SearchBrowseAboutContactDonate
Page Preview
Page 962
Loading...
Download File
Download File
Page Text
________________ अवरोह (९३७) अभिधानराजेन्दः । उवरोह यो वाकृतयोगः सहस्त्रयोधी तेन तादृशे आकम्पे गच्चसंरकणा- मिलिकाया वा आसन्नयोरुभयोः पार्श्वयोर्भागादेकस्मिन् स्थविथै करणं शिकणं तेषां विधेयम् । गतं संवरद्वारम् । राः साधवो द्वितीये च क्षुद्धिकाः संयत्यो भवन्ति । पतञ्चाग्रे व्यअथ नगरारोधकद्वारमाह क्तीकरिष्यते ॥ संवदृणिग्गयाएं, पियट्टणे अट्टरोहजयणाए । ___ अथ तंचेव 'एगदारेत्ति' पदं व्याख्यातिवसही भत्तट्ठणया, थंमिलविमिंचणो जिक्खो ॥ दारदुयस्स तु असती, मजो दारस्स कमगजुत्ती वा। थे मासकल्पप्रायोग्या केवानिर्गत्य संवतें स्थितास्ते संवर्तनि- णिक्खमपवेसवेना, ससद्दपिंडण सज्जातो। र्गता उच्यन्ते तेषां तत उस्थितानामवस्कन्दादिनयेन भूयोऽपि यदि द्वारद्वयं न भवति स्वयं च पृथकद्वारं कर्तुं न बज्यते । संवन्निगरं प्रतिनिवर्तना भवति । यद्वा ग्लानादिभिः कारणैः ततस्तस्यैकद्वारस्य मध्ये कटकं पोत्तिका वा चिझिमिलीं दत्वा प्रथममेव नगरान्ज निर्गतास्ततो नगरवसतावष्टौमासान् रोधके हिधा विनजनं विधेयम् । तत्रान साधवो निर्गच्छन्ति अर्कन यतनया वस्तव्यं । भवति सा च यतना वसतिभक्तार्थनथएिकन- संयत्य इति। अथ संकीर्ण सा वसतिः नवा विभक्तुं बज्यते ततः विवेचननैदयविषया कर्तव्या। तत्र वसतियतनां तावदाह- परस्परं निर्गमप्रवेशवेलायां वर्जयन्ति यस्यां वेलायां संयता हाणीजाते कट्टा, दो दारा कम्गचिलिमिली वसना। निर्गच्छन्ति तस्यां न संयत्य इति निर्गच्छन्तश्च शब्दं कुर्वन्ति तं चेव एगदारे, मत्तगमुविणं व जयणाए । पिएमेन च स्वाध्यायं कुर्वन्ति शृङ्गारकथां न कुर्वन्ति । न वा रोधके तिष्ठद्भिरष्टौ वसतयः प्रत्युपेकणीयास्तासु प्रत्येक मृतुबके परन्ति । अथ स्वप्नं च यतनयेति पदं व्याचष्टे ॥ मासं मासमासितव्यं अष्टानामझामे सप्त एवं चान्या तावद्वक्त. अंतम्मि व मज्झम्पिक, तरुणी तरुणा य सव्वबाहिरतो । ध्यं यावत संयतानां संयतीनां च (एकट्टति) एकैव वसतिन मज्के मजिक्रमथेरा, खुड्डीखुड्डा य थेग य ।। वति । तत्रैकस्यां वसतौ स्थितानां वे द्वारे भवतः । अथान्तराने यास्तरुण्यस्ता अन्ते वा मध्ये वा भवन्ति तरुणास्तु सर्वे बाह्यकटकचिनिमिमिका वा वृषभाः कुर्वन्ति। अथ द्वारद्वयं न नवति तः कर्तव्याः ततो मध्ये मध्यमाः स्थविराःक्षुद्धिकाश्च साध्व्यस्ततः तत एकद्वारे तमवाधं कुर्वन्ति । कायिकभूमेरप्य नावे मात्रकेण चन्तकाः स्यविराश्वशब्दान्मध्यमास्तरुणाश्च भवन्तीत्यक्षरार्थः यतन्ते यतनया च स्वप्नं कुर्वन्ति । इति नियुक्तिगाथा समासार्थः । जावार्थस्तु वृद्धविवरणादवगन्तव्यः । तच्चेदम् । "तरुणीओ अंते अथ भाष्यकार एनामेव विवृणोति धा सुविज्जति मज्के व तत्य अंते ताव भन्न एगम्मि तरुणी नवरोहे उ अचमासे, वासासु सुमितोणि वा जति । । विजंति तासिं पारता मज्झिमातो तासिं आरतो वेरी तासि परवनरकवि पुरे, हातितिणि मास कप्पंतु ॥ प्रारतो खुड्डीतो खुड्डाणं आरतो थेराथेराणं आरतो खुड़ा। तेसिअष्टावृतुवझिकानमासान रोधयित्वारोधं कृत्वा ततोवर्षासुनृपाः स्मि आरतो मजिकमा तेसिं आरतो तरुणा एवं नवेतरुण श्रो तरु णाय अंते जाया श्याणि जर मज्के तरुणीओ उवविजंति तो तास्वभूमिमात्मीयराज्यत्तुवं गच्छन्ति साधवश्च रोधके वसन्तः पर सिन्जयतो मछिमिया उ तासिं बाहिं थेरीगो तासिं बाहिं बारुकेऽपि पुरे मासकल्पं न हापयन्ति किंतु तत्र प्रथमत पवाश वसतयोऽष्टी निक्काचर्याः प्रत्युपेकणीयाः । अथाष्टौ न प्राप्यन्ते ततः थेरा तासि उन्जयतो खुट्टीयो तासिं परिक्खोवण थेरा तसिं उभो खुट्टा तेसिं बाहि मजिकमा तेसिं परिखोवणतरुणाए जिक्खस्स व वसहीए, असती सत्तेव चउरो जा । सारतिं वसंताण जयणत्ति ॥ वेकालं नातंभे, एक्केकगस्साणगाउ संजोगा। अथ मात्रकपदं व्याख्यातिभैश्यस्य वा वसतेर्वा असतिं सप्त प्रत्युपेक्षणीयास्तदप्राप्तौ पत्तेयसमणदिक्खिय-पुरिसा इत्थी य सम्बएगत्थ । षडादिपरिहाण्या चतस्रो यावदेका प्रत्युपेक्षणीया । किमुक्त भवति बसतयो भिक्षाचर्याश्च यद्यष्टौ न प्राप्यन्ते तत एकैक पच्चमकडगचिलिमिलि, मज्के बसना य मत्तेणं ॥ परिहाण्या यावदेका वसतिरेकाभिक्षाचर्या । अत्र च एकैक- यत्रोपाश्रयाणामल्पतया राजकीय आदेशो नवेत् ये केचित्पाषस्यालाभे अलाभे वा अनेके संयोगा भवन्ति । तथाहि अष्टौ रिमनस्ते सर्वेप्यकत्रैव तिष्ठता मिति तत्र यदि प्रत्येकाः स्त्रीवसतयो ऽष्टौ भिक्षाचर्याः, अष्टी वसतयः सप्तभिक्षाचर्याः, वर्जिताः निग्रन्या शाक्यादयो दीक्तिपुरुषाः सर्वेप्येकस्यां वसअष्टौ वसतयः षभिक्षाचर्याः, एवं यावदष्टौ बसतय एका तौ स्थिताः याश्च पापविमन्यः स्त्रियस्ता अपि सर्वा एकत्र भिक्षाचर्या, एवमष्टी भङ्गा भवन्ति एते च वसतेरएकमनव स्थितास्तत श्यं यतना । यः प्रच्छन्नः प्रदेशस्तत्र साधुभिः ता लब्धाः सप्तकादिभिरप्येककपर्यन्तरेवमेवाष्टावष्टौ भङ्गा साध्वीनिश्च स्थातव्यं प्रच्छन्नस्याभावे मध्ये कएटकं चिलिमिलभ्यन्ते सर्वसंख्यया भङ्गकानां चतुःषष्ठिरुत्तिष्ठते । चतुष विकां वा वृषभाः कुर्वन्ति कायिकतूमेरभावे दिवा रात्री च हितमश्च भनक एका वसतिः एका भिक्षाचर्येति लक्षणः। साचैका वसतिः संयतानां संयतीनां च प्रथक भवति । अथो. मात्राकरणे वृषभा यतन्ते । भयेषामपि योग्या वसतिः प्रत्येक नावाप्यते तत एकत्रापि व पच्छन्न असतिनिएहग, वोड्डियनिक्खासोयसोया य । स्तव्यम् । तत्र यतनामाह पनरदव्वउड्डगादि, गरहा य सअंतरं एक्को । । एगत्य वसंताणं, पिह वारासतीयसयकरणं । प्रच्छन्नस्य कण्टकचितिमिलिकयोश्चाभावे निहवेषु तिष्ठन्ति तमज्केण कमगचिलिमिलि, तेसु न उ थेरखुड्डीतो॥ दभावे वोटिकेषु तदप्राप्ता निकुकेषु एतेष्वपि पूर्वमाशोचनादिषु संयतानां संयतीनां च एकत्र वसतामियं यतना ये द्वित्रिच. च स्थिता आचमनादिषु क्रियासु प्रचुरव्येण कार्य कुर्वन्ति तुःशालादिकं पृथकद्वारं तद्गृहं तदा तत्रान्तरे कटकं चिलमि बड़क कमकं तत्र जुञ्जते आदिशब्दादपरेणापि येन ते शोली वा दत्वा तिष्ठन्ति । पृथक्वारस्याभावे ( सयकरणंति) चवादिनो जुगुप्सां न कुर्वन्ति तस्य परिग्रहः। एवं प्रवचनस्वयमेव कुड्यं हित्वा द्वितीयं द्वारं कर्त्तव्यं गृहमध्ये च कुरुधा- स्थागहीं परिहृता भवति सान्तरं चोपविष्टा नुजते ( पगोत्ति) भावे कटकचितिमित्रिका वा दातव्या तयोश्च कटकस्य चिलि- एक खुल्लकादिः कमरकानां कल्पं करोति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy