SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ उवरोह अन्निधानराजेन्मः। उवल नं कुर्वन्ति द्वार पालानां च साधवो दयन्ते यथा एतान् दृष्टरू- बह्वर्थसंग्राहिका नियुक्तिगाथा । अथैनां नाष्यकृद्विवृणोति । पान् कुरुन निवाग्रहणार्थमेते निर्गमिष्यन्ति प्रवेशयिष्यन्ति वा न सावगसमि हाणे, न वि ते कतरं इए य जत्तहुँ । किंचिङ्गवर्विक्तव्यम्।तत्र च बहिर्गतैरसावद्या भाषा भाषितव्या। ते समतीमा सोए, बड्डगकुरुयादिसिं चेव ॥ अमुमेवार्थ स्पष्टयति । यत्र श्रावकः श्राविका वा पतद्वयमापयदि तं साधुसामाचामा बच्चह दाहामि, संकाए वाणविंति निग्गंतुं । रीकुशलं तत्र स्थाने नक्तार्थयन्ति तदलाभे यत्रैकतरं साधुं सादाणम्मि हो गहणं, अणुसहादीणि पमिसेधे ।। माचारिचतुरं तत्र समुद्देष्टव्यमेकतरस्यापि खेदज्ञस्यानावे श्तप्रारक्षिकादयः पृष्ठाः सन्तो भणन्ति मा व्रजत वयं भक्तं रेषु अखेदज्ञेष्वपि श्रावकेषु यथा नरुकेषु वा नक्तार्थयितव्यम् । दास्यामहे ते च भेदशङ्कया साधूनां निर्गन्तुं न ददति ततो तेषामभावे अटव्यामाझोके अशङ्कनीये सप्रकाशे प्रदेश समुयद्यविशुद्धमपि ते प्रयच्छन्ति तदा तस्य ग्रहणं कर्तव्यम् । दिशति । वट्टककुरुकुयादिकाऽनुरूपा सैव यतना कर्तव्या । अथ पडिसेहेत्ति भक्तं न च निर्गन्तुं ददति ततोऽनुशिष्टिधर्म- शैवस्तु यदि कोऽप्युपतिष्ठते तदा न प्रवाजनीयः । अथ कोऽपि कथादीनि प्रयुज्यन्ते ॥ स्वयमेव लिङ्ग कृत्वा प्रविशति ततो वक्तव्यं वयं गणितानामाङ्क बहिया विगमेळणं, आरक्खितमाहियो तहिं णिति । ता एव द्वारण निर्गतास्ततस्तं तत्र गतः सन् गृहीत्वा विनाश यिष्यत एव मुक्तेऽपि यद्यसावागच्छति तदा हारं प्राप्ता द्वारपालं हितणद्ववारिगाही, एवं दोसा जढा होति ॥ नणन्ति न जानीमो वयं कमप्येनम् । अस्मानेतान् रष्टरूपान् कुरुत । बहिरपि गता एवमेवारक्षिकश्रेष्ठिप्रभृतीन गमयित्वा प्रशाप्य तत्र भिक्षामटन्ति एवं कुर्वद्भिर्हतनष्टचारिकादयो दोषाः तत्तुट्टियवाहहो, पुणरविधत्तुं अधिति पज्जत्तं ॥ परिहता भवन्ति । ये साधवो बहिः प्रस्थाप्यन्ते ते अमीभि अणुसकीदारोटे असो वसती जयं अंतं ॥ गुणैर्युक्ता भवन्ति ॥ एवं जक्तपानं पर्याप्तं गृहीत्वा नतार्थिता कृता न जना वाहापियधम्मे दधम्म, संबंधविकारिणा करणदक्खे । मितास्तद्भुतन्यूनभाजनाः पुनरपि नगरं अधियन्ति । प्रविशपमिवत्तीय कुकरे, तब्लूमे पेसए बहिता ॥ न्ति । यहि द्वारस्थो द्वारपालो मार्गयति पौद्गनिकां मे यच्चत प्रियधर्मणो दृढधर्मणश्च प्रतीतान् (संबंधत्ति ) येषामन्तर्बहि- | ततोऽनुशिष्टिः कर्त्तव्या । अन्यो वा यदि कोऽप्यनुकम्पया ददा ति । तदा न वारणीयः तस्या सत्यनावे यदन्नं प्राप्तं तहीयते। श्र स्वजनसंबन्धो भवति । अविकारिणो नाम नोद्भटवेषान | रुके वोच्चिने वा-होरोह दो वि कारणं दीवे । बा कन्दर्पशीलास्तान् करणदवान् भिवाग्रहणादिक्रियासु परिच्छेदवतः । प्रतिपत्तिः । प्रतिवचनप्रदान तत्र कुशलान् (तंभू इहरा वारियसंका, अकालनरवेदमादीसु॥ मित्ति) यो बहिः स्कन्धावार प्रागतस्तस्य नूमौ जातवर्द्धितान् अथ निर्गतानांद्वारं रुकंस्थागतं गमागमौवाव्यवच्छिन्नीततस्तपवंविधान साधून बहिः प्रेषयेत् । 'नासायतहिं असेवेज्जति' तो द्वयेऽपि आज्यन्तरा बाद्याश्च साधवो द्वारस्थस्य मार्गकारणं पदं व्याचिख्यासुराह दीपयन्ति । आज्यन्तरा ब्रुवते अस्माकं माधवो निर्गता पहिश्वकेवति य आसहत्थी, जोधा धमं वि कित्तियं एगरे । रुद्धाः बाद्या वते वयं कारणे भिक्कायां बहिनिर्गताः परं धारा णि निरुकानि इतरथा यदि न कथयन्ति ततोऽकाले रात्री वा परितंतमपरितंती, नागासेणावणविजाणे ।। विकावे वा यद्यवस्कन्दोधादिः तदादीनि तदा चारिकशङ्का नवेबाह्यस्कन्धावारसत्काः पृच्छेयुः नगराज्यन्तरे कियन्तोऽश्वा | त ये साधवो निर्गतास्तेऽत्र न प्रविष्ठास्ते नचारिकास्ते आगता हस्तिनो योधा वा सन्जिताः सन्ति धान्यं वा कियनगरेऽस्ति प्रासीरनिति । नागराः पौराः सेना वा परितान्ता रोधकेण 'ठियाउपरितांतो अ. बाहिं वसिनकाम, अंतिणती पेवणा अणिच्चंते । तुहिया' एवं पृटे वक्तव्यं न जानेऽहम् । ब्रवीरन् तत्रैव च सन्तः कथं न जानीत । साधवो युवते ॥ गुरुगा पराजयजए, वितियं रुके व वोच्छिरो॥ सुणमाण विमो सज्का-यज्माणनिच्चमा उत्ता। बहिर्निर्गतानां कोऽप्येकश्चिन्तयेत् युक्तोऽस्मिन्नेववारके वासो सावजं सोऊण वि, णहु सन्जाइक्खिओ जतिणो ॥ न जयः प्रविशााम अत्र सूत्रमवतरति एवं बहिर्वसन्तं प्रज्ञापयवयं स्वाध्यायध्यानयोर्नित्यमायुक्ताः सन्त शृणुतोऽपि वार्ता न्ति आर्य ! सूत्रे प्रतिषिकं वर्तते वहिर्वस्तं द्वयोर्जिनराजाझयोतरं न शृणुमः। अपि च सावधं श्रुत्वाऽपि यतीनामन्यस्याख्या रतिकृतो भवति । एवं प्रज्ञाप्य नगरं प्रवेशयन्ति । अथ नेच्छन्ति तुं न बज्यते । न युज्यते। अन्तः प्रविष्टस्य तु यदि कोऽपि पृच्छ प्रवेषु ततः ( पेवणत्ति ) वनान्मोटिकया शेषैः स प्रवेषनीयः ति तदा वक्तव्यं निकाद्युपयोगेन न ज्ञातमन्तर्बहिश्व साधा यदि न प्रवेशयान्त ततश्चत्वारो गुरुकाःकदाचिदाज्यन्तराणां परा रणमिदमुत्सरं"शृणोति बहु कर्णाज्यामक्विन्यां बहु पश्यतिान च जयो ऽपरेषां च जयो नवेत् तत पनिनेंदः प्रदत्त शति शङ्कया र; श्रुतं सर्व भिकुराख्यातुमईति” एवं नैक्ष्यमटित्वा पर्याप्ते सं प्रस्तारदोषा नवयुः द्वितीयपदमत्र जपात बहिर्निर्गतस्य सर्वजाते सति किं कर्तव्यमित्याह ॥ तोऽपि नगरं निरुहंगमागमः सर्वथैव व्यवच्छिन्न ति कृत्वा तत्रा. जत्तढाणसलोए, मोत्तूणं संकिता गणाइ । पि वसनं शुकः । वृ. ३०॥ सच्चित्ते पमिसेधो, अतिगहणं दिहरूवाणं ।। नवरोहि (ण )-नपरोधिन्-त्रि०पीमाकारिणि, आव०४ अ०। जक्तार्थ न वा जनमालोके प्रकाशे नवति । यानि शडितानि जवल-उपल-पुं० चप-बा-आदाने, टङ्काापकरणपरिकर्मणा योचरिकादिशङ्काविषयनूतानि यानि गुपिबानि स्थानानि तानि ग्ये पाषाणे, प्रज्ञा० १ पद । जी० । गएमशैलपाषाणखएमादिमुक्त्या तेषु न विधेयामित्यर्यः। यश्च सचित्तः प्रवाजितुमुपतिष्ठते रूपे पृथ्वीकायनेदे, उत्त०३६ अ०। दग्धपाषाणे, भ० ५२०२ तत्र प्रतिसिहासन प्रव्राजयितव्यः किं तु ये पूर्व द्वारपालेन दृष्ट- जा चिन्नपाषाणे, वृ०४ उ० । सामान्यतः पाषाणे, विशे० प्रा० रूपाः कृतास्तेषामेवान्तिकगमनं भूयः प्रवेशो भवति एषा म०प्र० । कर्करे, अष्ट। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy