SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ १८९६) उवयोग अभिधानराजेन्द्रः। नवप्रोगकरावणिया पर्यायज्ञानसहिताः सप्त जवन्तीति न शेषा मिथ्यात्वधांतिकर्मक-| उवोगकरावणिया-उपयोगकाराणिका-स्त्री. उपयोगकरणयानावात् । केवलद्धिकं केवबज्ञानकेवलदर्शनलकणोपयोगद्वय- विधौ, सा चैवम् ॥ रूपम् । अतएव द्विके सयोगिकेवविलकणचरमगुणस्थानकद्वयेन पडिलेहिअ सुपमज्जिअ, तत्तो पत्ताणि पडलजुत्ताणि । वतिन शेषा ज्ञानदर्शनलकणास्तदुच्छेदेनैव केवलज्ञानकेवदर्शनोत्पत्तेः "नम्मिन गनमस्थिए नाणे " इति वचनात् तदव-1 उग्गहियगुरुपुरओ, जवओगं कुणइ जवउत्तो ॥२॥ मभिहितां गुणस्थानकेंषपयोगाः ॥ कर्म.. संप सामायारी, दीसइ एसा य भागसमयम्मि। अचक्खुचक्खुदसण-सन्नाणतिगं च मिच्चसासाणो। जं किज्जइ उवोगो, वालाइअणुग्गहटाए ३ ॥ - विरयाविरएसम्मे, नाणतिगं देसणतिगं च । पञ्चवस्तुकेपि “काश्अमाइअजोग, काउं घेत्तूण पत्तए ताहे। अचकुदर्शनचकुर्दर्शनम् अनिावकं चमत्यज्ञानभुताझानविनङ्ग दं च संजयंतो, गुरुपुरओ गवितु उवउत्तो॥१॥ उपयोगकर एविधिस्त्वेवं तत्रैवम् । सवणम् । चः समुच्चये मिथ्यादृष्टौ सास्वादनेचोपयोगा नवन्ति । यत्त अवधिदर्शनं तत्कुतश्चिदनिप्रायाद्विशिष्टाः श्रुतविदो नेच्छन्ति संदिसह नणंति गुरुं, उपयोगं करसु ते माया । तन्न सम्यगवगच्छामः । अथ च सूत्रे मिथ्यदृष्ट्यादीनामवधिदर्शने नवोगकरावणियं, करेसु उस्सग्गमिच्चाइ ॥१॥ प्रतिपाद्यते यतउक्त प्राप्तौ श्रोहिदसणणगारोवउत्ताणं भवश्ते संदिशतति गुरुं नणंति किमित्याह (नवोगं करोमित्ति) - किं नाणी अन्नाणी गोयमा नाणी वि अन्नाणी वि । जश् नाणत्तो अ- च्याकारेण संदिसह भगवन् ! उपयोगकरूँ"इति नणतीत्यर्थः । त्येगश्या तिनाणी अत्थेगश्या चलनाणी जे तिनाणी ते प्रानि- तत उपयोगकारावणियंकरेमिकाउस्सगं अन्नत्य इत्यादि भणति। णियोहियनाणीसुयनाणी ओहिनाणी जे चननाणी ते अनिनि अह कट्टिकण मुत्तं, अक्खलिपाइगुणसंजुश्रं गच्छा। बोहियनाणी सुयनाणी ओहिनाणीमणपज्जवनाणी। जे अन्नाणी ते नियमा मश्अन्नाणी सुयअन्नाणी विनंगनाणी इति"। अत्र चिट्ठिति कानसग्गे, चिंतिति अत्थमंगलयं ॥३॥ हि ये अशानिनस्ते मिथ्यादृष्टीनामप्यवधिदर्शनं साकादत्र सूत्रे प्र. सुगमा । पर ( मंगझंति ) पञ्चमङ्गलनमस्कार कायोत्सर्ग चितिपादितम् यदा त्ववधिज्ञानी सास्वादननावं मिश्रनावं वा गच्च न्तयन्ति अपाध्यमाह । ति तदा तत्राप्यवधिदर्शने प्राप्यते इति । तथाविरताविरते देश- तप्पुव्ययं जयत्यं, अनेन नएंति धम्मजोगगिणं । विरते ( सम्मेति ) अविरतसम्यग्दृष्टौ मतिश्रुतावधिवकणज्ञान- गुरुवान्ममृसिक्खग, रेसिम्मिण अप्पणो चेव ॥३॥ त्रिकं चारचकुरवधिदर्शनत्रिकमिति षट् उपयोगा भवन्ति । तत्पूर्वकं नमस्कारपूर्वक पदार्थ तच्च चिन्तयन्ति सम्यगनामिस्सम्मि य वा मिस्सं, मणनाणजयं पमत्तपुवाणं ।। लोचितस्य ग्रहणप्रतिषेधात् तस्माद्यावन्नालोचितं हृदि तावकेवलियनाणदेसण, नवोगअजोगिजोमासु ॥ न किचिंद्राह्यम् । अन्ये श्राचार्या इत्थं भणन्ति धर्मयोगमेनं मिश्रे सम्यग्मिथ्यादृष्टौ तदेव ज्ञानत्रिक दर्शनत्रिक चानन्तरोक्त-1 चिन्तयन्तीति । किंविशिष्टं गुरुबालवृद्धशैक्षरेष एतदर्थ ना स्मार्थम् । ३। ततः किमित्याहमज्ञानव्यामिश्रं अटव्यम् ।तिज्ञानं मत्यज्ञानमिश्रमित्यादि केवलं कदाचित्सम्यक्त्वबाहुल्यतो ज्ञानबाहुल्यं कदचिच्च मिथ्यात्व चिंतेत तो पच्छा, मंगलपुव्वं जति विणयणया। बाहुल्यतोऽझानन्याहुल्य समतायांतु सम्यक्त्वमिथ्यात्वयोरुभयो- संदिसहत्ति गुरू वि अ, बालोत्ति नणेति उवउत्तो । रपि समन्लेति तथा तदेव पूर्वोक्तमुपयोगपरकं मनःपर्यायज्ञानयु- चिन्तयित्वा पश्चात् (मंगलब्धिति) “नमो अरिहंताणं तम् । प्रमत्तः पूर्वो येषां ते प्रमत्तपूर्वास्तेषां प्रमत्तपूर्वकरणानिवृत्ति- ति" भणनपूर्व विनयनता भणन्ति किमित्याह ( संदिसहेवादरसूदमसंपरायोपशान्तमोरक्कोणमोहानामवसेयम् । तथा के. त्ति) सूरिरनुजानातीत्यर्थः । गुरुरपि भणति ( लाभोत्ति ) वनज्ञानकेवनदर्शनलकणौ द्वावुपयोगौ सयोग्ययोगिकेवनिषुद्रष्ट कालोचितानुकूलानपायित्वात् उपयुक्तो निमित्ते ऽन्यसंभ्रान्तः व्यौन शेषाः "केवलगे नसेसा" इति वचनात् ॥ पं०सं०१। द्वा०। ॥४॥ ततः किमित्याह (अवशिष्टवक्तव्यतोपयोगस्य मार्गास्थानाल्पबहुत्वं संजत- कहपेच्चमोत्ति पच्छा, सविसेसणया जणंति ते सम्म । निग्गंथादि शब्देषु ।) अवधाने, आव० ६ अ० । यत्सन्नि- आह गुरूवि तहत्ति, जह गहिहं पुव्वसाहूहिं ॥५॥ धानादात्मा अन्येन्द्रियनिवृति प्रति व्याप्रियते तन्निमित्तमा ततः कथं गृहीष्याम एवं पश्चात् सविशेषनतास्ते साधवः त्मनो मनः साचिव्यादर्थग्रहणं प्रति व्यापाररूपे, आचा० १ श्रु० सम्यग भणन्ति ततो गुरुरप्याह यथा गृहीतं पूर्वसाधुभिरि२ अ० १ ०।स्वस्वविषये बन्ध्यनुसारेणात्मनः परिच्छेदव्यापा त्यनेन गुरोरसाधुप्रायोग्येन भणनप्रतिषेधमाहरस्वरूपे वा भावन्छियानेदे, । जी०१ प्रति०। आ०म० कि० । " जो सविसयवावारो उपभोगो" । यः श्रोत्रादीन्द्रियस्य आवस्मियाए जस्स य, जोगुत्ति जणितु ते न णिग्गति । स्वविषये शब्दादी परिच्छेद्य व्यापारः स उपयोगः उपयोजनमुपयो णिकारणेण कप्पइ, साहूणं वसहिणिग्गमणं ।। गः। विवक्कितकर्मणि मनसोऽनिनिवेशे, विशे० । “उवोगदिट्ठ श्रावशिक्या साधुक्रियाभिधायिन्या हेतुभूतया ( जस्ससाए कम्मप्पसंगपरिघोलणविसाझा" नं० आ० चू०। प्रा०म० यजोगुत्ति) भणित्वा निर्गच्छन्ति वसतेः तस्यार्थस्त्येवं यस्य द्वि० । कायोत्सर्गे, महा०७ अउपयोगाकरणे प्रायश्चित्तम्। "चे वस्तुनो वस्त्रपात्रशैक्षादेयोगः संयमोपकारकः संबन्धो भवि प्यति तं ग्रहीष्यामीत्यर्थः किमेतदित्याह निष्कारणे न कल्पहि अवंदिणा, नवश्रोगं करज्जा पुरिवटुं गुरुणो अंतिए णोच ते साधूनां वसतिनिर्गमनं तत्र दोषसंभवादिति । यस्य योगओगं करज्जा । चउत्थं अकएणं उवओगेणं जं किंचि पमिगाहे इत्यस्याऽकरणे च दोषो यदुक्तमोधनियुक्तौ ।। जा चनत्थं अविहीए उवोगं करेजा । व्याप्रियमाणतायाम, आ० म०प्र०॥ लिने, चिह्न, विश०॥ आचरणे, नोजने, इष्टसि जस्स य जोगमकाऊण, निग्गो न लज्ज सच्चित्तं । हिसाधने, व्यापारे, आनुकूल्ये च । वाच०॥ नयवत्यपायमाई, तेणं गहणे कुणमु तम्हा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy