनुष्येभ्यस्तमुत्पादयन्नाह ( जईत्यादि ) तत्र च ( एवं जहेत्यादि ) यथा ह्यसहिपञ्चेन्द्रियतिरश्चो जघन्यस्थितिकस्य त्रयो गमास्तथैतस्यापि त्रयश्रधिका गमा भवन्ति श्रजघन्योत्कृष्टस्थितिकत्वात् सम्मूचिममनुष्याणां न शेषगमषट्कसम्भव इति भ. २४ श. १२३. । श्रथ सञ्ज्ञिमनुष्यमधिकृत्याह ।
जदि मस्सेहिंतो उववज्जंति किं सम्पुच्छि ममरणुस्सेहिंतो गज्जवकंतियमणुस्सेहिंतो उववज्र्ज्जति ? गोयमा ! दोहिंतो वि उववज्र्ज्जति । जदि गन्भवकंतियमगुस्से हिंतो किं कम्म भूमिगब्भवकंतियमणुस्सेहिंतो उर्ववज्जंति क म्मभूमिगन्भवकंतियमणुस्सेहिंतो उववज्जंति सेसं जहा नेर ३ यारणं नव अप्पज्जत एहिंतो वि उववज्र्ज्जति । प्रज्ञा ० ६ पद । जस्तो उज्जेति किं समिमणुस्महिंता उवत्रज्जति असमिमणस्संहिता उववज्र्ज्जति ? गोयमा ! सलिम - एस्सेहिंतो वि जववज्र्ज्जति असममणुस्सेहिंनो वि उववज्जेति । असम्मिमणस्तेणं भंते ! ज जत्रिए ढावकाइएस से जंत ! केवड्यकाल ईईएस एवं जहा स. सिपंचिदियतिरिक्खजोशियस्स हायस तसि गमगा ता एतसािहिया तिमि गमका जाणिव्यात देव frain सेसा छ नत्र जएएइ । जइ समिमणुस्नहितो जयवज्जंति किं संखेज्जवासाज्य असंखेज्जवासा
Jain Education International
For Private
उवनाय उय जाव उववज्जंति ? गायमा ! संखेज्जवासाज्य को प्रसंखज्जवासाज्यं जाव उववज्जंति । जइ संखेज्जवासाच्य जाव उववज्जेति किं पज्जत संखेज्ज० अपजशसंखेज्ज० १ गोमा ! पज्जत संखज्ज० अपज्जतसंखेज्जवासा० जाव लववज्जति । सहिस्णं भंते ! जे नविए पुढविकाएस ववज्र्ज्जति संग जेते ! केवइकालस्स : गोयमा ! जहोणं तोमुत्तं उकोसे वात्रं । वाससहस्सडिईएस तेणं भंते ! जीवा एवं जदेव रयणप्पना जववज्जमाणस्स तहेव तिसु वि एली एवरं गाहणा जहां अंगुलस्स असंख जागं उकोसेणं पंचधणुहमयाई लिई जहां अंताहुत्त नकोसेणं एवं अणुबंधों वि । संवेदो वसु गमएस जव समिपचिदियमज्जिति गमएस लकी क्षेत्र सपिंचिदियस्त एस तिस गमएस अच्छी सेमं तं चैव रिसेपच्छिला तिरिए गमका जहा एयस्स चैव श्रोहिप गमका एवरं श्रोगाहा जहां पंचधगृहसयाई उक्को ए त्रि पंचधएहसयाई । विई ऋणुबंधो जहम्पेणं पुत्रको उक्कोण वि पुन्त्रकोमी से तहेव ॥
जर सन्नीत्यादि ॥ जडेव रयणप्पहाट उववज्जमाणस्सति ॥ सप्रिनुष्यस्यैवेति प्रक्रमः ॥ नवरमित्यादि ॥ रत्नप्रनायामुत्यिसोहि मनुष्यस्यावगाहना जघन्येनानुरूपृथक्त्वमुक्त मिहत्वबासंख्येयनागः स्थितिश्व जघन्येन मात्र पृथक्त्वं प्रागुक्तमि हत्व - न्तर्मुहूर्तमिति संबेधस्तु नवस्वपि गमेषु यथैव पृथिवी कायिकेपूत्वद्यमानस्य सझिपञ्चेन्द्रियतिरश्च उक्तस्तथैवेह वाच्यः संधिनो मनुष्यस्य तिरश्वश्च पृथिवी कायिकेषु समुत्पित्सर्जघन्यायाः स्थितेरन्तर्मुहूर्त्त प्रमाणत्वादुत्कृष्टायास्तु पूर्व कोटी प्रमाणत्वादिति । मज्जिमित्यादि ॥ जघन्यस्थितिकसम्बन्धिनि गमत्रये लब्धिस्तथेह वाच्या यथा तवैव गमत्रये सपिश्चेन्द्रियतिरश्च चत्ता सा च तत्सूत्रादेवेदावसेया ॥ पच्छिलेत्यादि । औधिकगमेषु ि अङ्गुलः सवधेयभागरूपाऽप्यवगाहना अन्तर्मुहूर्तरूपाऽपि स्थितिरुक्ता साचेह न वाच्या श्रत एवाह-नवरम् । श्रोगाहणेत्यादि ॥ देवेन्यस्तमुत्पादयन्नाह ।
जइ दे हितो उववज्र्ज्जति किं जबरणवासिदेवेहिंनो नववज्जति वाणमंतर जो सियदेवेर्हितो वैमाणिय देवेदितो उववज्जति ? गोयमा ! जवणवासिदेवेहितो विठववज्जंति जाव वैमाणियदेवेदितो वि उववज्र्ज्जति । जइ जवणवासिदेवेहितो ववज्जति किं असुरकुमारजवणवासिदेवेदितो नववज्जति जाव यणियकुमार जवलवासि० ? गोयमा ! सुरकुमारजवणवासिदेवेर्हितो जववज्जंति जाव थशियकुमारवासिंदेवहितो ववज्र्ज्जति । असुरकुमार ते ! जे जरिए पुढ का ववज्जित्तए सेणं अंत ! केवइयकाल डिई ? गोयमा ! जहोणं तोमुहुत्तं उक्कोसेणं वावसं वाससहसाई विई । तेणं ! जीवा पुच्छा, गांयमा ! जहोणं एको वा दो वा तिति वा उक्कोसेणं संखज्जा वा असंखेज्जा वा ववज्र्ज्जति । तेसिणं नंते ! जीवाणं सरीरगा किं
Personal Use Only
www.jainelibrary.org