SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ उववाय अभिधानराजेन्डः। उक्वाय पुवकोडीओ चत्तालीसाए वाससहस्सेहिं अब्जाहियात्रो स्नेहिं अब्जहिया नकोसेणं चत्तारिसागरोवमाई चनहिं पुएवश्यं काल सेवेज्जा जाव करेज्जा । २ । सो चेव व्यकोमोहिं अनहियाई एवश्यं कानं जाव करेज्जा ॥७॥ उक्कोसकालट्ठिईएसु उववमो जहम्मेणं सागरोवमहिईएसु सो चेव जहप्तकालहिईएसु नववप्ना जहप्मेणं दसवाससहउकोसेण वि सागरोवमहिईएसु अवसेसो परिणामादीवो स्सटिईएस उक्कोसेण वि दसवाससहस्सटिईएमु नववज्जेज्जा भवादेसे पज्जवसाणे सो चेव पढमगमगो णेतब्बो जाव तेणं नंते ! जीवा सो चेव सत्तमो गमो णिरवसेसो आणिकालादेसेणं जहमेणं सागरोवमं अंतोमुहुत्तमब्भहियं, यव्यो जाव जवादेसोत्ति कानादेसणं जहमेणं पुवकोकी उक्कोसेणं चत्तारि सागरोवमाइ चाहिं पुव्वकोडीहिं अन्न- दसवाससहस्तेहिं अन्नहिया उक्कोसेणं चत्तारिपुवकोमीहियाई एवइयं काल सेवेजा। ३ । जहमकालाई ओ चत्तालीसाए वाससहस्सहिं अब्जहियात्री एवइयं य पज्जत्तसंखेज्जवासाउयसमिपंचिंदियतिरिक्ख जोणि- आव करेज्जा ।। ७ । नक्कोसकालट्टियपज्जत जाव तिएणं नंते ! जे नविए रयणप्पजापुढवी जाव उबव-| रिक्खजोणिएणं ते ! जे नविए उक्कोसकालट्टिई जाव जित्तए, सेणं जंते ! केवइयकालट्ठिएसु नववजेज्जा ?।। नववज्जित्तए सणं ते ! केवइयकासहिईएस नववज्जेज्जा? गोयमा ! जहम्मेणं दसवाससहस्सडिईएमु नकोसेणं साग-| गोयमा ! जहम्मेणं सागरोवमट्टिईएसु उक्कोसेण वि सागरोरोवमट्टिईएमु नववज्जेज्जा, तेणं नंते ! जीवा अवसेसो सो | वपट्टिएस नववजेज्जा, तेणं जते । सो चेव सत्तमो गमओ चेव गमओ णवरं इमाई अट्ठणाणत्ताई सरीरोगाहणा ज- लिरवसेसो जाणियव्यो जाव जवादेसोत्ति, कालादेसेणं जहप्मेणं अंगुलस्त असंखेज्जइनागं जक्कोसेणं धणुहपुह्त्त- होणं सागरोवमं पुबकोमीए अन्नहियं उक्कासेणं चत्तारि लेस्लायो तिमिआदिवायो णो सम्मदिट्ठी मिच्छट्टिी। सागरोवमा चनहिं पुवकोमीहिं अन्नहियाई एवइयं जाव को सम्मामिच्छट्टिी । णो णाणी दो अप्माण णियमं ।। करज्जा ॥ ॥ एवं एते णव गमगा नक्खेवओ णिक्खेसमग्घाया आदिया तिमि । आनअावसाणा आणुवंधो । वो णवमु वि जहेव असणं, पज्जत्तसंखेज्जवासान्यय जहेब असमीणं अवसेसं जहा पढमगमए जाव काला- सम्मि पंचिंदियतिरिक्खजोणिएणं नंते ! जे नविए सकदेखणं जहम्मणं दसवाससहस्साई अंतोमुत्तमनहियाई रप्पनार पुढवीए णरएमु नववज्जित्तए सेणं ते ! केवनकोसेणं चत्तारि सागरोवमाइं चनहिं अंतोमुत्तेहिं अ- इयकालढिईएस नववज्जेज्जा जहम्मेणं सागरोवमट्टिईएस जहियाई एवश्यं काझं जाव करेज्जा ।।। सो चेव जह- नववज्जेज्जा, उक्कोसेणं तिणि सागरोवमट्टिईएसु उववज्जेज्जा सकाईएमु नववमो जहम्मेणं दसवासमहस्सटिईएसु तणं नंते ! जीवा एगसमएणं एवं जहेव सकरप्पनाए उबनक्कोसेण वि दसवाससहस्सट्टिएम नववज्जेजा तणं भंते ! | वजंतगमनकी सब्वे विणिरवसेसा जाणिवा जाव एवं सो चेव चमत्यो णिरवसेसो जाणियचो जाव काना- जवादेसोत्ति | कामादसणं जहमेणं सागरोवमं अंतोमुटुदेसणं जहमेणं दसवासपहस्साई अंतोमुत्तमजहियाई तमन्नाहियं नक्कोमेणं वारससागरांवमाई चनहिं पुचकामीउकासेणं चत्तानीसं वामसहस्साई चनहिं अंतोमदुत्तेहिं हिं अब्जहियाई एवइयं जाव करेज्जा । एवं रयणप्पनापुअब्भहियाई एवइयं जाव करंज्जा ॥५॥ सो चेव उक्को- दविगमगसरिसा एव विगमा नाणियव्वा एवरं सव्वगमएमु मकानट्टिईएमु उववो । जहणं सागरोवमट्टिईएसु उको वि परश्यहिई य संवेहेसु सागरोवमा नाणियव्या एवं जाव सेण विसागरोवमट्टिईएसु उववज्जेज्जा, तेणं ते! एवं सो बट्टपुढवित्ति एवरं गेरए लिई जा जत्थ पुढवीए जहचेव चनत्यो गमो गिरवसेसो नाणियव्यो जाव काला- को सिया सा तेण चेव कमेण चडग्गुणा कायव्वा बाबुयप्पदेसणं जहम्मणं सागरोचमं अंतो मुदुत्तमभहियं नकोसणं जाए अट्ठावसिं सागरोवमा चनगुणिया नवंति पंकप्पनाए चतारि सागरोवगाई चनहिं अंतोमहत्तेहिं अन्नहियाई चत्तालीस,धूमप्पनाए अट्ठमडिं,तमाए अट्ठासीति। संघयणाई एवश्यं जाव करेज्जा ।। ६ ।। नक्कोसकालहि य पज्जत्त- वायुयप्पनाए पंचविहा संघयणी तं जहा वरासभनाराय जाव संखेज्जवामाउ य जाव तिरिक्खनोणिएणं भंते ! जे नविए कीलियासंघयाणी, पंकप्पनाए चनधिहसंघयणी,धूमप्पनाए रयणप्पना पुढविणेरइएसु नववज्जित्तए । सेणं भंत ! केवइ- तिविहसंघयणी, तमाए दुविहसंघयणीतं जहा वइरोसभनारायकालट्टिएम नववज्जेज्जा ? गोयमा ! जहणं दसवास यसंघयणी नसजनारायसंघयण। सेमंतं चेव । पज्जत्तसंखेजमहस्मद्दिईएमु नकोसे सागरोवमट्टिईएमु नववज्जेज्जा, वासाउ य जाव तिरिक्खजोणिएणं ते जे नविए अहे सत्तमतेणं भने जीवा अवमेसो परिणामादीवो जवादेसे पज्जव- पुढवीणरइएमु उववज्जित्तए सेणं ते ! केवश्यकालटिईसाणे एएमि चत्र पढमो गमओ एतव्यो णवरं विई । जह-| एसु उववज्जेज्जा ? गोयमा ! जहोणं बावीसं सागरोवम पुचकोडी नकोसण वि पुचकामी एवं प्रबंधा वि। महिएसु नक्कासेणं तेत्तीसं सागरोवमट्टिईपसु उववज्जेज्जा ससं तं चेव । काबादसणं नाहमणं पुबकोमी दमहिं वासमह- तेणं तेजीवा एवं जहेव रयणप्पचाए णव गमगा बसी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy