SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ (९४४) उववाय अभिधानराजेन्द्रः। उववाय एक समयं नकोसेणं चत्तारि मासा । अहेसत्तमा पुढवि- उक्कोसेणं राईदियसत्तं । आणयदेवाणं पुच्चा गोयमा ! रश्याणं नंते ! केवश्यं काझं विरहिया नववाएणं पसत्ता जहन्नेणं एक समयं कोसेणं संखेज्जमासा । पाणयदेवा १ गोयमा ! जहाएं एग समयं उक्कोसेणं जम्मासा (२) णं पुच्छा गोयमा ! जहन्नेणं एक समयं उक्कोसेणं संअसुरकुमाराणं मंते ! केवइयं काझं विरहिया उबवाएणं प- खजमासा । आरणदेवाणं पुच्छा गोयमा ! जहन्नेणं एक सत्ता ? गोयमा! जहन्नणं एगं समयं उकोसणं चनव सं समयं उक्कोसेणं संखेज्जवासा | अच्चुयदेवाणं पुच्चा गोयमुदुत्ता । एवं (३) नागकुमाराणं (1) सुवासकुमाराणं मा ! जहोणं एवं समयं उक्कोसणं संखेजवासा । हेटिम(५) विज्जुकुमाराणं (६) अग्गिकुमाराणं (७)दीव- गविज्जाणं पुछा गोयमा ! जहमेणं एक समयं उकोमणं कुमाराणं (0) उदहिकुमाराणं (ए) दिसाकुमाराणं संखेजाई वाससयाई । मन्किमगेविज्जाणं पुच्चा गोयया ! (१०) वाउकुमाराणं (११) यणियकुमाराण य पत्तयं जहम्मेणं एवं समयं उक्कोसेणं संखेज्जाइं वाससहस्साई। जहन्नेणं एग समयं नकोसेणं चउवीसं मुहुत्ता । (१२) नवरिमगविजाणं पुच्चा गोयमा ! जहन्नणं एक समयं पुढविकाझ्याणं जंते ! केवइयं कालं विरहिया उववाएणं नकोसणं संखजाई बामसयसहस्साई । विजय-जयंतपात्ता ? गोयमा! अणुसमयविरहियं नववाएणं पसत्ता जयंत अपराजिय-देवाणं पुच्चा गोयमा !जहन्नणं एक समय (१३) एवं आउकाइयाण वि (१४) तेउकाझ्याणवि . नकोसणं असंखेज कानं । सबहमिच्छदेवाणं पुच्चा गो(१५) वाउकाइयाण वि (१६) वणस्सइकाइयाण वि यमा ! जहन्नेणं एक समयं नक्कामेणं पलिंग्रोवमस्स संखेअणुसमयविरहिया नववारणं पसत्ता।(१७) बेदियाणं जइलागं | सिकाणं नंते केवश्यं काझं विरहिया सिकजंते ! केवइयं कालं विरहिया उववाए पमत्ता गोयमा! यण्याए पसत्ते? गोयमा ! जहन्नेणं एकं समयं उकासेणं जहम्मेणं एकं समयं नकोसणं अंतोमहत्तं । एवं (१७) सम्मासा । स्यणप्पजापुढाविनेरइयाणं ते ! केवइयं कालं तेइंदियाय (१५) चरिंदिया य । (२०) सम्मुच्चि विरहिया नवट्टणाए पत्ते ? गोयमा! जहमेणं एक समयं मपंचिंदियतिरिक्खजोणियाणं जहमणं एक समयं उक्कासणं उकासणं चउचीसमुहत्ता एवं सिकवजा उबणा विजाअंतोमुटुत्तं गम्नवकंतियपंचिंदियतिरिक्खजोणियाणं जते ! पियव्वा जाव अत्तरोववायत्ति नवरं जोइसियवेमाणिएम चयति अनिझावो काययो ।। केयश्यं काझं विरहिया उववाएणं पत्ता गोयमा! जहमेणं "रयणप्पभाए" इत्यादि पारसिकम्। नवरमत्रारकर्षविषयाश्मा एक समयं नकोसणं वारसमुदत्ता। (२१) सम्मुच्छिमम संग्रहणिगाथा "चवीसयमुहुत्ता, सत्तयराइंचिया पक्खो य। पास्साणं ते केवइयं कालं विरहिया उववाएणं माता? मासोएको पुनियो, चचरो उम्मास नरपसु ॥१॥कमसो कोगोयमा ! जहन्नेणं एवं समयं उक्कासेणं चउवीसं मुदुत्ता। सेणं, चनीसमुहृत्तभवणवासीसु । अविरहिया पुढवाई, विगन्जवकंतियमगुस्साणं पुच्चा गोयमा ! जहमेणं एक गाणं तो मुहुत्तं तु ॥२॥ सम्मुच्छिमतिरिपणिदिय, एवं चियगम्भवारसमुहत्ता ॥सम्मुछिमगन्जमया, कमसोचउवीसमयं नकोसणं वारसमुहुत्ता। (३२) वंतराणं पुच्छा गोयमा! सवारसया ॥ ३ ॥वणजोश्ससोहम्मो-साणकप्पचनवीसश्मजहमेणं एक समयं डक्कोसेणं चनवीसं मुलुत्ता । (२३) हुत्तायो । कप्पं सणकुमारे दिवसाण वावीसई महत्तानो ॥४॥ जोइसियाणं पुच्छा गोयमा ! जहन्नेणं एक एमयं उकोसे- माहिदे राईदिय-वारसदसमुहत्तबंभलोगाम्मि । राईदियभणं चउवासं मुहुता । (२४) सोहम्मकप्पदेवाणं ते! | खतेवी-सुमंतर होति पणयाझा॥५॥ महसुक्कम्मिअसई, स हस्सारिसयं तपो न कप्पपुगे । मासा संखेजा तह, यासा संकेवश्ये कानं विरहिया नववाएणं परमत्ता ? गायमा ! खेज सवरिदुगे ॥६॥हिदिममज्किम उपरिम, जह संखसया जहन्नम् एकं समयं नक्कासेणं चनवीसं महत्ता । ईसाणे सहस्तक्वाई । वासाणं विन्नेमो, उक्कोसणं बिरहकालो।।७॥ कप्पे देवाणं पुच्चा गोयमा ! जहन्नेणं एक समयं उकासेणं कारो संखोश्रो, विजयाइसु चसु हो नायव्यों । संखेजो पवसओ, जागा सञ्चहसिक मि" ||G ॥ प्रशा०६ पद । चवोस मुटुत्ता। सणंकुमारदेवाणं पुच्चा गोयमा ! जहन्नणं बालतवे पविका, उक्कमरोसा तवेण गारविया । एक समयं नकोसेणं नवराईदिया वीसमुहुत्ताई ।। मांहिंददे वेरेण य पडिबद्धा, मरिनो अमुरेसु गच्छति ॥ ७ ॥ पाणं पुच्चा गोयमा ! जहमेणं एकं समयं उकोसेणं रज्जुग्गहविसभक्खण, जलजलणपवेसतण्हछुहदुहयो । बारसराईदियाई दसमुहुत्ताई । बनलोए देवाणं पुच्चा गिरिसिरिपडणाउ मुया, सुह भावा हुंति वितरिया १०॥ भोयमा ! जहम्मेणं एक समयं उकासेणं अफतेवीसं राई तावस जा जोइसिया, चरगपरिव्वाय बंभलोगो जा। दियाई । लतगदेवाणं पुच्चा गोयमा ! जहमेणं एगं समयं जा सहसारो पंचिंदि-तिरिय जा अच्चुत्रो सड्डा ॥११॥ उकोसेणं पणयानीसं राइंदियाई। महामुक्कदेवाणं पुच्छा जइ लिंगिमिच्छदिही, गेविज्जा जाव जति उक्कोसं । गायमा ! जहन्नणं एक ममयं उकोसेणं असं निराइंदियाई। पयमवि असदहतो, सुत्तत्थं मिच्छदिट्टीमो ॥१२॥ महस्सारदेवाणं पुच्छा गोयमा ! जहपोगं एक समयं | सुत्तं गणहररइयं, तहेव पत्तेय बुद्धरइयं च । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy