SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ (९१४) अभिधानराजेन्थः । उबडवणा गुरुकास्तपसा कालेन च गुरवः । न केवलमेतत् किं त्वाज्ञादयो नवस्यामिथ्यात्वविराधनादोषास्तथा उपस्थापितो निका किन कल्पिको नवति । ततस्तस्य भिकादिप्रेषणे षण्णां कायानां विराधना अपरिज्ञानात् । तथा । सुत्तत्थमकहता, जीवाजीवे य बंधमुक्खं च । वाण चउगुरुगा, विराहणा जा जयिपुब्वं ॥ सूत्राये पहजीवन पर्यन्तमकला तथा जीवाजीव बचाकथयित्वा एवमेवोपस्थापने क्रियमाणे उपस्थापवितुश्चत्वारो गुरुकास्तपोगुरुकं प्रायश्चित्तम् । तथा या विराधना पूर्व जीवनिकायानामुक्ता साऋषिया । ततस्तस्मिन्निव समितस्य प्रायश्चित्तमुपढौंकते । अहिगयपुष्पाचे लवद्वतस्स चढगुरू होंति । आणादिणो य दोसा, मालाए होइ दितो ॥ अनधिगतपुण्यपापं सूत्रार्थकथने ऽप्यविज्ञातपुण्यपापमुपस्थापयतः प्रायश्चित्तं चत्वारो गुरवः । कालगुरुका मासा जवन्ति । आज्ञादयश्चानन्तराभिहिता दोषाः । अत्र मालया दृष्टान्तो यथा स्वामी गुलावरीसुगचपुष्पमालामारोतीयतादयोदोष एवमत्राप्यमधिगतपुण्यपापे प्रताम्यारोपयत प्राशादय इति । उदउलादिपरिच्छा, अहिगयनाऊण तो व वंदितो । एक्केकं तिक्खत्तो, जो न कुणइ तस्स चउगुरुगा ॥ गोचरादिगते न उदकार्डादिना परीका कर्त्तव्या वृषभेण तत्परीकानिमित्तं तेन गोवरगतेन उदकारण हस्तेन मात्रकेण या भिका ग्राह्मा तत्र यदि स वारयति निषिद्धमेतत्कथं यूयमेवं निकामनिगृहीथ ततो ज्ञायते पप परिणतसूत्रार्थोऽधिगत पुण्यपापः । एवं शेषपरी कास्वपि भावनीयम् । तत उदकार्डादिपरीकाभिरधिगतपापं त्वा ततोऽनन्तरं व्रतानि गुरवो दति । कयमित्याह । एकैकं व्रतं त्रिः कृत्वस्त्रीन् वारान् एवं यो न करोति तस्य चत्वारो गुरुका द्वाभ्यां अघवस्तपसा कालेन च प्रायश्चित्तम् । अपामेना #1 उच्चारादि कि, वोसिवालाइ वावि पुढवीए । नदिमादिदगसमी, सागणिनिक्खित्ततेउम्मि || विनिधारणवाए, हरिए जह पुढविए तसेसुं च । एमेव गायर गए, हो परिच्छा का । उच्चारादिरादिशब्दश्रवणादि परिषद् अस्वस पृथिवी कायात्मके व्युत्सर्जनम् । यदि वा स्थानादिस्थानमूर्कस्थानमादिशब्दात्पदनादिपरिप्रपूधियां पृथिवीकायस्थो परि ते या कायदा कम पेयादिशब्दातमा गादिपरिग्रहः । तथा तेजसि तेजस्कायविषये स निकितानौ प्रदेशे गाथायां तु निकितशब्दस्यान्यथा पाठः प्राकृतत्वात् उच्चारादेयत्वर्जनमिति सर्वत्र संबध्यते तथा दाते वातविषये व्यञ्जनस्य तालवृन्तस्याजिधारणं वातोदीरणायानिमुख्येन धारणं करोति । हरिते यथा पृथिव्यां तथा वक्तव्यम् । हरितकायस्योपरि स्थानादि करोति । यदियोच्चारादिध्युत्सर्जनमिति । प्रष्वपि च पृथि व्यामिव वक्तव्यं कीटिकानगराद्यतिप्रत्यासन्नमुच्चारादिस्थानादि वाकरोतीति भावः । तत्र यदि वारयति तदा ज्ञायते सम्यक् परिणतोऽस्य धर्म्म इति योग्य उपस्थापनायाः । एवमेव गोचरगतेऽपि तस्मिन्कायैः पृथिव्यादिभिर्भवति परीक्षा कर्तव्या । तद्यथा सरजस्केनोदका वा हस्तेन मात्रकेण वा भिक्का ग्राह्यते इत्यादिपतस्य व्रतारोपणं कर्तव्यम् । तथा चाह Jain Education International उवठवणा दव्यादिपसत्यवया, एक्केकतिगंति उवरिमं हेडा | दुविहातिविहा यदि सा, त्र्यायंविलनिव्विगगावो || यादौ प्रशस्ते व्रतान्यारोपणीयानि एकैकं व्रतं त्रिकं त्रिःकृ त्वा उच्चारयेत् कथमित्याह "उवरिमं डेट्ठा" अधस्तान्मूलादार वपरित पर्यन्तवर्तिसूत्रम् इदमेकमुच्चारणमेवं श्रीस्वारानू दिक् निबध्यते । द्विविधां वा त्रिविधांचा तंत्र साधोर्द्विविधा स्त द्यथा । आचार्यस्योपाध्यायस्य च प्रवृर्तिन्याश्च । तथा उत्थापनानन्तरं तपः कार्यते । भनकार्यमाचा निकृतिकमित्यादि । उक्तं च । “जद्दिवसं उवहावितो तद्दिवसं किंचि अभितुको नव| केर्सि विश्रयंविले केसि वि निविगश्यमित्यादि " ॥ संप्रति माननीयादिविषये विशेषमादपियपुत्तखुड्डथेरे, खड्गयेरे पावमा म्मि । सिक्खापना, दिहंतो दंडिमाहिं || दीपितापुत्री प्रजिती ( दिद्वावधि) युगपत्प्राप्ती युगपपस्थाप्येते अथ (झ) पुत्रः सूत्रादिभिर प्राप्तः ( थेरन्ति ) स्थविरः सूत्रादिभिः प्राप्तस्तर्हि स्थविरस्योपस्थापना विधेया (खडुत्ति ) यदि पुनः कुलकः सूत्रादिभिः प्राप्तः स्थविरो नाद्यापि प्राप्तो भवति तर्हि तस्मिन् स्थविरे वादित यावदुपस्थानादिवसः शुरुः समाग ति तावत्स्थविरस्य प्रयत्नेन शिक्कापना क्रियते । आदरेण शिष्यत इत्यर्थः । तत्र यदि उपस्थापनादिवससमय एव प्राप्तो जवति ततो द्वापि युगपदुपस्थाप्येते अथादरेण शिमो न प्राप्तस्तदा स्थविरेणानुज्ञाते कुलक उपस्थाप्यते । अथ स्थविरो न मन्यते तदा प्रज्ञापना कर्त्तव्या तस्यां च प्रज्ञापनायां क्रियमाणायां दृष्टान्तो दरिकाद्य भिधातव्यः । दरिएको राजा आदिशब्दादमात्यादिपरिग्रहः स चैवम् "एगो पारपरिको स पुरतो अनरायाणमो लग्गनमाढतो । सो राया पुत्तस्स तुडोतं से पुतं रज्जे गवउमिच्छर । किं सो पिया नागुजाण एवं तब जह पुत्रो महव्वयरज्जं पावित्ति किं न मनसि । एतदेवसविशेषमाद थेरेश अाए, उनिच्छे व ठंति पंचाई । ति पण मणिच्छे वरं वत्सहावे जाही स्थविरेणानुज्ञाते उपस्थापना कुलकस्य कर्त्तव्या । अथ स दरिकादिभिमानति तदा पञ्चाहं पञ्च दिवसान् यावत्तिष्ठति ततः पुनरपि प्रज्ञाप्यते तथाप्यनिच्छायां पुनरपि पञ्चाहं तिष्ठति पुनः प्राप्यते तथाप्यनिटो भूयः पञ्चाहमवतिष्ठते । एवं दिन स्थि भवति तदा युगपदुपस्थापनातः परं स्थविरेऽनित्यपि कुलक उपस्थाप्यते पुसावेण जा ीयमिति ) वस्तुनः स्वनायो वस्तुस्वभावः । अहंकारी सन् । अहं पुत्रस्यावमतरः करिष्येऽ हमिति विधित्यका विभिष्कामे गुरोः कस्य चोपरि गच्छेत् । एवं स्वरूपे वस्तुस्वभावे ज्ञाते त्रयाणां पञ्चाहानामुपर्यपिस कुलकः प्रताप्यते यावत्तेनाधीतमिति ॥ द्वे पितापुत्रयुगले तदाऽयं विधिःदो थेरे खड्डथेरे, खुड्डवेश्वत्थमग्गणा होइ । रस्मो मचाई, संजइमज्जे महादेवी ॥ दो स्थविरी सपत्री समजत विरौ प्राप्तौ न क्षुल्लकौ ततः स्थविरावुपस्थाप्येते ( खुट्टति ) अथ द्वावपि कुलको प्राप्तौ नस्यविरौ तदा पूर्ववत् प्रज्ञापनोत्क तः पदादिसायचा तयाप्यनि - For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy