SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ उवक्कमकाल अनिधानराजेन्फः ।। नवक्कमकाल उदयखयख अोवसमो-वसमा जं च कम्मणो भाषियं । यामसंख्येयभवार्जितकर्मणः सद्भावात्तस्य च नानाध्यवसादवाइपंचयं पइ-जुत्तमवक्कामणमओ वि ॥ यबद्धत्वेन नरकादिनानागातिकारणत्वात्ततस्तस्य विपाकत एवानुभवने एकस्मिन्नपि तत्र चरमभवे नानाभावानामनुभवयच यस्मादुदयश्च क्षयश्च क्षयोपशमश्च उपशमश्च उदयक्षयक्ष नं प्रामोति तश्चायुक्त कुत इत्याह । ( नाणाभवाणुत्ति) तत्र योपशमोपशमास्ते कर्मणो व्यक्षेत्रकालभवभाषपञ्चक प्रति भणिता द्रव्यादीनाधियोक्ता अतोऽपि कारणाच्छत्रादिद्रव्या चैकस्मिन्मनुष्यगतिवर्तिनि चरमभवे नारकतिर्यगादिनाना णि प्राध्यायुष्कादीनां युक्तमुपक्रमणं क्षय इति । तथासात भवानां परस्परविरुद्धत्वेनानुभवनाभावात्तर्हि तन्नानाग तिकारणं कर्म पर्यायेणापि क्रमेण नानाभवेष्वनुभूय सिध्यतु वेदनीयस्य कर्मणो द्रव्यमाहविषकराटकादिप्राप्योदयो भवति किमेतावता विनश्यति तदयुक्तं कुत इत्याह । (पजएणवा क्षेत्रं तु नरकवासादिकं कासं तीब्रनिदाघसमयादिकं नवं नारक इति) इदमुक्तं भवति पर्यायेण वा क्रमेण तानानाभवान्विपाभवादिकंभावं तु वृद्धजावादिकम् कयोऽप्यस्य व्यं सारुचरणा कतोऽनुभवतः पुनरपि नानागतिकारणस्य कर्मणो बन्धः रविन्दादिकं प्राप्य नवति केत्रं तु पुण्यतीर्थादिकं कालं सुषमदुः पुनरपि च क्रमेण नानाभवभ्रमणं पुनर्नानागतिकारणं कर्म षमादिकं भवं सुमनुजकुवजन्मकणं भावं तु सम्यग्ज्ञानावर बन्ध इत्येवं मोक्षाभावः । एतच्चानिष्ट तस्मादेष्टव्यः कर्मणा णादिकम् कयोपशमोपशमौ तु वेदनीयस्य न जवतः। एवं मोह- मुपक्रम इति । अथ प्रकारान्तरेणोत्तरदित्सया पूर्वविहितमेव नीयेऽपि । मिथ्यात्वमाहनीयस्य व्यं कुतीर्थादिकं प्राप्योदयो प्रेर्य पुनः कारयन्नाह । भवति केत्रं तु कुरु केत्रादिकं साध्वादिरहितदेशाधिकं वा कालं ना तन्न जहोवचियं, तदानवो कया गमाईय । दुःपमादिकं भवं तेजोवाय्वेकेन्धियादिकम् अनार्यमनुजकु तप्पाओग्गत्तं चिय, तेण वि य सब्जरोगोच ॥ लजन्मरूपं वा भावं कुसमदेशनादिकमिति । क्षयक्षायोपशमास्त्वस्य द्रव्यं तीर्थकरादिकं प्राप्य भवति । क्षेत्रं तु महावि ननु यदुपक्रमाल्लघुस्थितिकं कृत्वा जीवो वेदयति तदायुष्कदेहादिकं, कालं सुषमदुःषमादिकं भवं सुमनुजकुलजन्म भावं म न भवति । कथभूतमित्याह येन प्रकारेण वर्षशतभोग्यत्वतु सम्यग्ज्ञानावरणादिकमिति एवं शेषेऽपि शानदर्शनावरणा लक्षणेन पूर्वमुपचितं तेन जीवेन बद्ध यथोपचितमिति । या. दिके कर्मणि निद्रावेदनीयकर्मणो माहिषदधिघृतादिकं - दृशं पूर्वजन्मनि बद्धम् तादृशमेव तन्न भवतीत्यर्थः। वर्षशत. व्यमासाद्योदयो नवति क्षेत्रं तु अनूपादिकं कालं प्रीष्मादिकं भोग्यत्वं हि दीर्घकालस्थितिक पूर्वभवे बद्ध उपक्रमानन्तरं तु यदन्तर्मुहूर्तादिलघुस्थितिकमनुभवत्यायुस्तदन्यदव अन्यजयमेकेन्द्रियादिकं भावं तु वृद्धत्वादिकमिति । क्षयोप्यस्यो था अनुभवांदिति भावः । ततः को दोष इत्याह (तहाणुभवक्तानुसारेण वाच्यः । क्षयोपशमोपशमी स्वस्यापि न प्रवतः। श्रो इत्यादि) यथा तेन प्रकारेण पूर्वबद्धविलक्षणमायुरनुभवतो एवमन्येषामपि कर्मणामुदयादयो यथायोगं द्रव्यादीन् प्राप्य जीवस्य पूर्वोक्ता अकृतागमादयो दोषा प्रसञ्जन्ति । अत्रोत्तरस्वधिया नावनीया इति । श्रथ दृष्टान्तद्वारेण कर्मणां द्रव्य माह । ( तप्पापोग्गमित्यादि ) तस्योपक्रमस्य प्रायोग्य क्षेत्रादि सहकारिकारणापेक्षा साधयन्नाह उपक्रमाहमेव तदायुष्कर्म तेन सोपक्रमायुषा जीवेन चित्त पुमापुस्म कयं पिह, सायमसायं जहोदयाई ए। पूर्वजन्मनि बद्धं साध्यरोगवदिति । ततश्च यथोपक्रमसाध्ये वज्ख लाहाणा न, देश तह पुस्मपावं वि॥ रोगो व्याधिः केनापि प्रागुपार्जित इत्युपक्रम्य तं स्फोटयति यथा सातं सुखमसातं तु पुःखं पुण्यापुण्यस्वरूपकर्मजनि- न च तस्य तथा कुर्वतोऽकृतागमादयः एवमायुरप्युपक्रमसातमपि सकचन्दनाङ्गनादिविषकण्टकादिना बाह्येन सहका- ध्यतया बद्धत्वात् । यद्यपक्रमस्यैव वेदयति तदा केन स्यारिणा यदलस्य सामर्थ्यस्याधानं विधानं तस्माद्देवोदयादीन् द- कृतागम इति । दाति नत्वेवमेव पुण्यपापोदयमात्रात् ततश्च यथतत्सकललो- ननु साध्योऽसाध्यो वा रोग इति कथं शायत इत्याह । कस्यानुनवसिद्धं सुखदुःखाख्यं कार्य बाद्यान् द्रव्यक्षेत्रादीनपे- अणुवक्कमओ नासम, कालेणोवक्कमेण खिपति । क्ष्यैवोदेति कोयते वा न पुनरेवमेव तथा तत्कारणं पुण्यपापात्मकं कामेण चेत्र सका-सका सझं तहा कम्मं ।। कर्मापि अध्यक्षेत्रादीनपेक्ष्यैवोदेति कीयते वेति सिम्मेव नहि साध्यो रोग इति स चानुपक्रमतः उपक्रमाभावात्कालेन निकार्य अव्यादीनपेक्वते तत्कारणं तु तन्निरपेक्ष्यमिति शक्यते वक्तु जभुक्तिच्छेदेन नश्यति । उपक्रमेण तु विहितेन क्षिप्रमागपि म् । न खलु कार्यतू तो घदश्चक्रचीवरादीनपेढ्यैव जायते तत्का शीघ्रं नश्यति साध्यत्वादेव । यस्त्वसाध्यो रोगः स कालो रणजतस्तू कुत्रासश्चक्राचनपेक एव घट जनयतीत्युच्यमानं मरणं तेनैव नश्यति नतूपक्रमशतैरपि । तथा कर्मापि यशोनां विनति तस्मादयादीन् प्रति व्यादिसव्यपेकाणां कर्म साध्यं बन्धकालेऽप्युपक्रमसव्यपेक्षमेव बद्धं तपक्रमसामणां युक्तस्तन्निधानादुपक्रम इति । यदि पुनर्यथा बळं तथैव वेद्यते घ्यभावे कालेन संपूर्णवर्षशतादिलक्षणेन निजभुक्तिच्छेदेन सर्व कर्म न पुनरुपक्रम्यते तदा किं दूषणामित्याह नश्यति उपक्रमसामग्रीसन्निधाने तु शीघ्रमन्तर्मुहूर्तादिनैव जताओव्विय, खविज्जए कम्म मन्नहा न मयं । कालेन नश्यति साध्यत्वादेव यत्पुनरसाध्यं बन्धकाले निकातेणासंखजवज्जिय, नाणागकारण तणउ ।। चितावस्थमनुपक्रमे च बद्धं तदनेकोपक्रमसद्भावेऽपि निजपरि, नाणाजवाभवणा, नावादेकम्मि पज्जएणं वा । पूतिकालमन्तरेण न नश्यति । अजव ओ बंधा उ, मोक्खा जावो सचाणिहो । अस्यैवार्थस्य साधनार्थमाह। यदि तावयथाबद्ध तथैव प्रतिसमयानुभूतितः प्रतिसमयं समास कम्मे, किरियाए दोसओ जहा रोगो । विपाकानुभवेनैव कर्म क्षप्यत इति तवानुमतं नान्यथा सामवक्कामिज, एत्तो चिय सज्करोगा व्य ।। नोपक्रमद्वारेण तदेतत्कृपणमभिप्रेतं हन्त तेन तर्हि सर्धस्या- (किरियाए त्ति ) क्रियाया उपक्रमलक्षणायाःसाध्यमसाध्य पि जन्तोर्मोक्षाभावस्त्वदभिप्रायेण प्रामोति स चानिष्ट एव क- च कर्म भवतीति प्रतिज्ञा ( दोसश्रोत्ति) दोषत्वादिति हे. स्मात्पुनर्मोक्षाभावप्राप्तिरित्याह । तद्भवसिद्धिकस्यापि सत्ता- | तुर्यो यो दोषः स स नपक्रम क्रियायाः साध्योऽसाध्यश्च नवति Jain Education Interational For Private & Personal use only... www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy