SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ उवट्ठवणा अन्निधानराजेन्डः। उवठ्ठपणा "पगो बहसिस्सो आयरिओ परिसेवणाए गिहिनूतसमावष्णो रूपा अनवस्थाप्याः ६ येन च दर्शनं सम्यक्त्वं केवलं संपूर्ममपि सो अश्वं गणं गंतुंआझोप । तेहिं गिहिनूतो कजिउमाढतो । ततो चान्तं ७ येन चारित्रं केवलं संपूर्ण मूलगुणविराधनया यान्तं तस्स सीसा भणंति मा अम्हं गुरुं गिहिनूयं कुणह । ज पुण प्रयवा यस्त्य ककृपः परित्यत्तसकासंयमव्यापार प्राकृढिकया अम्हं गुरुणमेवं उहावणा कीर ततो अम्हे सब्वे नियमि- कर्षण चाजी विकावान् पृथिवीकायादीन समारभेत ए यश्च श. स्सामो । ततो तेसि अप्पत्तियं माहोतीति । अगिहिनतो चेच कोऽनिनवदीक्कितः स दशमः१० उक्तः । एतद्दशकं मन्तव्यं यस्य सो उपहाविज" अक्षरगमनिका आचार्यस्य गृहितिङ्गकरणं उपस्थापना प्रथमचरमार्थकरैः नणिता। द्वितीयादेशमाह ॥ श्रुत्वा तस्य शिष्या अगीतार्थी अनुरागेण भणन्ति । मागडिफम- जे य पारंचिया वृत्ता, अण्वट्ठप्पा य जे विनु । स्मदीयं गुरु कुरुत । अथ करिष्यथ तत इदं निशामयत आक- दंसबम्मि य तम्मि, चरित्तम्मिय केवले ॥१॥ मयत एवमपनाजना यदि गुरूणां ततो यय (विसामोत्ति) उनिष्क्रमिष्यामः पतेन स्वल्वनन्तगदितेन कारणेन अगृहीतूत अदुवा वि य तकिच्चे, जीवकाए समारने । स्य तस्योपस्थापना । गतं परमोचापनद्वारम् सेहे हे मे बुत्ते, जस्स उपहावणा नणिया ॥ २॥ इदानी मिथ्या गणद्वय विवादे इति द्वारमाह ॥ येच दर्शनं पाराचिकाः सामान्यत उक्ताः ३ येच विद्वांसोऽ अप्लोमेसु गणेसुं, वहंति तेसिं गुरू अगीया । नवस्याप्याः येन च दर्शन केवनं वान्तं ५ येन चारित्रं केवलं ते विति अप्पमान, किह काहिह अम्ह थेरत्ति ॥ घान्तम् अथवा यस्त्यक्तकन्यो जीयकायान् समारभते यश्च शैक्काद्वौ गणौ तयोश्च द्वयोरपि गणयोः साधवो गीतार्थास्तेषां च षष्ठः ६ गते षटकं प्रतिपत्तव्यम् । यस्थ उपस्थापना द्वितीयादेशे भणिता । तनीयादेशमाह। गुरू स्थापनाई प्रायश्चित्तस्थानमापन्नौ । मकरमेकोऽहीनूतोपस्थापनाईस्तो च परस्परं गणयोः प्रतिपद्यते । तद्यथा एकोप दंसम्मि य तम्मि, चरित्तम्मि य केवल्ने। रस्मिन् एवमन्योऽन्यस्य गणयोस्तेषामगीतार्थानां गुरुप्रायश्चित्तं विधन किच्चे मेहे य, नवप्पा य आहिया ॥ बहतस्ते गणाः परस्परं ध्रुवते कथमस्माकं स्थविरान फरिष्यथ दर्शने केवलं शेपे वान्ते यो वर्तते । यो वा चरित्रे केवसं वाकिंगृहीभृतानगृढीलताद्वा तत्र यो गृहीनूतोपस्थापनाईमाप्तस्ता- ते पाराधिकानवस्थाप्ययोरत्रैवान्तर्भावो विवक्तितो यश्च त्यक्तणान प्रतीते वते । गृहीतूतं करिष्यामः ॥ हत्यः षट्कायविराधकः यश्च शैकपते चत्वार चपस्थाप्या उपस्था मिहिनृतत्ति य वित्ते, अम्हेवि करोत तुज गिहिनूतं । पनायोम्या आख्याताः। अथ तेषां मध्ये उपस्थापनीयो नवतीति अगिहिदोनिवि मए, जणं ति थेरा इमं दो वि॥ चिन्तायामिदमाह ।। नवि तुब्नेगो अम्हे, अगिहितया महविणिच्चेसु । केवलगहणकसिणं, जति वसती दंसणं चरित्तं वा । तो तस्स नबढवणा, दोसे वंतम्मि भयणा तु ।। इच्या संपूरिज्जइ, गणपत्तियकारगहिं तु ॥ गृहीनतान् करिष्याम इत्युक्ते इतरे वदन्ति वयमपि तवाचार्य दर्शनचारित्रपदयोयत्केवलं प्रहणं कृतं ततः श्दै झाप्यते यदि कृत्स्नं निःशेषमपि दर्शनं चारित्रं वा वमति ततस्तस्योपस्थागृही तूतं करिष्यामः तत्रैवं परस्परं विवादे तान् द्वयानपिमृगान् पना भवति देशे देशतः पुनर्दर्शनचारित्रे वा वान्ते भजना उपअगीतार्थान् जणन्ति । द्वावप्यगृहीनूतौ वयमुपस्थापयिष्यामः । स्थापना भवेद्वा न वा । भजनामेव भावयति ॥ इतरी चहावयाचार्या विदं ब्रूतः न वयमगृहीतूता शुद्ध्यामः एमेव य किंचि पदं, सुयं व अमुयं व अप्पदोसेणं । तस्माद्गृहीजूताः क्रियामहे इति एवं यद्यप्यगृहीनूतोपस्थापनां अविकोवितो कहितो, चोदिय आउलमुके तु ॥ ते नेचन्ति तथापि तेषु तथा अनिच्छत्स्वपि गणप्रीतिकारकैर्मदद्भिः स्थविरैः सद्भिस्तेषां द्वयानामपि गणसाधूनामिच्छा पूर्य एवमेवाविमृश्य किञ्चिज्जीवादिकं सूत्रार्थविषयं वा पदं श्रुतं ते द्वावप्यप्रीतिपरिहारार्थ गृहस्थीनताबुपस्थाप्येतेइत्यर्थः । वा अश्रुतं वा अल्पदोषेण कदाग्रहाभिनिवेशादिदोषाभावे व्य० प्र०२०० । येषु स्थानेष्वपराधपदेषु पूर्वचरमाणां साधू अकोविदोऽगीतार्थः कस्यापि पुरतो अन्यद्वा कथयन् श्रानामुपस्थापना जवति तानि निरूपयितुमाह ॥ चार्यादिनामवं वितथप्ररूपणां कार्षीरिति चोदितः सन् यदि सम्यगावर्तते तदा स मिथ्यादुष्कृतप्रदानमात्रेणैव शुद्ध इति । सा जेसि नबवणा, जेहिहाणेहिं पुरिमचरिमाणं । तञ्च दर्शनमनाभोगेनाभोगेन वा वान्तं स्यात् ।। पंचाया धम्मे, आदेसतिगं च मे सुणसु ॥ तत्रानाभोगेन वान्ते विधिमाहसा उपस्थापना येषां नवति ते वक्तव्या येषु वा स्थानेष्वपरा- अणानोएण मिच्चत्तं, सम्मत्तं पुणरागते । धपदेषु पूर्वन्चरमाणां साधूनांपश्च यामे धर्मे स्थितानामुपस्थापना तमेव तस्प पच्चित्तं, जे सम्म पमिवजई ।। जबति तान्यपिवक्तव्यानि तत्र येषामुपस्थापना ते तावदनिधीय एकः श्राद्धो निह्रवान् साधुवेषधारिणो दृष्ट्वा यथोक्तकारिणः न्ते तत्रादेशत्रयं दश या पट् वा चत्वारो वा उपस्थापनायामही साधवः पते इति वुख्या तेषां सकाशे प्रव्रजितः स चापरैः भवन्ति । तथा प्रादेशत्रिक मे इति मया ययाक्रमवत्यमाणं शृणु। साधुभिर्भणितः किमेवं निलवानां सकाशे प्रवजितः स प्राह तो पारंचिया उत्ता, अणवट्ठा य तिमि उ। नाहमागमविशेषशानवान् ततः स मिध्यादुष्कृतं कृत्वा शुद्धदसणम्मि य मंतम्मि, चरित्तम्मि य केवले ॥१॥ दर्शनिनां समीप उपसंपन्न एवमनाभोगेन दर्शनं वमित्वा मिअवा वि य नकिये, जीवकाए समारने । थ्यात्वं गत्वा सम्यक्त्वं पुनरागतस्य तदेव प्रायश्चित्तं यदसौ सम्यक मागे प्रतिपद्यते स एव च तस्य व्रतपर्यायो न भूय' सेहे दसमे वुत्ते, जस्स बहावणा नणिया ॥२॥ उपस्थापना कर्तव्या ॥ य चतुर्यादेशके त्रयो दुष्टप्रमतान्योऽन्यकुर्वाणाख्याः पाराचि श्राभागेन वान्ते पुनरयं विधिःका उकाः ३ ये च त्रयः साधर्मिकाव्यधार्मिकान्यकारिहस्ततान- आजोगाय मिच्उत्तं, सम्मत्तं पुणरागते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy