SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ उववाय अभिधानराजेन्द्रः। नववाय भाणियच्या णवरं संबेहो सातिरेगेण सागरोवमेण का सचिमणुस्से हिंतो को असमिमगुस्सेहितो जहा असुपव्वो सेसंतं चेव ॥ रकमारेसु उववज्जमाणस्स जाव असंखज्जवासानय । सपतच समस्तमपि पूर्वोक्तानुसारेणावगन्तव्यम् । भ०२ उ०।। लिमास्सेणं णांगकुमारेसु उववज्जिचए सेणं ते ! वारायगिहे जाव एवं बयासीणागकुमाराणं ते!कोहितो यकालहिईएमु उववज्जा ? गोयमा! जहएणणं दसवासनववज्जति किं ऐरएहिंतो उक्वज्जति तिरिक्खमणुस्सदे- सहस्सहिईएस उकोसणं देसूणं दुपलिअोवर्म एवं जहेव हितो उववजंति ? गोयमा ! णो परइएहिंतो नववज्जति | असंखज्जवासानयाणं तिरिक्खजोणियाणं णागकुमारेसु तिरिक्णमणुस्सेहिंतो उववजति णो देवेहिंतो उववज्जति । जइ | आदिमा तिमि गमगा तहेव इमस्स वि वरं पढमविईएस तिरिक्खजोणि एवं जहा असुरकुमाराणं वत्तम्बया तहा गमएस सरीरोगाहणा जहणं सारेगाई पंचधणुहसयाई, एएसि पि जाव असणित्ति । जइ समिपीच दियतिरिक्ख- उकोसेणं तिणि गानयाई, तईयगमोगाहणा जहएणेजोणिएहिंतो नरवति किं संखज्जवासाम्य असंवेज्ज- णं देसणाइं दो गाउयाई ठक्कोसेणं तिमि गाउयाई सेसं तं बासाउय गोयमा ! संखेज्ज वासाउय असंखेज्ज वा चेव । सो चेव अप्पणा जहणकालहिो जाओ तस्स साउय जाव उववनंति । असंखेज्जवासान्य समि तिमुधि गमएसु जहा तस्म चेव असुरकुमारसु उववज्जमापंचिंदियतिरिक्खजोगिएणं ते ! जे नविए णागकुमारेसु णस्स तहेव गिरवसेसं ।६। सो चैव अप्पणा उक्कोसकामउववज्ज सेणं ते ! केवतिकालाहिती ? गोयमा जहम्मेणं ढिईओ जाओ तस्स वि तिसु गमएमु जहा तस्स चेव .. दसवाससहस्सद्वितीएम उकासेणं देसूण पलिओवमहिती कोसट्टिईयस्स असुरकुमारेसु नवाजमाणस्स एवरं पागएसु उववज्जेज्जा । तेणं ते ! जीवा अवसेसो सो चेव कुमारहिति संवेहं च जाणज्जा सेसं तं चेव ।ए। जइ संअमरकुमारेसु नववज्जमाणस्स गमको जाणियव्यो जाव खेज्जवासानयसमिणू० किं पज्जत्तसंखेज्ज. अपज्जत्तसंभवादेसोत्ति । काझादसेणं जहणं सातिरेगा पुचकामी खेज्ज०? गोयमा ! पज्जत्तसंखेज्ज० णो अपज्जत्तसंखज्ज दसहि वाससहस्तेहिं अब्नहिया उक्कोसणं देसणाई पंच वासाउयं । पज्जत्तसंबज्जवासान यसमिमणुस्साणं नंत! पलिओवमा एवइयं जाव करज्जा ।। सो चेव जहम्मका जे लविए णागकुमारेसु उववज्जित्तए से णं त ! केवइ० महितीपसु उववमो एस चव वत्तव्वया णवरं णागकुमार गोयमा ! जहएणणं दसवाससहस्सहिईएस कोसणं देद्विति संवेहं जाणज्जा ।। सो चेव उक्कोसकालद्वितीएसु मूणं दोपग्लिोवमस्म छिईएम अचवज्जंति एवं जहेव अउबवमो तस्स वि एम चेव वत्तव्वया णवरं ठिती जहोणं सुरकुमारेसु उनवज्जमाणस्स सम्वेवलकी हिरवसेसाण वसु देसणाई दो पलिओवमाई उकासेणं तिमि पलिश्रोमाई गमएसु णवर णागकुमारहिति संवेहं च जाणेज्जा सेवं सेसं तं चव जाव नवादसोत्ति । कालादेसणं जहमणं दे- जंते ! ते ! त्ति । [ ज० १४ श० ३ न. ] मूगाइं चत्तारि पनिोवमाइं डक्कोसेणं देसूणाई पंच पति- अवसेसो सुवएणकुमारा जाव थणियकुमारा एते वि अश्रावमाई एवइयं कालं संवेज्जा ।। सो चेव अप्पणा हनदेसगा जहव णागकुमारा तहेव गिरवसेसा नाणियव्या जहणकालाहितीओ जाश्रो तस्स निसु गमएमु जहेव असु- सवंत! तेत्ति । चउवीसश्मसयस एकारसमो - रकुमारेसु उववज्जमाणस जहणाकालद्वितीयस्स तहेव देसो सम्मत्तो (२४।११ ) पुढवीकाश्य णं भंते ! कगिरवसेसं ।६। सो चेव अप्पणा नकोसकालाहितीो जाओ ओहिंतो उववज्जति । किं ऐरएहितो तिरिमाणदेवहितो तस्स वि तहेव तिमि गमगा जहा असुरकुमारेसु उववज्ज- उववज्जति ? गोयमा ! णो णरएहितो उववज्जति तिरिम.एस्स णवरं णागकुमारहिति संवेहं च जाणज्जा सेसं तं | मणुदेवेहिंतो उववज्जति । जातिरिक्खजोणिएहिंतो नववचे। जहा असुरकुमारसु उववज्जमाण स्स |8| जदि संखे- ज्जति । किं एगिदियतिरिक्वजाणिए एवं जहा वकंतीए ज्जवासान यसमिपंचिदिय जाव किं पज्जत्त० अपज्जत्त० ? नववाश्रो जाव जर बादरपुढवीकाश्यएगिदिय तिरिक्खजोगोयमा पज्जत्तसंखज्जवासानय णो अपज्जत्तसंखजवासा। णिएहिंतो नववज्जति किं पज्जत्तबादर पुढवी० नववज्जतिपज्जत्तसंखेज्जवासानय जाव जे जविए णागकुमारेसु नव- अपज्जत्तवादरपुढवी जाव उववज्जति ? गोयमा! पज्जतबज्जित्तए सेणं भंते ! कवइयकासहिई ? गोयमा ! जहम्मेणं बादरपुढवी अपज्जत्तबादरपुढवी जाव नववज्जति ॥ दसवाससहस्साईनिईनकोसेणं देसूणाई दो पलिअोवमाई “उक्कोसेणं देसणदुपलिओवमहिपसुत्ति" यदुक्तं तदौदीच्य नाब एवं जहेब अमुरकुमारेसु उववज्जमाणस्स वत्तलया तहेव कुमारनिकायापेक्कया, यतस्तत्र हे देशोने पल्यापमे लत्कर्षत इह वि एवम् गमएसु णवरं णागकुमारहिति संवेहं च श्रायुः स्यादाह च “ दाहिणदिवपबिग्रं, दो देसासारखाण ति" उत्कृष्टसंवेधपदे (देसूणाई पंचपसिओवभाइंति) पल्योआणज्जा सेसं न च ॥ ॥ जइ मस्सहिंतो उनवजाति पमत्रयमसायातवर्षायुस्तिर्यक्सम्बन्धि द्वे च देशोने ते नागकुकिसम्मिमस्मेहिंतो असमिमाम्सेहितो ? गोयमा ! मारसम्बन्धिनी इत्येवं यथोक्तं मानं भवतीति । द्वितीयगमे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy