SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ ( ९२७) नवमासोवगाय अभिधानराजेन्डः । नवभोगपरिभोगप. वस्त्रपात्रादिसंग्रहं न कुर्वन्ति ऋषभादिवत्अत्राहकुएिककाद्यपि- नवप्पव-उपप्शव-पुं०उप-प्यु- अप् । भ्रमविषये,पु. "विकल्प ते न गृहन्ति तद्वदेवेति तथा कस्मात्कर्म कुरुषे यस्माद्धनार्थीति तल्पमारुढः, शेषः पुनरुपप्लवः । द्वा०५४ का। इह प्रथमं ज्ञातं समग्रसाधर्म्य द्वितीयं देशसाधर्म्य तृतीयं स. उपप्पुयट्ठाणविवजण-उपप्तस्थानविवर्जन-नग्नपात्रुतं स्व. दोष, चतुर्थ प्रतिवाद्युत्तररूपमित्ययमेषां स्वरूपविभाग इति । इह देशतः संघादगाथा "चरियं च कप्पियं वा, दुविहं तत्तो चक्रपरचक्रनिकोनात् जीजकमारीतिजनविरोधादेश्चास्वस्थीघठविहेक्ककं । आहरणे तहेसे, तदोसे चेव बुन्नासेत्ति ॥५॥ नूतं यत्स्थानं ग्रामनगरादि तस्य विवर्जन परिहरणम् । सामास्था०५ ग० । “नवमासोवणए चाबिहे पन्नते तं जहा न्यतो गृहिधर्मभेदे, “ तत्र सामान्यतो गृहि-धम्मों न्यायार्जितं तब्धत्युतदभवत्पुए पडिणिभेदेदेउ" | स्था०४०। (स्वस्व धनम् । इम्झियाणां जय उप-चुतस्थानविवर्जनम्" अल्पत्यज्यस्याने व्याख्या) माने हि तस्मिन् धर्मार्थकामानां पूर्वार्जितानां विनाशेननन्यानां उवाउ-उपनम्य-अन्य० स्थगयित्वेत्यर्थे, । वृ०१ उ०। चानुपार्जनेनोभयलोकनश एव स्यात् ॥ध०१ अधिः । उवतल-उपतन-न० हस्ततलासमन्तात्पाश्र्वेषु, "हत्थतला न उवजुत्त-उपजुक्त-त्रि० उप-नुज-क्त । कृतोपभोगे वस्तुनि, । समता पासेसु अपया उवतलं नमत्ति"। नि० चू०१०। उपपादिते, आचा०१ध्रु०२ अ०१०। उपनुक्तभोगे, व्य०३२० । नवताव-नपताप-पुं० उप आधिक्ये तप-आधारे-घञ्-स्वरायां, नवनोग-उपनोग-पुं००प-ज-घञ्। उपभोजने, आचा०११० २०३उ०। उपेत्य अधिकं पुनरुपयुज्यमानतया नुज्यते श्त्युपनोगः जावे-घञ् सन्तापे, एयन्ततपेरन् । रोगे, मेदिः । करणे-घञ् । पुनः पुनरुपनोग्य नवनाङ्गनादौ, "सति तुज ति भोगो, सो पुण अशुभे, पीमने, रत्ना० । उपसर्गे, शरीरपीमनोत्पादने, ॥ सूत्र० आहारपुष्फमाईतो । नवनोगो उपुणो पुण, उवनुज्जश्नवणवा१७०३ अ०। या" उत्त ३३ अ० । उपा० । कर्म० । धर्म । आ०चू । श्रा०। उवतीर-उपतीर-अन्य सामीप्यादा अव्ययी तीरसामीप्यादी, साम्प्रतमुपभोगादिभेदमाह"एसणं गोयमा महातवो व तीरप्पनवे" न० ५ ० ५ उ०।। उवनोगपरिजोगवए दुविहे पत्ते तंजहा जोअणओ नवत्थम-नपस्तीर्ण-त्रि० उपशब्दः सामीप्यार्थस्तृञ् च आच्चा कम्मो अलोअणो समणोवासरणं श्मे पंच अइयारा दनार्थः। उपस्तृ उत्पतद्भिर्निपतद्भिश्चानवरतक्रीडाशक्तैरुपर्युपर्या च्छादिते, "आतिणा वितिणा उवत्थमासंथमा" न०१श०१० जाणियन्वा न समायरियच्या तंजहा सचित्ताहारे १ सचिजबत्थिय-उपस्थित-त्रि० उपनते, “दसविहा रुक्खा नवभोग त्तपमिबछाहारे २ अप्पोसिओसहिजक्खणया सचित्तसत्ताए उवत्थिया" ॥ स॥ मिस्साहारे ३ (पागन्तरे ) मुप्पोलिओसहिनक्खणया जबदसण-उपदर्शन-न० उपनयनिगमनान्यां निःशङ्कं शिष्यबु- तुच्छोसहिजक्खण्या ५। आव०५ अ०॥ कौ स्थापने, सकलनयाभिप्रायावतारणतः पटुप्रझशिष्यबुकि । उप नुज्यत इत्युपभोगः उपशब्दः सकृदथै वर्तते सकृद्रोग उपषु व्यवस्थापने, नं० । स्था०॥ नोगः । अशनपानादौ, अथवा अन्तोंग उपभोगः । आहारादी, उपदसणकम-उपदर्शनकट-न० जम्बूद्वीपे मन्दरस्योत्तरेण नील उपशब्दोऽत्रान्तर्वचनः । ध०२ अधि० । आचा० । गन्धरूपाधवतो वर्षधरपर्वतस्य द्वितीये कूटे, स्था० २०। षये, तं०(पृथ्वी कायानामप्कायानां चोपन्नोगः सुढव्यादिशब्देषु) नवदंसिज्जमाण-उपदर्यमान-त्रि० सोकैरन्योऽन्यं दर्यमाने, उवनोगतराय-नुपजोगान्तराय- न० अन्तरायकर्मनेदे, यस्योज्ञा०१३ अ। दयात्सदपि वस्त्रालंकारादि नोपनुते। उत्त०३३ अपंस। कर्म । स०॥ उपदंसिय-नपदर्शित-त्रि० उप सामीप्येन यथा श्रोतृणां ऊटिति उबजोगपरिजोगपरिमाण-नपभोगपरिनोगपरिमाण-न० उपयथावस्थितवस्तुतत्वावयोधो भवति तथा स्फुटवचनैरित्यर्थः द भोगः सकद्भोगः स चाशनपानानुलेपनादीनां परिजोगस्तु पुनः शितः श्रवणगोचरं नीतः । उपदिष्टे, “उवदसिया जगवया पन्न पुनर्भोगः सचाशनशयनवसनवनितादीनां तयोः परिमाणम् वणा सम्बनावाणं" । प्रज्ञा०१पद।सकानययुक्तिनिर्दर्शिते, ग देशोत्तरगुणप्रत्याख्यानभेदे, नश०२०। उपतुज्यते इत्यु५ अधिः । अनु०॥ पनोगः । उपशब्दः सकृदर्थे वर्तते सकृद्रोग उपभोगः अशनपानपदर्य-अव्य० उपदर्शनं कृत्वेत्यर्थे "अंगुलीए उवदसिय ५ नादेः अथवान्तोंग उपभोगः आहारादिः उपशब्दोऽत्रान्तर्वणिज्काएजा" आचा०२ भ्र०। चनः परिचुज्यत इति परिनोगः परिशब्दोऽसवृत्तौ वर्तते पुनः चदंसेमाण-नुपदर्शयमान-त्रि० उपदर्शनं कारयति, "पुरिसका. पुनर्भोगः परिभोगो वस्त्रादेः बहिनोंगोवा परिजोगो वक्षनालङ्कारपरकम उवदंसेमाणे" स्था० ३ ग०॥ रादरत्र परिशब्दो बहिर्वाचक इति एतद्विषयं व्रतमुपभोगपरिजोग नवदीव-देशी-अन्यद्वीपे, दे. ना०॥ वतम्। ध०२ अधिगएतावदिदं नोक्तव्यमुपनोक्तव्यं घाइतोऽन्यत्रैवे रूपे द्वितीयेऽणुव्रते, श्रादंचद्विविधं भोजनतः कर्मतश्च । उपनबद्दव-उपघव-पुं०नुप-छु-नावे-घञ् । उत्पाते, रोगारम्नके, जोगपरिजोगयोरासेवाविषययोर्वस्तुविशेषयोस्तदुपार्जनोपायनधातुवैषम्यजनिते विकारभेदे, उपसर्गे, स्था०५ टा० । अशिवे, । तकर्मणां चोपचारादुपनोगादिशब्दवाच्यानां व्रतमुपभोगपरि वृ०४ ०। मारणे, भ०८ श०७ उ०। तत्र प्रायश्चित्तं । जोगव्रतमिति व्युत्पत्तिः (ध०) नोगतः कर्मतश्च । भोगोऽपि "उवहवेणं खमणं चउत्थ" महा०७ अ०। विधा उपजोगपरिभोगभेदात् तत्र उप ति सकृत् भोग आहारमा नववण-उपधावण-न० महापीमाकारणे, ध०३अधि। ल्यादेरासेवनमुपनोगः । परीत्य सकृत्भोगो भवनाङ्गनादीनामाउबद्दविय-अपजावित-त्रि० चत्वासिते, आव०४०। सवनं परिभोगः । तत्र गाथामाह। नवप्पयाण-उपमदान-न० उप-प्रदा-ल्युद-अभिमतार्थदानरूपे मज्जम्मि य मंसम्मि य, पुप्फे य फझे य गंधमद्धे य । नीतिभेदे,विपा० ३० प्रा० म०प्र०॥ उवनोगपरिजोगे, वीयम्मि गुणव्बए निंदे ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy